.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 93

niviṣṭāyāṃ tu senāyāmutsuko bharatastadā .
jagāma bhrātaraṃ draṣṭuṃ śatrughnamanudarśayan .. 1..

ṛṣiṃ vasiṣṭhaṃ sandiśya mātṝrme śīghramānaya .
iti taritamagre sa jāgama guruvatsalaḥ .. 2..

sumantrastvapi śatughnamadūrādanvapadyata .
rāmadārśanajastarṣo bharatasyeva tasya ca .. 3..

gacchannevātha bharatastāpasālayasaṃsthitām .
bhrātuḥ parṇakuṭīṃ śrīmānuṭajaṃ ca dadarśa ha .. 4..

śālāyāstvagratastasyā dadarśa bharatastadā .
kāṣṭāni cāvabhagnāni puṣpāṇyavacitāni ca .. 5..

dadarśa ca vane tasminmahataḥ sañcayānkṛtān .
mṛgāṇāṃ mahiṣāṇāṃ ca karīṣaiḥ śītakāraṇāt .. 6..

gacchaneva mahābāhurdyutimānbharatastadā .
śatrughnaṃ cābravīddhṛṣṭastānamātyāṃśca sarvaśaḥ .. 7..

manye prāptāḥ sma taṃ deśaṃ bharadvājo yamabravīt .
nātidūre hi manye.ahaṃ nadīṃ mandākinīmitaḥ .. 8..

uccairbaddhāni cīrāṇi lakṣmaṇena bhavedayam .
abhijñānakṛtaḥ panthā vikāle gantumicchatā .. 9..

idaṃ codāttadantānāṃ kuñjarāṇāṃ tarasvinām .
śailapārśve parikrāntamanyonyamabhigarjatām .. 10..

yamevādhātumicchanti tāpasāḥ satataṃ vane .
tasyāsau dṛśyate dhūmaḥ saṅkulaḥ kṛṣṭavartmanaḥ .. 11..

atrāhaṃ puruṣavyāghraṃ gurusatkārakāriṇam .
āryaṃ drakṣyāmi saṃhṛṣṭo maharṣimiva rāghavam .. 12..

atha gatvā muhūrtaṃ tu citrakūṭaṃ sa rāghavaḥ .
mandākinīmanuprāptastaṃ janaṃ cedamabravīt .. 13..

jagatyāṃ puruṣavyāghra āste vīrāsane rataḥ .
janendro nirjanaṃ prāpya dhinme janma sajīvitam .. 14..

matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ .
sarānkāmānparityajya vane vasati rāghavaḥ .. 15..

iti lokasamākruṣṭaḥ pādeṣvadya prasādayan .
rāmasya nipatiṣyāmi sītāyāśca punaḥ punaḥ .. 16..

evaṃ sa vilapaṃstasminvane daśarathātmajaḥ .
dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām .. 17..

sālatālāśvakarṇānāṃ parṇairbahubhirāvṛtām .
viśālāṃ mṛdubhistīrṇāṃ kuśairvedimivādhvare .. 18..

śakrāyudha nikāśaiśca kārmukairbhārasādhanaiḥ .
rukmapṛṣṭhairmahāsāraiḥ śobhitāṃ śatrubādhakaiḥ .. 19..

arkaraśmipratīkāśairghoraistūṇīgataiḥ śaraiḥ .
śobhitāṃ dīptavadanaiḥ sarpairbhogavatīm iva .. 20..

mahārajatavāsobhyāmasibhyāṃ ca virājitām .
rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām .. 21..

godhāṅgulitrairāsāktaiścitraiḥ kāñcanabhūṣitaiḥ .
arisaṅghairanādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva .. 22..

prāgudaksravaṇāṃ vediṃ viśālāṃ dīptapāvakām .
dadarśa bharatastatra puṇyāṃ rāmaniveśane .. 23..

nirīkṣya sa muhūrtaṃ tu dadarśa bharato gurum .
uṭaje rāmamāsīnāṃ jaṭāmaṇḍaladhāriṇam .. 24..

taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasaṃ .
dadarśa rāmamāsīnamabhitaḥ pāvakopamam .. 25..

siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam .
pṛthivyāḥ sagarāntāyā bhartāraṃ dharmacāriṇam .. 26..

upaviṣṭaṃ mahābāhuṃ brahmāṇamiva śāśvatam .
sthaṇḍile darbhasasmtīrṇe sītayā lakṣmaṇena ca .. 27..

taṃ dṛṣṭvā bharataḥ śrīmānduḥkhamohapariplutaḥ .
abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ .. 28..

dṛṣṭvā ca vilalāpārto bāṣpasandigdhayā girā .
aśaknuvandhārayituṃ dhairyādvacanamabravīt .. 29..

yaḥ saṃsadi prakṛtibhirbhavedyukta upāsitum .
vanyairmṛgairupāsīnaḥ so.ayamāste mamāgrajaḥ .. 30..

vāsobhirbahusāhasrairyo mahātmā purocitaḥ .
mṛgājine so.ayamiha pravaste dharmamācaran .. 31..

adhārayadyo vividhāścitrāḥ sumanasastadā .
so.ayaṃ jaṭābhāramimaṃ sahate rāghavaḥ katham .. 32..

yasya yajñairyathādiṣṭairyukto dharmasya sañcayaḥ .
śarīra kleśasambhūtaṃ sa dharmaṃ parimārgate .. 33..

candanena mahārheṇa yasyāṅgamupasevitam .
malena tasyāṅgamidaṃ kathamāryasya sevyate .. 34..

mannimittamidaṃ duḥkhaṃ prāpto rāmaḥ sukhocitaḥ .
dhigjīvitaṃ nṛśaṃsasya mama lokavigarhitam .. 35..

ityevaṃ vilapandīnaḥ prasvinnamukhapaṅkajaḥ .
pādāvaprāpya rāmasya papāta bharato rudan .. 36..

duḥkhābhitapto bharato rājaputro mahābalaḥ .
uktvāryeti sakṛddīnaṃ punarnovāca kiṃ cana .. 37..

bāṣpāpihita kaṇṭhaśca prekṣya rāmaṃ yaśasvinam .
āryetyevābhisaṅkruśya vyāhartuṃ nāśakattataḥ .. 38..

śatrughnaścāpi rāmasya vavande caraṇau rudan .
tāvubhau sa samāliṅgya rāmo.apyaśrūṇyavartayat .. 39..

tataḥ sumantreṇa guhena caiva
samīyatū rājasutāvaraṇye .
divākaraścaiva niśākaraś ca
yathāmbare śukrabṛhaspatibhyām .. 40..

tānpārthivānvāraṇayūthapābhān
samāgatāṃstatra mahatyaraṇye .
vanaukasaste.api samīkṣya sarve.apy
aśrūṇyamuñcanpravihāya harṣam .. 41..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).