.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 94

āghrāya rāmastaṃ mūrdhni pariṣvajya ca rāghavaḥ .
aṅke bharatamāropya paryapṛcchatsamāhitaḥ .. 1..

kva nu te.abhūtpitā tāta yadaraṇyaṃ tvamāgataḥ .
na hi tvaṃ jīvatastasya vanamāgantumarhasi .. 2..

cirasya bata paśyāmi dūrādbharatamāgatam .
duṣpratīkamaraṇye.asminkiṃ tāta vanamāgataḥ .. 3..

kacciddaśaratho rājā kuśalī satyasaṅgaraḥ .
rājasūyāśvamedhānāmāhartā dharmaniścayaḥ .. 4..

sa kaccidbrāhmaṇo vidvāndharmanityo mahādyutiḥ .
ikṣvākūṇāmupādhyāyo yathāvattāta pūjyate .. 5..

tāta kaccicca kausalyā sumitrā ca prajāvatī .
sukhinī kaccidāryā ca devī nandati kaikayī .. 6..

kaccidvinaya sampannaḥ kulaputro bahuśrutaḥ .
anasūyuranudraṣṭā satkṛtaste purohitaḥ .. 7..

kaccidagniṣu te yukto vidhijño matimānṛjuḥ .
hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā .. 8..

iṣvastravarasampannamarthaśāstraviśāradam .
sudhanvānamupādhyāyaṃ kaccittvaṃ tāta manyase .. 9..

kaccidātma samāḥ śūrāḥ śrutavanto jitendriyāḥ .
kulīnāśceṅgitajñāśca kṛtāste tāta mantriṇaḥ .. 10..

mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava .
susaṃvṛto mantradharairamātyaiḥ śāstrakovidaiḥ .. 11..

kaccinnidrāvaśaṃ naiṣi kaccitkāle vibudhyase .
kacciṃścāpararātriṣu cintayasyarthanaipuṇam .. 12..

kaccinmantrayase naikaḥ kaccinna bahubhiḥ saha .
kaccitte mantrito mantro rāṣṭraṃ na paridhāvati .. 13..

kaccidarthaṃ viniścitya laghumūlaṃ mahodayam .
kṣipramārabhase kartuṃ na dīrghayasi rāghava .. 14..

kaccittu sukṛtānyeva kṛtarūpāṇi vā punaḥ .
viduste sarvakāryāṇi na kartavyāni pārthivāḥ .. 15..

kaccinna tarkairyuktvā vā ye cāpyaparikīrtitāḥ .
tvayā vā tava vāmātyairbudhyate tāta mantritam .. 16..

kaccitsahasrānmūrkhāṇāmekamicchasi paṇḍitam .
paṇḍito hyarthakṛcchreṣu kuryānniḥśreyasaṃ mahat .. 17..

sahasrāṇyapi mūrkhāṇāṃ yadyupāste mahīpatiḥ .
atha vāpyayutānyeva nāsti teṣu sahāyatā .. 18..

eko.apyamātyo medhāvī śūro dakṣo vicakṣaṇaḥ .
rājānaṃ rājamātraṃ vā prāpayenmahatīṃ śriyam .. 19..

kaccinmukhyā mahatsveva madhyameṣu ca madhyamāḥ .
jaghanyāśca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ .. 20..

amātyānupadhātītānpitṛpaitāmahāñśucīn .
śreṣṭhāñśreṣṭheṣu kaccittvaṃ niyojayasi karmasu .. 21..

kaccittvāṃ nāvajānanti yājakāḥ patitaṃ yathā .
ugrapratigrahītāraṃ kāmayānamiva striyaḥ .. 22..

upāyakuśalaṃ vaidyaṃ bhṛtyasandūṣaṇe ratam .
śūramaiśvaryakāmaṃ ca yo na hanti sa vadhyate .. 23..

kacciddhṛṣṭaśca śūraśca dhṛtimānmatimāñśuciḥ .
kulīnaścānuraktaśca dakṣaḥ senāpatiḥ kṛtaḥ .. 24..

balavantaśca kaccitte mukhyā yuddhaviśāradāḥ .
dṛṣṭāpadānā vikrāntāstvayā satkṛtya mānitāḥ .. 25..

ka cidbalasya bhaktaṃ ca vetanaṃ ca yathocitam .
samprāptakālaṃ dātavyaṃ dadāsi na vilambase .. 26..

kālātikramaṇe hyeva bhakta vetanayorbhṛtāḥ .
bhartuḥ kupyanti duṣyanti so.anarthaḥ sumahānsmṛtaḥ .. 27..

kaccitsarve.anuraktāstvāṃ kulaputrāḥ pradhānataḥ .
kaccitprāṇāṃstavārtheṣu santyajanti samāhitāḥ .. 28..

kaccijjānapado vidvāndakṣiṇaḥ pratibhānavān .
yathoktavādī dūtaste kṛto bharata paṇḍitaḥ .. 29..

kaccidaṣṭādaśānyeṣu svapakṣe daśa pañca ca .
tribhistribhiravijñātairvetsi tīrthāni cārakaiḥ .. 30..

