.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 1

sa tāṃ puṣkariṇīṃ gatvā padmotpalajhaṣākulām .
rāmaḥ saumitrisahito vilalāpākulendriyaḥ .. 1..

tasya dṛṣṭvaiva tāṃ harṣādindriyāṇi cakampire .
sa kāmavaśamāpannaḥ saumitrimidamabravīt .. 2..

saumitre paśya pampāyāḥ kānanaṃ śubhadarśanam .
yatra rājanti śailābhā drumāḥ saśikharā iva .. 3..

māṃ tu śokābhisantaptamādhayaḥ pīḍayanti vai .
bharatasya ca duḥkhena vaidehyā haraṇena ca .. 4..

adhikaṃ pravibhātyetannīlapītaṃ tu śādvalam .
drumāṇāṃ vividhaiḥ puṣpaiḥ paristomairivārpitam .. 5..

sukhānilo.ayaṃ saumitre kālaḥ pracuramanmathaḥ .
gandhavānsurabhirmāso jātapuṣpaphaladrumaḥ .. 6..

paśya rūpāṇi saumitre vanānāṃ puṣpaśālinām .
sṛjatāṃ puṣpavarṣāṇi varṣaṃ toyamucām iva .. 7..

prastareṣu ca ramyeṣu vividhāḥ kānanadrumāḥ .
vāyuvegapracalitāḥ puṣpairavakiranti gām .. 8..

mārutaḥ sukhaṃ saṃsparśe vāti candanaśītalaḥ .
ṣaṭpadairanukūjadbhirvaneṣu madhugandhiṣu .. 9..

giriprastheṣu ramyeṣu puṣpavadbhirmanoramaiḥ .
saṃsaktaśikharā śailā virājanti mahādrumaiḥ .. 10..

puṣpitāgrāṃśca paśyemānkarṇikārānsamantataḥ .
hāṭakapratisañcannānnarānpītāmbarāniva .. 11..

ayaṃ vasantaḥ saumitre nānāvihaganāditaḥ .
sītayā viprahīṇasya śokasandīpano mama .. 12..

māṃ hi śokasamākrāntaṃ santāpayati manmathaḥ .
hṛṣṭaḥ pravadamānaśca samāhvayati kokilaḥ .. 13..

eṣa dātyūhako hṛṣṭo ramye māṃ vananirjhare .
praṇadanmanmathāviṣṭaṃ śocayiṣyati lakṣmaṇa .. 14..

vimiśrā vihagāḥ pumbhirātmavyūhābhinanditāḥ .
bhṛṅgarājapramuditāḥ saumitre madhurasvarāḥ .. 15..

māṃ hi sā mṛgaśāvākṣī cintāśokabalātkṛtam .
santāpayati saumitre krūraścaitravanānilaḥ .. 16..

śikhinībhiḥ parivṛtā mayūrā girisānuṣu .
manmathābhiparītasya mama manmathavardhanāḥ .. 17..

paśya lakṣṇama nṛtyantaṃ mayūramupanṛtyati .
śikhinī manmathārtaiṣā bhartāraṃ girisānuṣu .. 18..

mayūrasya vane nūnaṃ rakṣasā na hṛtā priyā .
mama tvayaṃ vinā vāsaḥ puṣpamāse suduḥsahaḥ .. 19..

paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti me .
puṣpabhārasamṛddhānāṃ vanānāṃ śiśirātyaye .. 20..

vadanti rāvaṃ muditāḥ śakunāḥ saṅghaśaḥ kalam .
āhvayanta ivānyonyaṃ kāmonmādakarā mama .. 21..

nūnaṃ paravaśā sītā sāpi śocatyahaṃ yathā .
śyāmā padmapalāśākṣī mṛdubhāṣā ca me priyā .. 22..

eṣa puṣpavaho vāyuḥ sukhasparśo himāvahaḥ .
tāṃ vicintayataḥ kāntāṃ pāvakapratimo mama .. 23..

tāṃ vinātha vihaṅgo.asau pakṣī praṇaditastadā .
vāyasaḥ pādapagataḥ prahṛṣṭamabhinardati .. 24..

eṣa vai tatra vaidehyā vihagaḥ pratihārakaḥ .
pakṣī māṃ tu viśālākṣyāḥ samīpamupaneṣyati .. 25..

