.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 9

evamuktā tu kaikeyī krodhena jvalitānanā .
dīrghamuṣṇaṃ viniḥśvasya mantharāmidamabravīt .. 1..

adya rāmamitaḥ kṣipraṃ vanaṃ prasthāpayāmyaham .
yauvarājyena bharataṃ kṣipramevābhiṣecaye .. 2..

idaṃ tvidānīṃ sampaśya kenopāyena manthare .
bharataḥ prāpnuyādrājyaṃ na tu rāmaḥ kathaṃ cana .. 3..

evamuktā tayā devyā mantharā pāpadarśinī .
rāmārthamupahiṃsantī kaikeyīmidamabravīt .. 4..

hantedānīṃ pravakṣyāmi kaikeyi śrūyatāṃ ca me .
yathā te bharato rājyaṃ putraḥ prāpsyati kevalam .. 5..

śrutvaivaṃ vacanaṃ tasyā mantharāyāstu kaikayī .
kiṃ cidutthāya śayanātsvāstīrṇādidamabravīt .. 6..

kathaya tvaṃ mamopāyaṃ kenopāyena manthare .
bharataḥ prāpnuyādrājyaṃ na tu rāmaḥ kathaṃ cana .. 7..

evamuktā tayā devyā mantharā pāpadarśinī .
rāmārthamupahiṃsantī kubjā vacanamabravīt .. 8..

tava devāsure yuddhe saha rājarṣibhiḥ patiḥ .
agacchattvāmupādāya devarājasya sāhyakṛt .. 9..

diśamāsthāya kaikeyi dakṣiṇāṃ daṇḍakānprati .
vaijayantamiti khyātaṃ puraṃ yatra timidhvajaḥ .. 10..

sa śambara iti khyātaḥ śatamāyo mahāsuraḥ .
dadau śakrasya saṅgrāmaṃ devasaṅghairanirjitaḥ .. 11..

tasminmahati saṅgrāme rājā daśarathastadā .
apavāhya tvayā devi saṅgrāmānnaṣṭacetanaḥ .. 12..

tatrāpi vikṣataḥ śastraiḥ patiste rakṣitastvayā .
tuṣṭena tena dattau te dvau varau śubhadarśane .. 13..

sa tvayoktaḥ patirdevi yadeccheyaṃ tadā varau .
gṛhṇīyāmiti tattena tathetyuktaṃ mahātmanā .
anabhijñā hyahaṃ devi tvayaiva kathitaṃ purā .. 14..

tau varau yāca bhartāraṃ bharatasyābhiṣecanam .
pravrājanaṃ ca rāmasya tvaṃ varṣāṇi caturdaśa .. 15..

krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute .
śeṣvānantarhitāyāṃ tvaṃ bhūmau malinavāsinī .
mā smainaṃ pratyudīkṣethā mā cainamabhibhāṣathāḥ .. 16..

dayitā tvaṃ sadā bharturatra me nāsti saṃśayaḥ .
tvatkṛte ca mahārājo viśedapi hutāśanam .. 17..

na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum .
tava priyārthaṃ rājā hi prāṇānapi parityajet .. 18..

na hyatikramituṃ śaktastava vākyaṃ mahīpatiḥ .
mandasvabhāve budhyasva saubhāgyabalamātmanaḥ .. 19..

maṇimuktāsuvarṇāni ratnāni vividhāni ca .
dadyāddaśaratho rājā mā sma teṣu manaḥ kṛthāḥ .. 20..

yau tau devāsure yuddhe varau daśaratho.adadāt .
tau smāraya mahābhāge so.artho mā tvām atikramet .. 21..

yadā tu te varaṃ dadyātsvayamutthāpya rāghavaḥ .
vyavasthāpya mahārājaṃ tvamimaṃ vṛṇuyā varam .. 22..

rāmaṃ pravrājayāraṇye nava varṣāṇi pañca ca .
bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ .. 23..

evaṃ pravrājitaścaiva rāmo.arāmo bhaviṣyati .
bharataśca hatāmitrastava rājā bhaviṣyati .. 24..