kaccidvyapāstānahitānpratiyātāṃśca sarvadā .
durbalānanavajñāya vartase ripusūdana .. 31..

kaccinna lokāyatikānbrāhmaṇāṃstāta sevase .
anartha kuśalā hyete bālāḥ paṇḍitamāninaḥ .. 32..

dharmaśāstreṣu mukhyeṣu vidyamāneṣu durbudhāḥ .
buddhimānvīkṣikīṃ prāpya nirarthaṃ pravadanti te .. 33..

vīrairadhyuṣitāṃ pūrvamasmākaṃ tāta pūrvakaiḥ .
satyanāmāṃ dṛḍhadvārāṃ hastyaśvarathasaṅkulām .. 34..

brāhmaṇaiḥ kṣatriyairvaiśyaiḥ svakarmanirataiḥ sadā .
jitendriyairmahotsāhairvṛtāmātyaiḥ sahasraśaḥ .. 35..

prāsādairvividhākārairvṛtāṃ vaidyajanākulām .
kaccitsamuditāṃ sphītāmayodhyāṃ parirakṣasi .. 36..

kacciccaityaśatairjuṣṭaḥ suniviṣṭajanākulaḥ .
devasthānaiḥ prapābhiśca taḍāgaiścopaśobhitaḥ .. 37..

prahṛṣṭanaranārīkaḥ samājotsavaśobhitaḥ .
sukṛṣṭasīmā paśumānhiṃsābhirabhivarjitaḥ .. 38..

adevamātṛko ramyaḥ śvāpadaiḥ parivarjitaḥ .
kaccijjanapadaḥ sphītaḥ sukhaṃ vasati rāghava .. 39..

kaccitte dayitāḥ sarve kṛṣigorakṣajīvinaḥ .
vārtāyāṃ saṃśritastāta loko hi sukhamedhate .. 40..

teṣāṃ guptiparīhāraiḥ kaccitte bharaṇaṃ kṛtam .
rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ .. 41..

kaccitstriyaḥ sāntvayasi kaccittāśca surakṣitāḥ .
kaccinna śraddadhāsyāsāṃ kaccidguhyaṃ na bhāṣase .. 42..

kaccinnāga vanaṃ guptaṃ kuñjarāṇaṃ ca tṛpyasi .
kacciddarśayase nityaṃ manuṣyāṇāṃ vibhūṣitam .
utthāyotthāya pūrvāhṇe rājaputro mahāpathe .. 43..

kaccitsarvāṇi durgāṇi dhanadhānyāyudhodakaiḥ .
yantraiśca paripūrṇāni tathā śilpidhanurdharaiḥ .. 44..

āyaste vipulaḥ kaccitkaccidalpataro vyayaḥ .
apātreṣu na te kaccitkośo gacchati rāghava .. 45..

devatārthe ca pitrarthe brāhmaṇābhyāgateṣu ca .
yodheṣu mitravargeṣu kaccidgacchati te vyayaḥ .. 46..

kaccidāryo viśuddhātmā kṣāritaścorakarmaṇā .
apṛṣṭaḥ śāstrakuśalairna lobhādbadhyate śuciḥ .. 47..

gṛhītaścaiva pṛṣṭaśca kāle dṛṣṭaḥ sakāraṇaḥ .
kaccinna mucyate coro dhanalobhānnararṣabha .. 48..

vyasane kaccidāḍhyasya dugatasya ca rāghava .
arthaṃ virāgāḥ paśyanti tavāmātyā bahuśrutāḥ .. 49..

yāni mithyābhiśastānāṃ patantyasrāṇi rāghava .
tāni putrapaśūnghnanti prītyarthamanuśāsataḥ .. 50..

kaccidvṛdhāṃśca bālāṃśca vaidyamukhyāṃśca rāghava .
dānena manasā vācā tribhiretairbubhūṣase .. 51..

kaccidgurūṃśca vṛddhāṃśca tāpasāndevatātithīn .
caityāṃśca sarvānsiddhārthānbrāhmaṇāṃś ca namasyasi .. 52..

kaccidarthena vā dharmaṃ dharmaṃ dharmeṇa vā punaḥ .
ubhau vā prītilobhena kāmena na vibādhase .. 53..

kaccidarthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara .
vibhajya kāle kālajña sarvānbharata sevase .. 54..

kaccitte brāhmaṇāḥ śarma sarvaśāstrārthakovidaḥ .
āśaṃsante mahāprājña paurajānapadaiḥ saha .. 55..

nāstikyamanṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām .
adarśanaṃ jñānavatāmālasyaṃ pañcavṛttitām .. 56..

ekacintanamarthānāmanarthajñaiśca mantraṇam .
niścitānāmanārambhaṃ mantrasyāparilakṣaṇam .. 57..

maṅgalasyāprayogaṃ ca pratyutthānaṃ ca sarvaśaḥ .
kaccittvaṃ varjayasyetānrājadoṣāṃścaturdaśa .. 58..

kaccitsvādukṛtaṃ bhojyameko nāśnāsi rāghava .
kaccidāśaṃsamānebhyo mitrebhyaḥ samprayacchasi .. 59..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).