.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 88

dīrghakāloṣitastasmingirau girivanapriyaḥ .
videhyāḥ priyamākāṅkṣansvaṃ ca cittaṃ vilobhayan .. 1..

atha dāśarathiścitraṃ citrakūṭamadarśayat .
bhāryāmamarasaṅkāśaḥ śacīmiva purandaraḥ .. 2..

na rājyādbhraṃśanaṃ bhadre na suhṛdbhirvinābhavaḥ .
mano me bādhate dṛṣṭvā ramaṇīyamimaṃ girim .. 3..

paśyemamacalaṃ bhadre nānādvijagaṇāyutam .
śikharaiḥ khamivodviddhairdhātumadbhirvibhūṣitam .. 4..

ke cidrajatasaṅkāśāḥ ke citkṣatajasaṃnibhāḥ .
pītamāñjiṣṭhavarṇāśca ke cinmaṇivaraprabhāḥ .. 5..

puṣyārkaketukābhāśca ke cijjyotī rasaprabhāḥ .
virājante.acalendrasya deśā dhātuvibhūṣitāḥ .. 6..

nānāmṛgagaṇadvīpitarakṣvṛkṣagaṇairvṛtaḥ .
aduṣṭairbhātyayaṃ śailo bahupakṣisamākulaḥ .. 7..

āmrajambvasanairlodhraiḥ priyālaiḥ panasairdhavaiḥ .
aṅkolairbhavyatiniśairbilvatindukaveṇubhiḥ .. 8..

kāśmaryariṣṭavaraṇairmadhūkaistilakaistathā .
badaryāmalakairnīpairvetradhanvanabījakaiḥ .. 9..

puṣpavadbhiḥ phalopetaiśchāyāvadbhirmanoramaiḥ .
evamādibhirākīrṇaḥ śriyaṃ puṣyatyayaṃ giriḥ .. 10..

śailaprastheṣu ramyeṣu paśyemānkāmaharṣaṇān .
kinnarāndvandvaśo bhadre ramamāṇānmanasvinaḥ .. 11..

śākhāvasaktānkhaḍgāṃśca pravarāṇyambarāṇi ca .
paśya vidyādharastrīṇāṃ krīḍeddeśānmanoramān .. 12..

jalaprapātairudbhedairniṣyandaiś ca kva citkva cit .
sravadbhirbhātyayaṃ śailaḥ sravanmada iva dvipaḥ .. 13..

guhāsamīraṇo gandhānnānāpuṣpabhavānvahan .
ghrāṇatarpaṇamabhyetya kaṃ naraṃ na praharṣayet .. 14..

yadīha śarado.anekāstvayā sārdhamanindite .
lakṣmaṇena ca vatsyāmi na māṃ śokaḥ pradhakṣyati .. 15..

bahupuṣpaphale ramye nānādvijagaṇāyute .
vicitraśikhare hyasminratavānasmi bhāmini .. 16..

anena vanavāsena mayā prāptaṃ phaladvayam .
pituścānṛṇatā dharme bharatasya priyaṃ tathā .. 17..

vaidehi ramase kacciccitrakūṭe mayā saha .
paśyantī vividhānbhāvānmanovākkāyasaṃyatān .. 18..

idamevāmṛtaṃ prāhū rājñāṃ rājarṣayaḥ pare .
vanavāsaṃ bhavārthāya pretya me prapitāmahāḥ .. 19..

śilāḥ śailasya śobhante viśālāḥ śataśo.abhitaḥ .
bahulā bahulairvarṇairnīlapītasitāruṇaiḥ .. 20..

niśi bhāntyacalendrasya hutāśanaśikhā iva .
oṣadhyaḥ svaprabhā lakṣmyā bhrājamānāḥ sahasraśaḥ .. 21..

ke citkṣayanibhā deśāḥ ke cidudyānasaṃnibhāḥ .
ke cidekaśilā bhānti parvatasyāsya bhāmini .. 22..

bhittveva vasudhāṃ bhāti citrakūṭaḥ samutthitaḥ .
citrakūṭasya kūṭo.asau dṛśyate sarvataḥ śivaḥ .. 23..

kuṣṭhapuṃnāgatagarabhūrjapatrottaracchadān .
kāmināṃ svāstarānpaśya kuśeśayadalāyutān .. 24..

mṛditāścāpaviddhāśca dṛśyante kamalasrajaḥ .
kāmibhirvanite paśya phalāni vividhāni ca .. 25..

vasvaukasārāṃ nalinīmatyetīvottarānkurūn .
parvataścitrakūṭo.asau bahumūlaphalodakaḥ .. 26..

imaṃ tu kālaṃ vanite vijahrivāṃs
tvayā ca sīte saha lakṣmaṇena ca .
ratiṃ prapatsye kuladharmavardhinīṃ
satāṃ pathi svairniyamaiḥ paraiḥ sthitaḥ .. 27..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).