.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 92

niveśya senāṃ tu vibhuḥ padbhyāṃ pādavatāṃ varaḥ .
abhigantuṃ sa kākutsthamiyeṣa guruvartakam .. 1..

niviṣṭa mātre sainye tu yathoddeśaṃ vinītavat .
bharato bhrātaraṃ vākyaṃ śatrughnamidamabravīt .. 2..

kṣipraṃ vanamidaṃ saumya narasaṅghaiḥ samantataḥ .
lubdhaiśca sahitairebhistvamanveṣitumarhasi .. 3..

yāvanna rāmaṃ drakṣyāmi lakṣmaṇaṃ vā mahābalam .
vaidehīṃ vā mahābhāgāṃ na me śāntirbhaviṣyati .. 4..

yāvanna candrasaṅkāśaṃ drakṣyāmi śubhamānanam .
bhrātuḥ padmapalāśākṣaṃ na me śāntirbhaviṣyati .. 5..

yāvanna caraṇau bhrātuḥ pārthiva vyañjanānvitau .
śirasā dhārayiṣyāmi na me śāntirbhaviṣyati .. 6..

yāvanna rājye rājyārhaḥ pitṛpaitāmahe sthitaḥ .
abhiṣekajalaklinno na me śāntirbhaviṣyati .. 7..

kṛtakṛtyā mahābhāgā vaidehī janakātmajā .
bhartāraṃ sāgarāntāyāḥ pṛthivyā yānugacchati .. 8..

subhagaścitrakūṭo.asau girirājopamo giriḥ .
yasminvasati kākutsthaḥ kubera ivanandane .. 9..

kṛtakāryamidaṃ durgaṃ vanaṃ vyālaniṣevitam .
yadadhyāste mahātejā rāmaḥ śastrabhṛtāṃ varaḥ .. 10..

evamuktvā mahātejā bharataḥ puruṣarṣabhaḥ .
padbhyāmeva mahātejāḥ praviveśa mahadvanam .. 11..

sa tāni drumajālāni jātāni girisānuṣu .
puṣpitāgrāṇi madhyena jagāma vadatāṃ varaḥ .. 12..

sa gireścitrakūṭasya sālamāsādya puṣpitam .
rāmāśramagatasyāgnerdadarśa dhvajamucchritam .. 13..

taṃ dṛṣṭvā bharataḥ śrīmānmumoda sahabāndhavaḥ .
atra rāma iti jñātvā gataḥ pāramivāmbhasaḥ .. 14..

sa citrakūṭe tu girau niśāmya
rāmāśramaṃ puṇyajanopapannam .
guhena sārdhaṃ tvarito jagāma
punarniveśyaiva camūṃ mahātmā .. 15..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).