.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 98

tataḥ puruṣasiṃhānāṃ vṛtānāṃ taiḥ suhṛdgaṇaiḥ .
śocatāmeva rajanī duḥkhena vyatyavartata .. 1..

rajanyāṃ suprabhātāyāṃ bhrātaraste suhṛdvṛtāḥ .
mandākinyāṃ hutaṃ japyaṃ kṛtvā rāmamupāgaman .. 2..

tūṣṇīṃ te samupāsīnā na kaścitkiṃ cidabravīt .
bharatastu suhṛnmadhye rāmavacanamabravīt .. 3..

sāntvitā māmikā mātā dattaṃ rājyamidaṃ mama .
taddadāmi tavaivāhaṃ bhuṅkṣva rājyamakaṇṭakam .. 4..

mahatevāmbuvegena bhinnaḥ seturjalāgame .
durāvāraṃ tvadanyena rājyakhaṇḍamidaṃ mahat .. 5..

gatiṃ khara ivāśvasya tārkṣyasyeva patatriṇaḥ .
anugantuṃ na śaktirme gatiṃ tava mahīpate .. 6..

sujīvaṃ nityaśastasya yaḥ parairupajīvyate .
rāma tena tu durjīvaṃ yaḥ parānupajīvati .. 7..

yathā tu ropito vṛkṣaḥ puruṣeṇa vivardhitaḥ .
hrasvakena durāroho rūḍhaskandho mahādrumaḥ .. 8..

sa yadā puṣpito bhūtvā phalāni na vidarśayet .
sa tāṃ nānubhavetprītiṃ yasya hetoḥ prabhāvitaḥ .. 9..

eṣopamā mahābāho tvamarthaṃ vettumarhasi .
yadi tvamasmānṛṣabho bhartā bhṛtyānna śādhi hi .. 10..

śreṇayastvāṃ mahārāja paśyantvagryāśca sarvaśaḥ .
pratapantamivādityaṃ rājye sthitamarindamam .. 11..

tavānuyāne kākutṣṭha mattā nardantu kuñjarāḥ .
antaḥpura gatā nāryo nandantu susamāhitāḥ .. 12..

tasya sādhvityamanyanta nāgarā vividhā janāḥ .
bharatasya vacaḥ śrutvā rāmaṃ pratyanuyācataḥ .. 13..

tamevaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam .
rāmaḥ kṛtātmā bharataṃ samāśvāsayadātmavān .. 14..

nātmanaḥ kāmakāro.asti puruṣo.ayamanīśvaraḥ .
itaścetarataścainaṃ kṛtāntaḥ parikarṣati .. 15..

sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ .
saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam .. 16..

yathā phalānaṃ pakvānāṃ nānyatra patanādbhayam .
evaṃ narasya jātasya nānyatra maraṇādbhayam .. 17..

yathāgāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvāvasīdati .
tathāvasīdanti narā jarāmṛtyuvaśaṃ gatāḥ .. 18..

ahorātrāṇi gacchanti sarveṣāṃ prāṇinām iha .
āyūṃṣi kṣapayantyāśu grīṣme jalamivāṃśavaḥ .. 19..

ātmānamanuśoca tvaṃ kimanyamanuśocasi .
āyuste hīyate yasya sthitasya ca gatasya ca .. 20..

sahaiva mṛtyurvrajati saha mṛtyurniṣīdati .
gatvā sudīrghamadhvānaṃ saha mṛtyurnivartate .. 21..

gātreṣu valayaḥ prāptāḥ śvetāścaiva śiroruhāḥ .
jarayā puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet .. 22..

nandantyudita āditye nandantyastamite ravau .
ātmano nāvabudhyante manuṣyā jīvitakṣayam .. 23..

hṛṣyantyṛtumukhaṃ dṛṣṭvā navaṃ navamihāgatam .
ṛtūnāṃ parivartena prāṇināṃ prāṇasaṅkṣayaḥ .. 24..

yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahārṇave .
sametya ca vyapeyātāṃ kālamāsādya kaṃ cana .. 25..