paśya lakṣmaṇa saṃnādaṃ vane madavivardhanam .
puṣpitāgreṣu vṛkṣeṣu dvijānāmupakūjatām .. 26..

saumitre paśya pampāyāścitrāsu vanarājiṣu .
nalināni prakāśante jale taruṇasūryavat .. 27..

eṣā prasannasalilā padmanīlotpalāyatā .
haṃsakāraṇḍavākīrṇā pampā saugandhikāyutā .. 28..

cakravākayutā nityaṃ citraprasthavanāntarā .
mātaṅgamṛgayūthaiśca śobhate salilārthibhiḥ .. 29..

padmakośapalāśāni draṣṭuṃ dṛṣṭirhi manyate .
sītāyā netrakośābhyāṃ sadṛśānīti lakṣmaṇa .. 30..

padmakesarasaṃsṛṣṭo vṛkṣāntaraviniḥsṛtaḥ .
niḥśvāsa iva sītāyā vāti vāyurmanoharaḥ .. 31..

saumitre paśya pampāyā dakṣiṇe girisānuni .
puṣpitāṃ karṇikārasya yaṣṭiṃ paramaśobhanām .. 32..

adhikaṃ śailarājo.ayaṃ dhātubhistu vibhūṣitaḥ .
vicitraṃ sṛjate reṇuṃ vāyuvegavighaṭṭitam .. 33..

giriprasthāstu saumitre sarvataḥ samprapuṣpitaiḥ .
niṣpatraiḥ sarvato ramyaiḥ pradīpā iva kuṃśukaiḥ .. 34..

pampātīraruhāśceme saṃsaktā madhugandhinaḥ .
mālatīmallikāṣaṇḍāḥ karavīrāśca puṣpitāḥ .. 35..

ketakyaḥ sinduvārāśca vāsantyaśca supuṣpitāḥ .
mādhavyo gandhapūrṇāśca kundagulmāśca sarvaśaḥ .. 36..

ciribilvā madhūkāśca vañjulā bakulāstathā .
campakāstilakāścaiva nāgavṛkṣāśca puṣpitāḥ .. 37..

nīpāśca varaṇāścaiva kharjūrāśca supuṣpitāḥ .
aṅkolāśca kuraṇṭāśca cūrṇakāḥ pāribhadrakāḥ .. 38..

cūtāḥ pāṭalayaścaiva kovidārāśca puṣpitāḥ .
mucukundārjunāścaiva dṛśyante girisānuṣu .. 39..

ketakoddālakāścaiva śirīṣāḥ śiṃśapā dhavāḥ .
śālmalyaḥ kiṃśukāścaiva raktāḥ kurabakāstathā .
tiniśā nakta mālāśca candanāḥ syandanāstathā .. 40..

vividhā vividhaiḥ puṣpaistaireva nagasānuṣu .
vikīrṇaiḥ pītaraktābhāḥ saumitre prastarāḥ kṛtāḥ .. 41..

himānte paśya saumitre vṛkṣāṇāṃ puṣpasambhavam .
puṣpamāse hi taravaḥ saṅgharṣādiva puṣpitāḥ .. 42..

paśya śītajalāṃ cemāṃ saumitre puṣkarāyutām .
cakravākānucaritāṃ kāraṇḍavaniṣevitām .
plavaiḥ krauñcaiśca sampūrṇāṃ varāhamṛgasevitām .. 43..

adhikaṃ śobhate pampāvikūjadbhirvihaṅgamaiḥ .. 44..

dīpayantīva me kāmaṃ vividhā muditā dvijāḥ .
śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām .. 45..

paya sānuṣu citreṣu mṛgībhiḥ sahitānmṛgān .
māṃ punarmṛgaśāvākṣyā vaidehyā virahīkṛtam .. 46..

evaṃ sa vilapaṃstatra śokopahatacetanaḥ .
avekṣata śivāṃ pampāṃ ramyavārivahāṃ śubhām .. 47..

nirīkṣamāṇaḥ sahasā mahātmā
sarvaṃ vanaṃ nirjharakandaraṃ ca .
udvignacetāḥ saha lakṣmaṇena
vicārya duḥkhopahataḥ pratasthe .. 48..

tāvṛṣyamūkaṃ sahitau prayātau
sugrīvaśākhāmṛgasevitaṃ tam .
trastāstu dṛṣṭvā harayo babhūvur
mahaujasau rāghavalakṣmaṇau tau .. 49..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).