.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 95

rāmasya vacanaṃ śrutvā bharataḥ pratyuvāca ha .
kiṃ me dharmādvihīnasya rājadharmaḥ kariṣyati .. 1..

śāśvato.ayaṃ sadā dharmaḥ sthito.asmāsu nararṣabha .
jyeṣṭha putre sthite rājanna kanīyānbhavennṛpaḥ .. 2..

sa samṛddhāṃ mayā sārdhamayodhyāṃ gaccha rāghava .
abhiṣecaya cātmānaṃ kulasyāsya bhavāya naḥ .. 3..

rājānaṃ mānuṣaṃ prāhurdevatve saṃmato mama .
yasya dharmārthasahitaṃ vṛttamāhuramānuṣam .. 4..

kekayasthe ca mayi tu tvayi cāraṇyamāśrite .
divamārya gato rājā yāyajūkaḥ satāṃ mataḥ .. 5..

uttiṣṭha puruṣavyāghra kriyatāmudakaṃ pituḥ .
ahaṃ cāyaṃ ca śatrughnaḥ pūrvameva kṛtodakau .. 6..

priyeṇa kila dattaṃ hi pitṛlokeṣu rāghava .
akṣayyaṃ bhavatītyāhurbhavāṃścaiva pituḥ priyaḥ .. 7..

tāṃ śrutvā karuṇāṃ vācaṃ piturmaraṇasaṃhitām .
rāghavo bharatenoktāṃ babhūva gatacetanaḥ .. 8..

vāgvajraṃ bharatenoktamamanojñaṃ parantapaḥ .
pragṛhya bāhū rāmo vai puṣpitāgro yathā drumaḥ .
vane paraśunā kṛttastathā bhuvi papāta ha .. 9..

tathā hi patitaṃ rāmaṃ jagatyāṃ jagatīpatim .
kūlaghātapariśrāntaṃ prasuptamiva kuñjaram .. 10..

bhrātaraste maheṣvāsaṃ sarvataḥ śokakarśitam .
rudantaḥ saha vaidehyā siṣicuḥ salilena vai .. 11..

sa tu saṃjñāṃ punarlabdhvā netrābhyāmāsramutsṛjan .
upākrāmata kākutsthaḥ kṛpaṇaṃ bahubhāṣitum .. 12..

kiṃ nu tasya mayā kāryaṃ durjātena mahātmanā .
yo mṛto mama śokena na mayā cāpi saṃskṛtaḥ .. 13..

aho bharata siddhārtho yena rājā tvayānagha .
śatrugheṇa ca sarveṣu pretakṛtyeṣu satkṛtaḥ .. 14..

niṣpradhānāmanekāgraṃ narendreṇa vinākṛtām .
nivṛttavanavāso.api nāyodhyāṃ gantumutsahe .. 15..

samāptavanavāsaṃ māmayodhyāyāṃ parantapa .
ko nu śāsiṣyati punastāte lokāntaraṃ gate .. 16..

purā prekṣya suvṛttaṃ māṃ pitā yānyāha sāntvayan .
vākyāni tāni śroṣyāmi kutaḥ karṇasukhānyaham .. 17..

evamuktvā sa bharataṃ bhāryāmabhyetya rāghavaḥ .
uvāca śokasantaptaḥ pūrṇacandranibhānanām .. 18..

sīte mṛtaste śvaśuraḥ pitrā hīno.asi lakṣmaṇa .
bharato duḥkhamācaṣṭe svargataṃ pṛthivīpatim .. 19..

sāntvayitvā tu tāṃ rāmo rudantīṃ janakātmajām .
uvāca lakṣmaṇaṃ tatra duḥkhito duḥkhitaṃ vacaḥ .. 20..

ānayeṅgudipiṇyākaṃ cīramāhara cottaram .
jalakriyārthaṃ tātasya gamiṣyāmi mahātmanaḥ .. 21..

sītā purastādvrajatu tvamenām abhito vraja .
ahaṃ paścādgamiṣyāmi gatirhyeṣā sudāruṇā .. 22..

tato nityānugasteṣāṃ viditātmā mahāmatiḥ .
mṛdurdāntaśca śāntaśca rāme ca dṛḍha bhaktimān .. 23..

sumantrastairnṛpasutaiḥ sārdhamāśvāsya rāghavam .
avātārayadālambya nadīṃ mandākinīṃ śivām .. 24..

te sutīrthāṃ tataḥ kṛcchrādupāgamya yaśasvinaḥ .
nadīṃ mandākinīṃ ramyāṃ sadā puṣpitakānanām .. 25..