yena kālena rāmaśca vanātpratyāgamiṣyati .
tena kālena putraste kṛtamūlo bhaviṣyati .
saṅgṛhītamanuṣyaśca suhṛdbhiḥ sārdhamātmavān .. 25..

prāptakālaṃ tu te manye rājānaṃ vītasādhvasā .
rāmābhiṣekasaṅkalpānnigṛhya vinivartaya .. 26..

anarthamartharūpeṇa grāhitā sā tatastayā .
hṛṣṭā pratītā kaikeyī mantharāmidamabravīt .. 27..

kubje tvāṃ nābhijānāmi śreṣṭhāṃ śreṣṭhābhidhāyinīm .
pṛthivyāmasi kubjānāmuttamā buddhiniścaye .. 28..

tvameva tu mamārtheṣu nityayuktā hitaiṣiṇī .
nāhaṃ samavabudhyeyaṃ kubje rājñaścikīrṣitam .. 29..

santi duḥsaṃsthitāḥ kubjā vakrāḥ paramapāpikāḥ .
tvaṃ padmamiva vātena saṃnatā priyadarśanā .. 30..

uraste.abhiniviṣṭaṃ vai yāvatskandhātsamunnatam .
adhastāccodaraṃ śāntaṃ sunābhamiva lajjitam .. 31..

jaghanaṃ tava nirghuṣṭaṃ raśanādāmaśobhitam .
jaṅghe bhṛśamupanyaste pādau cāpyāyatāvubhau .. 32..

tvamāyatābhyāṃ sakthibhyāṃ manthare kṣaumavāsini .
agrato mama gacchantī rājahaṃsīva rājase .. 33..

tavedaṃ sthagu yaddīrghaṃ rathaghoṇamivāyatam .
matayaḥ kṣatravidyāśca māyāścātra vasanti te .. 34..

atra te pratimokṣyāmi mālāṃ kubje hiraṇmayīm .
abhiṣikte ca bharate rāghave ca vanaṃ gate .. 35..

jātyena ca suvarṇena suniṣṭaptena sundari .
labdhārthā ca pratītā ca lepayiṣyāmi te sthagu .. 36..

mukhe ca tilakaṃ citraṃ jātarūpamayaṃ śubham .
kārayiṣyāmi te kubje śubhānyābharaṇāni ca .. 37..

paridhāya śubhe vastre devadeva cariṣyasi .
candramāhvayamānena mukhenāpratimānanā .
gamiṣyasi gatiṃ mukhyāṃ garvayantī dviṣajjanam .. 38..

tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ .
pādau paricariṣyanti yathaiva tvaṃ sadā mama .. 39..

iti praśasyamānā sā kaikeyīmidamabravīt .
śayānāṃ śayane śubhre vedyāmagniśikhām iva .. 40..

gatodake setubandho na kalyāṇi vidhīyate .
uttiṣṭha kuru kalyāṇaṃ rājānamanudarśaya .. 41..

tathā protsāhitā devī gatvā mantharayā saha .
krodhāgāraṃ viśālākṣī saubhāgyamadagarvitā .. 42..

anekaśatasāhasraṃ muktāhāraṃ varāṅganā .
avamucya varārhāṇi śubhānyābharaṇāni ca .. 43..

tato hemopamā tatra kubjā vākyaṃ vaśaṃ gatā .
saṃviśya bhūmau kaikeyī mantharāmidamabravīt .. 44..

iha vā māṃ mṛtāṃ kubje nṛpāyāvedayiṣyasi .
vanaṃ tu rāghave prāpte bharataḥ prāpsyati kṣitim .. 45..

athaitaduktvā vacanaṃ sudāruṇaṃ
nidhāya sarvābharaṇāni bhāminī .
asaṃvṛtāmāstaraṇena medinīṃ
tadādhiśiśye patiteva kinnarī .. 46..

udīrṇasaṃrambhatamovṛtānanā
tathāvamuktottamamālyabhūṣaṇā .
narendrapatnī vimanā babhūva sā
tamovṛtā dyauriva magnatārakā .. 47..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).