.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 91

susaṃrabdhaṃ tu saumitriṃ lakṣmaṇaṃ krodhamūrchitam .
rāmastu parisāntvyātha vacanaṃ cedamabravīt .. 1..

kimatra dhanuṣā kāryamasinā vā sacarmaṇā .
maheṣvāse mahāprājñe bharate svayamāgate .. 2..

prāptakālaṃ yadeṣo.asmānbharato draṣṭumicchati .
asmāsu manasāpyeṣa nāhitaṃ kiṃ cidācaret .. 3..

vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim .
īdṛśaṃ vā bhayaṃ te.adya bharataṃ yo.atra śaṅkase .. 4..

na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ .
ahaṃ hyapriyamuktaḥ syāṃ bharatasyāpriye kṛte .. 5..

kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃ cidāpadi .
bhrātā vā bhrātaraṃ hanyātsaumitre prāṇamātmanaḥ .. 6..

yadi rājyasya hetostvamimāṃ vācaṃ prabhāṣase .
vakṣyāmi bharataṃ dṛṣṭvā rājyamasmai pradīyatām .. 7..

ucyamāno hi bharato mayā lakṣmaṇa tattvataḥ .
rājyamasmai prayaccheti bāḍhamityeva vakṣyati .. 8..

tathokto dharmaśīlena bhrātrā tasya hite rataḥ .
lakṣmaṇaḥ praviveśeva svāni gātrāṇi lajjayā .. 9..

vrīḍitaṃ lakṣmaṇaṃ dṛṣṭvā rāghavaḥ pratyuvāca ha .
eṣa manye mahābāhurihāsmāndraṣṭumāgataḥ .. 10..

vanavāsamanudhyāya gṛhāya pratineṣyati .
imāṃ vāpyeśa vaidehīmatyantasukhasevinīm .. 11..

etau tau samprakāśete gotravantau manoramau .
vāyuvegasamau vīra javanau turagottamau .. 12..

sa eṣa sumahākāyaḥ kampate vāhinīmukhe .
nāgaḥ śatruñjayo nāma vṛddhastātasya dhīmataḥ .. 13..

avatīrya tu sālāgrāttasmātsa samitiñjayaḥ .
lakṣmaṇaḥ prāñjalirbhūtvā tasthau rāmasya pārśvataḥ .. 14..

bharatenātha sandiṣṭā saṃmardo na bhavediti .
samantāttasya śailasya senāvāsamakalpayat .. 15..

adhyardhamikṣvākucamūryojanaṃ parvatasya sā .
pārśve nyaviśadāvṛtya gajavājirathākulā .. 16..

sā citrakūṭe bharatena senā
dharmaṃ puraskṛtya vidhūya darpam .
prasādanārthaṃ raghunandanasya
virocate nītimatā praṇītā .. 17..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).