.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 90

tathā tatrāsatastasya bharatasyopayāyinaḥ .
sainya reṇuśca śabdaśca prādurāstāṃ nabhaḥ spṛśau .. 1..

etasminnantare trastāḥ śabdena mahatā tataḥ .
arditā yūthapā mattāḥ sayūthā dudruvurdiśaḥ .. 2..

sa taṃ sainyasamudbhūtaṃ śabdaṃ śuśrava rāghavaḥ .
tāṃśca vipradrutānsarvānyūthapānanvavaikṣata .. 3..

tāṃśca vidravato dṛṣṭvā taṃ ca śrutvā sa niḥsvanam .
uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ dīptatejasaṃ .. 4..

hanta lakṣmaṇa paśyeha sumitrā suprajāstvayā .
bhīmastanitagambhhirastumulaḥ śrūyate svanaḥ .. 5..

rājā vā rājamātro vā mṛgayāmaṭate vane .
anyadvā śvāpadaṃ kiṃ citsaumitre jñātumarhasi .
sarvametadyathātattvamacirājjñātumarhasi .. 6..

sa lakṣmaṇaḥ santvaritaḥ sālamāruhya puṣpitam .
prekṣamāṇo diśaḥ sarvāḥ pūrvāṃ diśamavaikṣata .. 7..

udaṅmukhaḥ prekṣamāṇo dadarśa mahatīṃ camūm .
rathāśvagajasambādhāṃ yattairyuktāṃ padātibhiḥ .. 8..

tāmaśvagajasampūrṇāṃ rathadhvajavibhūṣitām .
śaśaṃsa senāṃ rāmāya vacanaṃ cedamabravīt .. 9..

agniṃ saṃśamayatvāryaḥ sītā ca bhajatāṃ guhām .
sajyaṃ kuruṣva cāpaṃ ca śarāṃśca kavacaṃ tathā .. 10..

taṃ rāmaḥ puruṣavyāghro lakṣmaṇaṃ pratyuvāca ha .
aṅgāvekṣasva saumitre kasyaitāṃ manyase camūm .. 11..

evamukktastu rāmeṇa lakṣmāṇo vākyamabravīt .
didhakṣanniva tāṃ senāṃ ruṣitaḥ pāvako yathā .. 12..

sampannaṃ rājyamicchaṃstu vyaktaṃ prāpyābhiṣecanam .
āvāṃ hantuṃ samabhyeti kaikeyyā bharataḥ sutaḥ .. 13..

eṣa vai sumahāñśrīmānviṭapī samprakāśate .
virājatyudgataskandhaḥ kovidāra dhvajo rathe .. 14..

bhajantyete yathākāmamaśvānāruhya śīghragān .
ete bhrājanti saṃhṛṣṭā jagānāruhya sādinaḥ .. 15..

gṛhītadhanuṣau cāvāṃ giriṃ vīra śrayāvahe .
api nau vaśamāgacchetkovidāradhvajo raṇe .. 16..

api drakṣyāmi bharataṃ yatkṛte vyasanaṃ mahat .
tvayā rāghava samprāptaṃ sītayā ca mayā tathā .. 17..

yannimittaṃ bhavānrājyāccyuto rāghava śāśvatīm .
samprāpto.ayamarirvīra bharato vadhya eva me .. 18..

bharatasya vadhe doṣaṃ nāhaṃ paśyāmi rāghava .
pūrvāpakariṇāṃ tyāge na hyadharmo vidhīyate .
etasminnnihate kṛtsnāmanuśādhi vasundharām .. 19..

adya putraṃ hataṃ saṅkhye kaikeyī rājyakāmukā .
mayā paśyetsuduḥkhārtā hastibhagnamiva drumam .. 20..

kaikeyīṃ ca vadhiṣyāmi sānubandhāṃ sabāndhavām .
kaluṣeṇādya mahatā medinī parimucyatām .. 21..

adyemaṃ saṃyataṃ krodhamasatkāraṃ ca mānada .
mokṣyāmi śatrusainyeṣu kakṣeṣviva hutāśanam .. 22..

adyaitaccitrakūṭasya kānanaṃ niśitaiḥ śaraiḥ .
bhindañśatruśarīrāṇi kariṣye śoṇitokṣitam .. 23..

śarairnirbhinnahṛdayānkuñjarāṃsturagāṃstathā .
śvāpadāḥ parikarṣantu narāśca nihatānmayā .. 24..

śarāṇāṃ dhanuṣaścāhamanṛṇo.asmi mahāvane .
sasainyaṃ bharataṃ hatvā bhaviṣyāmi na saṃśayaḥ .. 25..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).