.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 97

taṃ tu rāmaḥ samāśvāsya bhrātaraṃ guruvatsalam .
lakṣmaṇena saha bhrātrā praṣṭuṃ samupacakrame .. 1..

kimetadiccheyamahaṃ śrotuṃ pravyāhṛtaṃ tvayā .
yasmāttvamāgato deśamimaṃ cīrajaṭājinī .. 2..

yannimittamimaṃ deśaṃ kṛṣṇājinajaṭādharaḥ .
hitvā rājyaṃ praviṣṭastvaṃ tatsarvaṃ vaktumarhasi .. 3..

ityuktaḥ kekayīputraḥ kākutsthena mahātmanā .
pragṛhya balavadbhūyaḥ prāñjalirvākyamabravīt .. 4..

āryaṃ tātaḥ parityajya kṛtvā karma suduṣkaram .
gataḥ svargaṃ mahābāhuḥ putraśokābhipīḍitaḥ .. 5..

striyā niyuktaḥ kaikeyyā mama mātrā parantapa .
cakāra sumahatpāpamidamātmayaśoharam .. 6..

sā rājyaphalamaprāpya vidhavā śokakarśitā .
patiṣyati mahāghore niraye jananī mama .. 7..

tasya me dāsabhūtasya prasādaṃ kartumarhasi .
abhiṣiñcasva cādyaiva rājyena maghavāniva .. 8..

imāḥ prakṛtayaḥ sarvā vidhavā māturaśca yāḥ .
tvatsakāśamanuprāptāḥ prasādaṃ kartumarhasi .. 9..

tadānupūrvyā yuktaṃ ca yuktaṃ cātmani mānada .
rājyaṃ prāpnuhi dharmeṇa sakāmānsuhṛdaḥ kuru .. 10..

bhavatvavidhavā bhūmiḥ samagrā patinā tvayā .
śaśinā vimaleneva śāradī rajanī yathā .. 11..

ebhiśca sacivaiḥ sārdhaṃ śirasā yācito mayā .
bhrātuḥ śiṣyasya dāsasya prasādaṃ kartumarhasi .. 12..

tadidaṃ śāśvataṃ pitryaṃ sarvaṃ sacivamaṇḍalam .
pūjitaṃ puruṣavyāghra nātikramitumutsahe .. 13..

evamuktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ .
rāmasya śirasā pādau jagrāha bharataḥ punaḥ .. 14..

taṃ mattamiva mātaṅgaṃ niḥśvasantaṃ punaḥ punaḥ .
bhrātaraṃ bharataṃ rāmaḥ pariṣvajyedamabravīt .. 15..

kulīnaḥ sattvasampannastejasvī caritavrataḥ .
rājyahetoḥ kathaṃ pāpamācarettvadvidho janaḥ .. 16..

na doṣaṃ tvayi paśyāmi sūkṣmamapyari sūdana .
na cāpi jananīṃ bālyāttvaṃ vigarhitumarhasi .. 17..

yāvatpitari dharmajña gauravaṃ lokasatkṛte .
tāvaddharmabhṛtāṃ śreṣṭha jananyām api gauravam .. 18..

etābhyāṃ dharmaśīlābhyāṃ vanaṃ gaccheti rāghava .
mātā pitṛbhyāmukto.ahaṃ kathamanyatsamācare .. 19..

tvayā rājyamayodhyāyāṃ prāptavyaṃ lokasatkṛtam .
vastavyaṃ daṇḍakāraṇye mayā valkalavāsasā .. 20..

evaṃ kṛtvā mahārājo vibhāgaṃ lokasaṃnidhau .
vyādiśya ca mahātejā divaṃ daśaratho gataḥ .. 21..

sa ca pramāṇaṃ dharmātmā rājā lokagurustava .
pitrā dattaṃ yathābhāgamupabhoktuṃ tvamarhasi .. 22..

caturdaśa samāḥ saumya daṇḍakāraṇyamāśritaḥ .
upabhokṣye tvahaṃ dattaṃ bhāgaṃ pitrā mahātmanā .. 23..

yadabravīnmāṃ naralokasatkṛtaḥ
pitā mahātmā vibudhādhipopamaḥ .
tadeva manye paramātmano hitaṃ
na sarvalokeśvarabhāvamavyayam .. 24..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).