.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 10

tataḥ krodhasamāviṣṭaṃ saṃrabdhaṃ tamupāgatam .
ahaṃ prasādayāṃ cakre bhrātaraṃ priyakāmyayā .. 1..

diṣṭyāsi kuśalī prāpto nihataśca tvayā ripuḥ .
anāthasya hi me nāthastvameko.anāthanandanaḥ .. 2..

idaṃ bahuśalākaṃ te pūrṇacandramivoditam .
chatraṃ savālavyajanaṃ pratīcchasva mayodyatam .. 3..

tvameva rājā mānārhaḥ sadā cāhaṃ yathāpurā .
nyāsabhūtamidaṃ rājyaṃ tava niryātayāmyaham .. 4..

mā ca roṣaṃ kṛthāḥ saumya mayi śatrunibarhaṇa .
yāce tvāṃ śirasā rājanmayā baddho.ayamañjaliḥ .. 5..

balādasmi samāgamya mantribhiḥ puravāsibhiḥ .
rājabhāve niyukto.ahaṃ śūnyadeśajigīṣayā .. 6..

snigdhamevaṃ bruvāṇaṃ māṃ sa tu nirbhartsya vānaraḥ .
dhiktvāmiti ca māmuktvā bahu tattaduvāca ha .. 7..

prakṛtīśca samānīya mantriṇaścaiva saṃmatān .
māmāha suhṛdāṃ madhye vākyaṃ paramagarhitam .. 8..

viditaṃ vo yathā rātrau māyāvī sa mahāsuraḥ .
māṃ samāhvayata krūro yuddhākāṅkṣī sudurmatiḥ .. 9..

tasya tadgarjitaṃ śrutvā niḥsṛto.ahaṃ nṛpālayāt .
anuyātaśca māṃ tūrṇamayaṃ bhrātā sudāruṇaḥ .. 10..

sa tu dṛṣṭvaiva māṃ rātrau sadvitīyaṃ mahābalaḥ .
prādravadbhayasantrasto vīkṣyāvāṃ tamanudrutau .
anudrutastu vegena praviveśa mahābilam .. 11..

taṃ praviṣṭaṃ viditvā tu sughoraṃ sumahadbilam .
ayamukto.atha me bhrātā mayā tu krūradarśanaḥ .. 12..

ahatvā nāsti me śaktiḥ pratigantumitaḥ purīm .
biladvāri pratīkṣa tvaṃ yāvadenaṃ nihanmyaham .. 13..

sthito.ayamiti matvā tu praviṣṭo.ahaṃ durāsadam .
taṃ ca me mārgamāṇasya gataḥ saṃvatsarastadā .. 14..

sa tu dṛṣṭo mayā śatruranirvedādbhayāvahaḥ .
nihataśca mayā tatra so.asuro bandhubhiḥ saha .. 15..

tasyāsyāttu pravṛttena rudhiraugheṇa tadbilam .
pūrṇamāsīddurākrāmaṃ stanatastasya bhūtale .. 16..

sūdayitvā tu taṃ śatruṃ vikrāntaṃ dundubheḥ sutam .
niṣkrāmanneva paśyāmi bilasya pihitaṃ mukham .. 17..

vikrośamānasya tu me sugrīveti punaḥ punaḥ .
yadā prativaco nāsti tato.ahaṃ bhṛśaduḥkhitaḥ .. 18..

pādaprahāraistu mayā bahuśastadvidāritam .
tato.ahaṃ tena niṣkramya yathā punarupāgataḥ .. 19..

tatrānenāsmi saṃruddho rājyaṃ mārgayatātmanaḥ .
sugrīveṇa nṛśaṃsena vismṛtya bhrātṛsauhṛdam .. 20..

evamuktvā tu māṃ tatra vastreṇaikena vānaraḥ .
tadā nirvāsayāmāsa vālī vigatasādhvasaḥ .. 21..

tenāhamapaviddhaśca hṛtadāraśca rāghava .
tadbhayācca mahīkṛtsnā krānteyaṃ savanārṇavā .. 22..

ṛśyamūkaṃ girivaraṃ bhāryāharaṇaduḥkhitaḥ .
praviṣṭo.asmi durādharṣaṃ vālinaḥ kāraṇāntare .. 23..

etatte sarvamākhyātaṃ vairānukathanaṃ mahat .
anāgasā mayā prāptaṃ vyasanaṃ paśya rāghava .. 24..

vālinastu bhayārtasya sarvalokābhayaṅkara .
kartumarhasi me vīra prasādaṃ tasya nigrahāt .. 25..

evamuktaḥ sa tejasvī dharmajño dharmasaṃhitam .
vacanaṃ vaktumārebhe sugrīvaṃ prahasanniva .. 26..

amoghāḥ sūryasaṅkāśā mameme niśitāḥ śarāḥ .
tasminvālini durvṛtte patiṣyanti ruṣānvitāḥ .. 27..

yāvattaṃ na hi paśyeyaṃ tava bhāryāpahāriṇam .
tāvatsa jīvetpāpātmā vālī cāritradūṣakaḥ .. 28..

ātmānumānātpaśyāmi magnaṃ tvāṃ śokasāgare .
tvāmahaṃ tārayiṣyāmi kāmaṃ prāpsyasi puṣkalam .. 29..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).