.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 11

rāmasya vacanaṃ śrutvā harṣapauruṣavardhanam .
sugrīvaḥ pūjayāṃ cakre rāghavaṃ praśaśaṃsa ca .. 1..

asaṃśayaṃ prajvalitaistīkṣṇairmarmātigaiḥ śaraiḥ .
tvaṃ daheḥ kupito lokānyugānta iva bhāskaraḥ .. 2..

vālinaḥ pauruṣaṃ yattadyacca vīryaṃ dhṛtiśca yā .
tanmamaikamanāḥ śrutvā vidhatsva yadanantaram .. 3..

samudrātpaścimātpūrvaṃ dakṣiṇādapi cottaram .
krāmatyanudite sūrye vālī vyapagataklamaḥ .. 4..

agrāṇyāruhya śailānāṃ śikharāṇi mahāntyapi .
ūrdhvamutkṣipya tarasā pratigṛhṇāti vīryavān .. 5..

bahavaḥ sāravantaśca vaneṣu vividhā drumāḥ .
vālinā tarasā bhagnā balaṃ prathayatātmanaḥ .. 6..

mahiṣo dundubhirnāma kailāsaśikharaprabhaḥ .
balaṃ nāgasahasrasya dhārayāmāsa vīryavān .. 7..

vīryotsekena duṣṭātmā varadānācca mohitaḥ .
jagāma sa mahākāyaḥ samudraṃ saritāṃ patim .. 8..

ūrmimantamatikramya sāgaraṃ ratnasañcayam .
mama yuddhaṃ prayaccheti tamuvāca mahārṇavam .. 9..

tataḥ samudro dharmātmā samutthāya mahābalaḥ .
abravīdvacanaṃ rājannasuraṃ kālacoditam .. 10..

samartho nāsmi te dātuṃ yuddhaṃ yuddhaviśārada .
śrūyatāmabhidhāsyāmi yaste yuddhaṃ pradāsyati .. 11..

śailarājo mahāraṇye tapasviśaraṇaṃ param .
śaṅkaraśvaśuro nāmnā himavāniti viśrutaḥ .. 12..

guhā prasravaṇopeto bahukandaranirjharaḥ .
sa samarthastava prītimatulāṃ kartumāhave .. 13..

taṃ bhītamiti vijñāya samudramasurottamaḥ .
himavadvanamāgacchaccharaścāpādiva cyutaḥ .. 14..

tatastasya gireḥ śvetā gajendravipulāḥ śilāḥ .
cikṣepa bahudhā bhūmau dundubhirvinanāda ca .. 15..

tataḥ śvetāmbudākāraḥ saumyaḥ prītikarākṛtiḥ .
himavānabravīdvākyaṃ sva eva śikhare sthitaḥ .. 16..

kleṣṭumarhasi māṃ na tvaṃ dundubhe dharmavatsala .
raṇakarmasvakuśalastapasviśaraṇaṃ hyaham .. 17..

tasya tadvacanaṃ śrutvā girirājasya dhīmataḥ .
uvāca dundubhirvākyaṃ krodhātsaṃraktalocanaḥ .. 18..

yadi yuddhe.asamarthastvaṃ madbhayādvā nirudyamaḥ .
tamācakṣva pradadyānme yo.adya yuddhaṃ yuyutsataḥ .. 19..

himavānabravīdvākyaṃ śrutvā vākyaviśāradaḥ .
anuktapūrvaṃ dharmātmā krodhāttamasurottamam .. 20..

vālī nāma mahāprājñaḥ śakratulyaparākramaḥ .
adhyāste vānaraḥ śrīmānkiṣkindhāmatulaprabhām .. 21..

sa samartho mahāprājñastava yuddhaviśāradaḥ .
dvandvayuddhaṃ mahaddātuṃ namuceriva vāsavaḥ .. 22..

taṃ śīghramabhigaccha tvaṃ yadi yuddhamihecchasi .
sa hi durdharṣaṇo nityaṃ śūraḥ samarakarmaṇi .. 23..

śrutvā himavato vākyaṃ krodhāviṣṭaḥ sa dundubhiḥ .
jagāma tāṃ purīṃ tasya kiṣkindhāṃ vālinastadā .. 24..

dhārayanmāhiṣaṃ rūpaṃ tīkṣṇaśṛṅgo bhayāvahaḥ .
prāvṛṣīva mahāmeghastoyapūrṇo nabhastale .. 25..

tatastu dvāramāgamya kiṣkindhāyā mahābalaḥ .
nanarda kampayanbhūmiṃ dundubhirdundubhiryathā .. 26..

samīpajāndrumānbhañjanvasudhāṃ dārayankhuraiḥ .
viṣāṇenollekhandarpāttaddvāraṃ dvirado yathā .. 27..