evaṃ bhāryāśca putrāśca jñātayaśca vasūni ca .
sametya vyavadhāvanti dhruvo hyeṣāṃ vinābhavaḥ .. 26..

nātra kaścidyathā bhāvaṃ prāṇī samabhivartate .
tena tasminna sāmarthyaṃ pretasyāstyanuśocataḥ .. 27..

yathā hi sārthaṃ gacchantaṃ brūyātkaścitpathi sthitaḥ .
ahamapyāgamiṣyāmi pṛṣṭhato bhavatām iti .. 28..

evaṃ pūrvairgato mārgaḥ pitṛpaitāmaho dhruvaḥ .
tamāpannaḥ kathaṃ śocedyasya nāsti vyatikramaḥ .. 29..

vayasaḥ patamānasya srotaso vānivartinaḥ .
ātmā sukhe niyoktavyaḥ sukhabhājaḥ prajāḥ smṛtāḥ .. 30..

dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiścāptadakṣiṇaiḥ .
dhūtapāpo gataḥ svargaṃ pitā naḥ pṛthivīpatiḥ .. 31..

bhṛtyānāṃ bharaṇātsamyakprajānāṃ paripālanāt .
arthādānācca dhārmeṇa pitā nastridivaṃ gataḥ .. 32..

iṣṭvā bahuvidhairyajñairbhogāṃścāvāpya puṣkalān .
uttamaṃ cāyurāsādya svargataḥ pṛthivīpatiḥ .. 33..

sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi naḥ .
daivīmṛddhimanuprāpto brahmalokavihāriṇīm .. 34..

taṃ tu naivaṃ vidhaḥ kaścitprājñaḥ śocitumarhati .
tvadvidho yadvidhaścāpi śrutavānbuddhimattaraḥ .. 35..

ete bahuvidhāḥ śokā vilāpa rudite tathā .
varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā .. 36..

sa svastho bhava mā śoco yātvā cāvasa tāṃ purīm .
tathā pitrā niyukto.asi vaśinā vadatāmvvara .. 37..

yatrāhamapi tenaiva niyuktaḥ puṇyakarmaṇā .
tatraivāhaṃ kariṣyāmi piturāryasya śāsanam .. 38..

na mayā śāsanaṃ tasya tyaktuṃ nyāyyamarindama .
tattvayāpi sadā mānyaṃ sa vai bandhuḥ sa naḥ pitā .. 39..

evamuktvā tu virate rāme vacanamarthavat .
uvāca bharataścitraṃ dhārmiko dhārmikaṃ vacaḥ .. 40..

ko hi syādīdṛśo loke yādṛśastvamarindama .
na tvāṃ pravyathayedduḥkhaṃ prītirvā na praharṣayet .. 41..

saṃmataścāsi vṛddhānāṃ tāṃśca pṛcchasi saṃśayān .
yathā mṛtastathā jīvanyathāsati tathā sati .. 42..

yasyaiṣa buddhilābhaḥ syātparitapyeta kena saḥ .
sa evaṃ vyasanaṃ prāpya na viṣīditumarhati .. 43..

amaropamasattvastvaṃ mahātmā satyasaṅgaraḥ .
sarvajñaḥ sarvadarśī ca buddhimāṃścāsi rāghava .. 44..

na tvāmevaṃ guṇairyuktaṃ prabhavābhavakovidam .
aviṣahyatamaṃ duḥkhamāsādayitumarhati .. 45..

proṣite mayi yatpāpaṃ mātrā matkāraṇātkṛtam .
kṣudrayā tadaniṣṭaṃ me prasīdatu bhavānmama .. 46..

dharmabandhena baddho.asmi tenemāṃ neha mātaram .
hanmi tīvreṇa daṇḍena daṇḍārhāṃ pāpakāriṇīm .. 47..

kathaṃ daśarathājjātaḥ śuddhābhijanakarmaṇaḥ .
jānandharmamadharmiṣṭhaṃ kuryāṃ karma jugupsitam .. 48..

