.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 99

punarevaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ .
pratyuvaca tataḥ śrīmāñjñātimadhye.atisatkṛtaḥ .. 1..

upapannamidaṃ vākyaṃ yattvamevamabhāṣathāḥ .
jātaḥ putro daśarathātkaikeyyāṃ rājasattamāt .. 2..

purā bhrātaḥ pitā naḥ sa mātaraṃ te samudvahan .
mātāmahe samāśrauṣīdrājyaśulkamanuttamam .. 3..

devāsure ca saṅgrāme jananyai tava pārthivaḥ .
samprahṛṣṭo dadau rājā varamārādhitaḥ prabhuḥ .. 4..

tataḥ sā sampratiśrāvya tava mātā yaśasvinī .
ayācata naraśreṣṭhaṃ dvau varau varavarṇinī .. 5..

tava rājyaṃ naravyāghra mama pravrājanaṃ tathā .
tacca rājā tathā tasyai niyuktaḥ pradadau varam .. 6..

tena pitrāhamapyatra niyuktaḥ puruṣarṣabha .
caturdaśa vane vāsaṃ varṣāṇi varadānikam .. 7..

so.ahaṃ vanamidaṃ prāpto nirjanaṃ lakṣmaṇānvitaḥ .
śītayā cāpratidvandvaḥ satyavāde sthitaḥ pituḥ .. 8..

bhavānapi tathetyeva pitaraṃ satyavādinam .
kartumarhati rājendraṃ kṣipramevābhiṣecanāt .. 9..

ṛṇānmocaya rājānaṃ matkṛte bharata prabhum .
pitaraṃ trāhi dharmajña mātaraṃ cābhinandaya .. 10..

śrūyate hi purā tāta śrutirgītā yaśasvinī .
gayena yajamānena gayeṣveva pitṝnprati .. 11..

puṃ nāmnā narakādyasmātpitaraṃ trāyate sutaḥ .
tasmātputra iti proktaḥ pitṝnyatpāti vā sutaḥ .. 12..

eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ .
teṣāṃ vai samavetānāmapi kaścidgayāṃ vrajet .. 13..

evaṃ rājarṣayaḥ sarve pratītā rājanandana .
tasmāttrāhi naraśreṣṭha pitaraṃ narakātprabho .. 14..

ayodhyāṃ gaccha bharata prakṛtīranurañjaya .
śatrughna sahito vīra saha sarvairdvijātibhiḥ .. 15..

pravekṣye daṇḍakāraṇyamahamapyavilambayan .
ābhyāṃ tu sahito rājanvaidehyā lakṣmaṇena ca .. 16..

tvaṃ rājā bhava bharata svayaṃ narāṇāṃ
vanyānāmahamapi rājarāṇmṛgāṇām .
gaccha tvaṃ puravaramadya samprahṛṣṭaḥ
saṃhṛṣṭastvahamapi daṇḍakānpravekṣye .. 17..

chāyāṃ te dinakarabhāḥ prabādhamānaṃ
varṣatraṃ bharata karotu mūrdhni śītām .
eteṣāmahamapi kānanadrumāṇāṃ
chāyāṃ tāmatiśayinīṃ sukhaṃ śrayiṣye .. 18..

śatrughnaḥ kuśalamatistu te sahāyaḥ
saumitrirmama viditaḥ pradhānamitram .
catvārastanayavarā vayaṃ narendraṃ
satyasthaṃ bharata carāma mā viṣādam .. 19..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).