antaḥpuragato vālī śrutvā śabdamamarṣaṇaḥ .
niṣpapāta saha strībhistārābhiriva candramāḥ .. 28..

mitaṃ vyaktākṣarapadaṃ tamuvāca sa dundubhim .
harīṇāmīśvaro vālī sarveṣāṃ vanacāriṇām .. 29..

kimarthaṃ nagaradvāramidaṃ ruddhvā vinardasi .
dundubhe vidito me.asi rakṣa prāṇānmahābala .. 30..

tasya tadvacanaṃ śrutvā vānarendrasya dhīmataḥ .
uvāca dundubhirvākyaṃ krodhātsaṃraktalocanaḥ .. 31..

na tvaṃ strīsaṃnidhau vīra vacanaṃ vaktumarhasi .
mama yuddhaṃ prayaccha tvaṃ tato jñāsyāmi te balam .. 32..

atha vā dhārayiṣyāmi krodhamadya niśāmimām .
gṛhyatāmudayaḥ svairaṃ kāmabhogeṣu vānara .. 33..

yo hi mattaṃ pramattaṃ vā suptaṃ vā rahitaṃ bhṛśam .
hanyātsa bhrūṇahā loke tvadvidhaṃ madamohitam .. 34..

sa prahasyābravīnmandaṃ krodhāttamasurottamam .
visṛjya tāḥ striyaḥ sarvāstārā prabhi.Dtikāstadā .. 35..

matto.ayamiti mā maṃsthā yadyabhīto.asi saṃyuge .
mado.ayaṃ samprahāre.asminvīrapānaṃ samarthyatām .. 36..

tamevamuktvā saṅkruddho mālāmutkṣipya kāñcanīm .
pitrā dattāṃ mahendreṇa yuddhāya vyavatiṣṭhata .. 37..

viṣāṇayorgṛhītvā taṃ dundubhiṃ girisaṃnibham .
vālī vyāpātayāṃ cakre nanarda ca mahāsvanam .. 38..

yuddhe prāṇahare tasminniṣpiṣṭo dundubhistadā .
śrotrābhyāmatha raktaṃ tu tasya susrāva pātyataḥ .
papāta ca mahākāyaḥ kṣitau pañcatvamāgataḥ .. 39..

taṃ tolayitvā bāhubhyāṃ gatasattvamacetanam .
cikṣepa vegavānvālī vegenaikena yojanam .. 40..

tasya vegapraviddhasya vaktrātkṣatajabindavaḥ .
prapeturmārutotkṣiptā mataṅgasyāśramaṃ prati .. 41..

tāndṛṣṭvā patitāṃstatra muniḥ śoṇitavipruṣaḥ .
utsasarja mahāśāpaṃ kṣeptāraṃ vālinaṃ prati .
iha tenāpraveṣṭavyaṃ praviṣṭasya badho bhavet .. 42..

sa maharṣiṃ samāsādya yācate sma kṛtāñjaliḥ .. 43..

tataḥ śāpabhayādbhīta ṛśyamūkaṃ mahāgirim .
praveṣṭuṃ necchati harirdraṣṭuṃ vāpi nareśvara .. 44..

tasyāpraveśaṃ jñātvāhamidaṃ rāma mahāvanam .
vicarāmi sahāmātyo viṣādena vivarjitaḥ .. 45..

eṣo.asthinicayastasya dundubheḥ samprakāśate .
vīryotsekānnirastasya girikūṭanibho mahān .. 46..

ime ca vipulāḥ sālāḥ sapta śākhāvalambinaḥ .
yatraikaṃ ghaṭate vālī niṣpatrayitumojasā .. 47..

etadasyāsamaṃ vīryaṃ mayā rāma prakāśitam .
kathaṃ taṃ vālinaṃ hantuṃ samare śakṣyase nṛpa .. 48..

yadi bhindyādbhavānsālānimāṃstvekeṣuṇā tataḥ .
jānīyāṃ tvāṃ mahābāho samarthaṃ vālino vadhe .. 49..

tasya tadvacanaṃ śrutvā sugrīvasya mahātmanaḥ .
rāghavo dundubheḥ kāyaṃ pādāṅguṣṭhena līlayā .
tolayitvā mahābāhuścikṣepa daśayojanam .. 50..

kṣiptaṃ dṛṣṭvā tataḥ kāyaṃ sugrīvaḥ punarabravīt .
lakṣmaṇasyāgrato rāmamidaṃ vacanamarthavat .. 51..

ārdraḥ samāṃsapratyagraḥ kṣiptaḥ kāyaḥ purā sakhe .
laghuḥ samprati nirmāṃsastṛṇabhūtaśca rāghava .
nātra śakyaṃ balaṃ jñātuṃ tava vā tasya vādhikam .. 52..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).