.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 96

vasiṣṭhaḥ purataḥ kṛtvā dārāndaśarathasya ca .
abhicakrāma taṃ deśaṃ rāmadarśanatarṣitaḥ .. 1..

rājapatnyaśca gacchantyo mandaṃ mandākinīṃ prati .
dadṛśustatra tattīrthaṃ rāmalakṣmaṇasevitam .. 2..

kausalyā bāṣpapūrṇena mukhena pariśuṣyatā .
sumitrāmabravīddīnā yāścānyā rājayoṣitaḥ .. 3..

idaṃ teṣāmanāthānāṃ kliṣṭamakliṣṭa karmaṇām .
vane prākkevalaṃ tīrthaṃ ye te nirviṣayī kṛtāḥ .. 4..

itaḥ sumitre putraste sadā jalamatandritaḥ .
svayaṃ harati saumitrirmama putrasya kāraṇāt .. 5..

dakṣiṇāgreṣu darbheṣu sā dadarśa mahītale .
pituriṅgudipiṇyākaṃ nyastamāyatalocanā .. 6..

taṃ bhūmau piturārtena nyastaṃ rāmeṇa vīkṣya sā .
uvāca devī kausalyā sarvā daśarathastriyaḥ .. 7..

idamikṣvākunāthasya rāghavasya mahātmanaḥ .
rāghaveṇa piturdattaṃ paśyataitadyathāvidhi .. 8..

tasya devasamānasya pārthivasya mahātmanaḥ .
naitadaupayikaṃ manye bhuktabhogasya bhojanam .. 9..

caturantāṃ mahīṃ bhuktvā mahendra sadṛśo bhuvi .
kathamiṅgudipiṇyākaṃ sa bhuṅkte vasudhādhipaḥ .. 10..

ato duḥkhataraṃ loke na kiṃ citpratibhāti mā .
yatra rāmaḥ piturdadyādiṅgudīkṣodamṛddhimān .. 11..

rāmeṇeṅgudipiṇyākaṃ piturdattaṃ samīkṣya me .
kathaṃ duḥkhena hṛdayaṃ na sphoṭati sahasradhā .. 12..

evamārtāṃ sapatnyastā jagmurāśvāsya tāṃ tadā .
dadṛśuścāśrame rāmaṃ svargāccyutamivāmaram .. 13..

sarvabhogaiḥ parityaktaṃ rāma samprekṣya mātaraḥ .
ārtā mumucuraśrūṇi sasvaraṃ śokakarśitāḥ .. 14..

tāsāṃ rāmaḥ samutthāya jagrāha caraṇāñśubhān .
mātṝṇāṃ manujavyāghraḥ sarvāsāṃ satyasaṅgaraḥ .. 15..

tāḥ pāṇibhiḥ sukhasparśairmṛdvaṅgulitalaiḥ śubhaiḥ .
pramamārjū rajaḥ pṛṣṭhādrāmasyāyatalocanāḥ .. 16..

saumitrirapi tāḥ sarvā mātṝhsamprekṣya duḥkhitaḥ .
abhyavādayatāsaktaṃ śanai rāmādanantaram .. 17..

yathā rāme tathā tasminsarvā vavṛtire striyaḥ .
vṛttiṃ daśarathājjāte lakṣmaṇe śubhalakṣaṇe .. 18..

sītāpi caraṇāṃstāsāmupasaṅgṛhya duḥkhitā .
śvaśrūṇāmaśrupūrṇākṣī sā babhūvāgrataḥ sthitā .. 19..

tāṃ pariṣvajya duḥkhārtāṃ mātā duhitaraṃ yathā .
vanavāsakṛśāṃ dīnāṃ kausalyā vākyamabravīt .. 20..

videharājasya sutā snuṣā daśarathasya ca .
rāmapatnī kathaṃ duḥkhaṃ samprāptā nirjane vane .. 21..

padmamātapasantaptaṃ parikliṣṭamivotpalam .
kāñcanaṃ rajasā dhvastaṃ kliṣṭaṃ candramivāmbudaiḥ .. 22..

mukhaṃ te prekṣya māṃ śoko dahatyagnirivāśrayam .
bhṛśaṃ manasi vaidehi vyasanāraṇisambhavaḥ .. 23..

bruvantyāmevamārtāyāṃ jananyāṃ bharatāgrajaḥ .
pādāvāsādya jagrāha vasiṣṭhasya sa rāghavaḥ .. 24..

purohitasyāgnisamasya tasya vai
bṛhaspaterindra ivāmarādhipaḥ .
pragṛhya pādau susamṛddhatejasaḥ
sahaiva tenopaviveśa rāghavaḥ .. 25..

tato jaghanyaṃ sahitaiḥ sa mantribhiḥ
purapradhānaiśca sahaiva sainikaiḥ .
janena dharmajñatamena dharmavān
upopaviṣṭo bharatastadāgrajam .. 26..

upopaviṣṭastu tadā sa vīryavāṃs
tapasviveṣeṇa samīkṣya rāghavam .
śriyā jvalantaṃ bharataḥ kṛtāñjalir
yathā mahendraḥ prayataḥ prajāpatim .. 27..

kimeṣa vākyaṃ bharato.adya rāghavaṃ
praṇamya satkṛtya ca sādhu vakṣyati .
itīva tasyāryajanasya tattvato
babhūva kautūhalamuttamaṃ tadā .. 28..

sa rāghavaḥ satyadhṛtiśca lakṣmaṇo
mahānubhāvo bharataśca dhārmikaḥ .
vṛtāḥ suhṛdbhiś ca virejuradhvare
yathā sadasyaiḥ sahitāstrayo.agnayaḥ .. 29..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).