.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 87

tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ .
arditā yūthapā mattāḥ sayūthāḥ sampradudruvuḥ .. 1..

ṛkṣāḥ pṛṣatasaṅghāśca ruravaśca samantataḥ .
dṛśyante vanarājīṣu giriṣvapi nadīṣu ca .. 2..

sa sampratasthe dharmātmā prīto daśarathātmajaḥ .
vṛto mahatyā nādinyā senayā caturaṅgayā .. 3..

sāgaraughanibhā senā bharatasya mahātmanaḥ .
mahīṃ sañcādayāmāsa prāvṛṣi dyāmivāmbudaḥ .. 4..

turaṅgaughairavatatā vāraṇaiśca mahājavaiḥ .
anālakṣyā ciraṃ kālaṃ tasminkāle babhūva bhūḥ .. 5..

sa yātvā dūramadhvānaṃ supariśrānta vāhanaḥ .
uvāca bharataḥ śrīmānvasiṣṭhaṃ mantriṇāṃ varam .. 6..

yādṛśaṃ lakṣyate rūpaṃ yathā caiva śrutaṃ mayā .
vyaktaṃ prāptāḥ sma taṃ deśaṃ bharadvājo yamabravīt .. 7..

ayaṃ giriścitrakūṭastathā mandākinī nadī .
etatprakāśate dūrānnīlameghanibhaṃ vanam .. 8..

gireḥ sānūni ramyāṇi citrakūṭasya samprati .
vāraṇairavamṛdyante māmakaiḥ parvatopamaiḥ .. 9..

muñcanti kusumānyete nagāḥ parvatasānuṣu .
nīlā ivātapāpāye toyaṃ toyadharā ghanāḥ .. 10..

kinnarācaritoddeśaṃ paśya śatrughna parvatam .
hayaiḥ samantādākīrṇaṃ makarairiva sāgaram .. 11..

ete mṛgagaṇā bhānti śīghravegāḥ pracoditāḥ .
vāyupraviddhāḥ śaradi megharājya ivāmbare .. 12..

kurvanti kusumāpīḍāñśiraḥsu surabhīnamī .
meghaprakāśaiḥ phalakairdākṣiṇātyā yathā narāḥ .. 13..

niṣkūjamiva bhūtvedaṃ vanaṃ ghorapradarśanam .
ayodhyeva janākīrṇā samprati pratibhāti mā .. 14..

khurairudīrito reṇurdivaṃ pracchādya tiṣṭhati .
taṃ vahatyanilaḥ śīghraṃ kurvanniva mama priyam .. 15..

syandanāṃsturagopetānsūtamukhyairadhiṣṭhitān .
etānsampatataḥ śīghraṃ paśya śatrughna kānane .. 16..

etānvitrāsitānpaśya barhiṇaḥ priyadarśanān .
etamāviśataḥ śailamadhivāsaṃ patatriṇām .. 17..

atimātramayaṃ deśo manojñaḥ pratibhāti mā .
tāpasānāṃ nivāso.ayaṃ vyaktaṃ svargapatho yathā .. 18..

mṛgā mṛgībhiḥ sahitā bahavaḥ pṛṣatā vane .
manojña rūpā lakṣyante kusumairiva citritaḥ .. 19..

sādhu sainyāḥ pratiṣṭhantāṃ vicinvantu ca kānanam .
yathā tau puruṣavyāghrau dṛśyete rāmalakṣmaṇau .. 20..

bharatasya vacaḥ śrutvā puruṣāḥ śastrapāṇayaḥ .
viviśustadvanaṃ śūrā dhūmaṃ ca dadṛśustataḥ .. 21..

te samālokya dhūmāgramūcurbharatamāgatāḥ .
nāmanuṣye bhavatyagnirvyaktamatraiva rāghavau .. 22..

atha nātra naravyāghrau rājaputrau parantapau .
anye rāmopamāḥ santi vyaktamatra tapasvinaḥ .. 23..

tacchrutvā bharatasteṣāṃ vacanaṃ sādhu saṃmatam .
sainyānuvāca sarvāṃstānamitrabalamardanaḥ .. 24..

yattā bhavantastiṣṭhantu neto gantavyamagrataḥ .
ahameva gamiṣyāmi sumantro gurureva ca .. 25..

evamuktāstataḥ sarve tatra tasthuḥ samantataḥ .
bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhat .. 26..

vyavasthitā yā bharatena sā camūr
nirīkṣamāṇāpi ca dhūmamagrataḥ .
babhūva hṛṣṭā nacireṇa jānatī
priyasya rāmasya samāgamaṃ tadā .. 27..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).