guruḥ kriyāvānvṛddhaśca rājā pretaḥ piteti ca .
tātaṃ na parigarheyaṃ daivataṃ ceti saṃsadi .. 49..

ko hi dharmārthayorhīnamīdṛśaṃ karma kilbiṣam .
striyāḥ priyacikīrṣuḥ sankuryāddharmajña dharmavit .. 50..

antakāle hi bhūtāni muhyantīti purāśrutiḥ .
rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā .. 51..

sādhvarthamabhisandhāya krodhānmohācca sāhasāt .
tātasya yadatikrāntaṃ pratyāharatu tadbhavān .. 52..

piturhi samatikrāntaṃ putro yaḥ sādhu manyate .
tadapatyaṃ mataṃ loke viparītamato.anyathā .. 53..

tadapatyaṃ bhavānastu mā bhavānduṣkṛtaṃ pituḥ .
abhipattatkṛtaṃ karma loke dhīravigarhitam .. 54..

kaikeyīṃ māṃ ca tātaṃ ca suhṛdo bāndhavāṃśca naḥ .
paurajānapadānsarvāṃstrātu sarvamidaṃ bhavān .. 55..

kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam .
īdṛśaṃ vyāhataṃ karma na bhavānkartumarhati .. 56..

atha kleśajameva tvaṃ dharmaṃ caritumicchasi .
dharmeṇa caturo varṇānpālayankleśamāpnuhi .. 57..

caturṇāmāśramāṇāṃ hi gārhasthyaṃ śreṣṭhamāśramam .
āhurdharmajña dharmajñāstaṃ kathaṃ tyaktumarhasi .. 58..

śrutena bālaḥ sthānena janmanā bhavato hyaham .
sa kathaṃ pālayiṣyāmi bhūmiṃ bhavati tiṣṭhati .. 59..

hīnabuddhiguṇo bālo hīnaḥ sthānena cāpyaham .
bhavatā ca vinā bhūto na vartayitumutsahe .. 60..

idaṃ nikhilamavyagraṃ pitryaṃ rājyamakaṇṭakam .
anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ .. 61..

ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ .
ṛtvijaḥ savasiṣṭhāśca mantravanmantrakovidāḥ .. 62..

abhiṣiktastvamasmābhirayodhyāṃ pālane vraja .
vijitya tarasā lokānmarudbhiriva vāsavaḥ .. 63..

ṛṇāni trīṇyapākurvandurhṛdaḥ sādhu nirdahan .
suhṛdastarpayankāmaistvamevātrānuśādhi mām .. 64..

adyārya muditāḥ santu suhṛdaste.abhiṣecane .
adya bhītāḥ pālayantāṃ durhṛdaste diśo daśa .. 65..

ākrośaṃ mama mātuśca pramṛjya puruṣarṣabha .
adya tatra bhavantaṃ ca pitaraṃ rakṣa kilbiṣāt .. 66..

śirasā tvābhiyāce.ahaṃ kuruṣva karuṇāṃ mayi .
bāndhaveṣu ca sarveṣu bhūteṣviva maheśvaraḥ .. 67..

atha vā pṛṣṭhataḥ kṛtvā vanameva bhavānitaḥ .
gamiṣyati gamiṣyāmi bhavatā sārdhamapyaham .. 68..

tathāpi rāmo bharatena tāmyata
prasādyamānaḥ śirasā mahīpatiḥ .
na caiva cakre gamanāya sattvavān
matiṃ pitustadvacane pratiṣṭhitaḥ .. 69..

tadadbhutaṃ sthairyamavekṣya rāghave
samaṃ jano harṣamavāpa duḥkhitaḥ .
na yātyayodhyāmiti duḥkhito.abhavat
sthirapratijñatvamavekṣya harṣitaḥ .. 70..

tamṛtvijo naigamayūthavallabhās
tathā visaṃjñāśrukalāśca mātaraḥ .
tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ
praṇamya rāmaṃ ca yayācire saha .. 71..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).