śīghrasrotasamāsādya tīrthaṃ śivamakardamam .
siṣicustūdakaṃ rājñe tata etadbhavatviti .. 26..

pragṛhya ca mahīpālo jalapūritamañjalim .
diśaṃ yāmyāmabhimukho rudanvacanamabravīt .. 27..

etatte rājaśārdūla vimalaṃ toyamakṣayam .
pitṛlokagatasyādya maddattamupatiṣṭhatu .. 28..

tato mandākinī tīrātpratyuttīrya sa rāghavaḥ .
pituścakāra tejasvī nivāpaṃ bhrātṛbhiḥ saha .. 29..

aiṅgudaṃ badarīmiśraṃ piṇyākaṃ darbhasaṃstare .
nyasya rāmaḥ suduḥkhārto rudanvacanamabravīt .. 30..

idaṃ bhuṅkṣva mahārājaprīto yadaśanā vayam .
yadannaḥ puruṣo bhavati tadannāstasya devatāḥ .. 31..

tatastenaiva mārgeṇa pratyuttīrya nadītaṭāt .
āruroha naravyāghro ramyasānuṃ mahīdharam .. 32..

tataḥ parṇakuṭīdvāramāsādya jagatīpatiḥ .
parijagrāha pāṇibhyāmubhau bharatalakṣmaṇau .. 33..

teṣāṃ tu rudatāṃ śabdātpratiśrutkābhavadgirau .
bhrātṝṇāṃ saha vaidehyā siṃhānāṃ nardatām iva .. 34..

vijñāya tumulaṃ śabdaṃ trastā bharatasainikāḥ .
abruvaṃścāpi rāmeṇa bharataḥ saṅgato dhruvam .
teṣāmeva mahāñśabdaḥ śocatāṃ pitaraṃ mṛtam .. 35..

atha vāsānparityajya taṃ sarve.abhimukhāḥ svanam .
apyeka manaso jagmuryathāsthānaṃ pradhāvitāḥ .. 36..

hayairanye gajairanye rathairanye svalaṅkṛtaiḥ .
sukumārāstathaivānye padbhireva narā yayuḥ .. 37..

aciraproṣitaṃ rāmaṃ ciraviproṣitaṃ yathā .
draṣṭukāmo janaḥ sarvo jagāma sahasāśramam .. 38..

bhrātṝṇāṃ tvaritāste tu draṣṭukāmāḥ samāgamam .
yayurbahuvidhairyānaiḥ khuranemisamākulaiḥ .. 39..

sā bhūmirbahubhiryānaiḥ khuranemisamāhatā .
mumoca tumulaṃ śabdaṃ dyaurivābhrasamāgame .. 40..

tena vitrāsitā nāgāḥ kareṇuparivāritāḥ .
āvāsayanto gandhena jagmuranyadvanaṃ tataḥ .. 41..

varāhamṛgasiṃhāśca mahiṣāḥ sarkṣavānarāḥ .
vyāghra gokarṇagavayā vitreṣuḥ pṛṣataiḥ saha .. 42..

rathāṅgasāhvā natyūhā haṃsāḥ kāraṇḍavāḥ plavāḥ .
tathā puṃskokilāḥ krauñcā visaṃjñā bhejire diśaḥ .. 43..

tena śabdena vitrastairākāśaṃ pakṣibhirvṛtam .
manuṣyairāvṛtā bhūmirubhayaṃ prababhau tadā .. 44..

tānnarānbāṣpapūrṇākṣānsamīkṣyātha suduḥkhitān .
paryaṣvajata dharmajñaḥ pitṛvanmātṛvacca saḥ .. 45..

sa tatra kāṃścitpariṣasvaje narān
narāśca ke cittu tamabhyavādayan .
cakāra sarvānsavayasyabāndhavān
yathārhamāsādya tadā nṛpātmajaḥ .. 46..

tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ
bhuvaṃ ca khaṃ cānuvinādayansvanaḥ .
guhā girīṇāṃ ca diśaśca santataṃ
mṛdaṅgaghoṣapratimo viśuśruve .. 47..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).