.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 89

atha śailādviniṣkramya maithilīṃ kosaleśvaraḥ .
adarśayacchubhajalāṃ ramyāṃ mandākinīṃ nadīm .. 1..

abravīcca varārohāṃ cārucandranibhānanām .
videharājasya sutāṃ rāmo rājīvalocanaḥ .. 2..

vicitrapulināṃ ramyāṃ haṃsasārasasevitām .
kusumairupasampannāṃ paśya mandākinīṃ nadīm .. 3..

nānāvidhaistīraruhairvṛtāṃ puṣpaphaladrumaiḥ .
rājantīṃ rājarājasya nalinīmiva sarvataḥ .. 4..

mṛgayūthanipītāni kaluṣāmbhāṃsi sāmpratam .
tīrthāni ramaṇīyāni ratiṃ sañjanayanti me .. 5..

jaṭājinadharāḥ kāle valkalottaravāsasaḥ .
ṛṣayastvavagāhante nadīṃ mandākinīṃ priye .. 6..

ādityamupatiṣṭhante niyamādūrdhvabāhavaḥ .
ete.apare viśālākṣi munayaḥ saṃśitavratāḥ .. 7..

mārutoddhūta śikharaiḥ pranṛtta iva parvataḥ .
pādapaiḥ patrapuṣpāṇi sṛjadbhirabhito nadīm .. 8..

kaccinmaṇinikāśodāṃ kaccitpulinaśālinīm .
kaccitsiddhajanākīrṇāṃ paśya mandākinīṃ nadīm .. 9..

nirdhūtānvāyunā paśya vitatānpuṣpasañcayān .
poplūyamānānaparānpaśya tvaṃ jalamadhyagān .. 10..

tāṃścātivalgu vacaso rathāṅgāhvayanā dvijāḥ .
adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ .. 11..

darśanaṃ citrakūṭasya mandākinyāśca śobhane .
adhikaṃ puravāsācca manye ca tava darśanāt .. 12..

vidhūtakaluṣaiḥ siddhaistapodamaśamānvitaiḥ .
nityavikṣobhita jalāṃ vihāhasva mayā saha .. 13..

sakhīvacca vigāhasva sīte mandakinīmimām .
kamalānyavamajjantī puṣkarāṇi ca bhāmini .. 14..

tvaṃ paurajanavadvyālānayodhyām iva parvatam .
manyasva vanite nityaṃ sarayūvadimāṃ nadīm .. 15..

lakṣmaṇaścaiva dharmātmā mannideśe vyavasthitaḥ .
tvaṃ cānukūlā vaidehi prītiṃ janayatho mama .. 16..

upaspṛśaṃstriṣavaṇaṃ madhumūlaphalāśanaḥ .
nāyodhyāyai na rājyāya spṛhaye.adya tvayā saha .. 17..

imāṃ hi ramyāṃ gajayūthalolitāṃ
nipītatoyāṃ gajasiṃhavānaraiḥ .
supuṣpitaiḥ puṣpadharairalaṅkṛtāṃ
na so.asti yaḥ syānna gatakramaḥ sukhī .. 18..

itīva rāmo bahusaṅgataṃ vacaḥ
priyā sahāyaḥ saritaṃ prati bruvan .
cacāra ramyaṃ nayanāñjanaprabhaṃ
sa citrakūṭaṃ raghuvaṃśavardhanaḥ .. 19..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).