.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 12

etacca vacanaṃ śrutvā sugrīveṇa subhāṣitam .
pratyayārthaṃ mahātejā rāmo jagrāha kārmukam .. 1..

sa gṛhītvā dhanurghoraṃ śaramekaṃ ca mānadaḥ .
sālānuddiśya cikṣepa jyāsvanaiḥ pūrayandiśaḥ .. 2..

sa visṛṣṭo balavatā bāṇaḥ svarṇapariṣkṛtaḥ .
bhittvā sālāngiriprasthe sapta bhūmiṃ viveśa ha .. 3..

praviṣṭastu muhūrtena rasāṃ bhittvā mahājavaḥ .
niṣpatya ca punastūrṇaṃ svatūṇīṃ praviveśa ha .. 4..

tāndṛṣṭvā sapta nirbhinnānsālānvānarapuṅgavaḥ .
rāmasya śaravegena vismayaṃ paramaṃ gataḥ .. 5..

sa mūrdhnā nyapatadbhūmau pralambīkṛtabhūṣaṇaḥ .
sugrīvaḥ paramaprīto rāghavāya kṛtāñjaliḥ .. 6..

idaṃ covāca dharmajñaṃ karmaṇā tena harṣitaḥ .
rāmaṃ sarvāstraviduṣāṃ śreṣṭhaṃ śūramavasthitam .. 7..

sendrānapi surānsarvāṃstvaṃ bāṇaiḥ puruṣarṣabha .
samarthaḥ samare hantuṃ kiṃ punarvālinaṃ prabho .. 8..

yena sapta mahāsālā girirbhūmiśca dāritāḥ .
bāṇenaikena kākutstha sthātā te ko raṇāgrataḥ .. 9..

adya me vigataḥ śokaḥ prītiradya parā mama .
suhṛdaṃ tvāṃ samāsādya mahendravaruṇopamam .. 10..

tamadyaiva priyārthaṃ me vairiṇaṃ bhrātṛrūpiṇam .
vālinaṃ jahi kākutstha mayā baddho.ayamañjaliḥ .. 11..

tato rāmaḥ pariṣvajya sugrīvaṃ priyadarśanam .
pratyuvāca mahāprājño lakṣmaṇānumataṃ vacaḥ .. 12..

asmādgacchāma kiṣkindhāṃ kṣipraṃ gaccha tvamagrataḥ .
gatvā cāhvaya sugrīva vālinaṃ bhrātṛgandhinam .. 13..

sarve te tvaritaṃ gatvā kiṣkindhāṃ vālinaḥ purīm .
vṛkṣairātmānamāvṛtya vyatiṣṭhangahane vane .. 14..

sugrīvo vyanadadghoraṃ vālino hvānakāraṇāt .
gāḍhaṃ parihito vegānnādairbhindannivāmbaram .. 15..

taṃ śrutvā ninadaṃ bhrātuḥ kruddho vālī mahābalaḥ .
niṣpapāta susaṃrabdho bhāskaro.astataṭādiva .. 16..

tataḥ sutumulaṃ yuddhaṃ vālisugrīvayorabhūt .
gagane grahayorghoraṃ budhāṅgārakayoriva .. 17..

talairaśanikalpaiśca vajrakalpaiśca muṣṭibhiḥ .
jaghnatuḥ samare.anyonyaṃ bhrātarau krodhamūrchitau .. 18..

tato rāmo dhanuṣpāṇistāvubhau samudīkṣya tu .
anyonyasadṛśau vīrāvubhau devāvivāśvinau .. 19..

yannāvagacchatsugrīvaṃ vālinaṃ vāpi rāghavaḥ .
tato na kṛtavānbuddhiṃ moktumantakaraṃ śaram .. 20..

etasminnantare bhagnaḥ sugrīvastena vālinā .
apaśyanrāghavaṃ nāthamṛśyamūkaṃ pradudruve .. 21..

klānto rudhirasiktāṅgaḥ prahārairjarjarīkṛtaḥ .
vālinābhidrutaḥ krodhātpraviveśa mahāvanam .. 22..

taṃ praviṣṭaṃ vanaṃ dṛṣṭvā vālī śāpabhayāttataḥ .
mukto hyasi tvamityuktvā sa nivṛtto mahābalaḥ .. 23..

rāghavo.api saha bhrātrā saha caiva hanūmatā .
tadeva vanamāgacchatsugrīvo yatra vānaraḥ .. 24..

taṃ samīkṣyāgataṃ rāmaṃ sugrīvaḥ sahalakṣmaṇam .
hrīmāndīnamuvācedaṃ vasudhām avalokayan .. 25..

āhvayasveti māmuktvā darśayitvā ca vikramam .
vairiṇā ghātayitvā ca kimidānīṃ tvayā kṛtam .. 26..

tāmeva velāṃ vaktavyaṃ tvayā rāghava tattvataḥ .
vālinaṃ na nihanmīti tato nāhamito vraje .. 27..

tasya caivaṃ bruvāṇasya sugrīvasya mahātmanaḥ .
karuṇaṃ dīnayā vācā rāghavaḥ punarabravīt .. 28..

sugrīva śrūyatāṃ tātaḥ krodhaśca vyapanīyatām .
kāraṇaṃ yena bāṇo.ayaṃ na mayā sa visarjitaḥ .. 29..

alaṅkāreṇa veṣeṇa pramāṇena gatena ca .
tvaṃ ca sugrīva vālī ca sadṛśau sthaḥ parasparam .. 30..

svareṇa varcasā caiva prekṣitena ca vānara .
vikrameṇa ca vākyaiśca vyaktiṃ vāṃ nopalakṣaye .. 31..

tato.ahaṃ rūpasādṛśyānmohito vānarottama .
notsṛjāmi mahāvegaṃ śaraṃ śatrunibarhaṇam .. 32..

etanmuhūrte tu mayā paśya vālinamāhave .
nirastamiṣuṇaikena veṣṭamānaṃ mahītale .. 33..

abhijñānaṃ kuruṣva tvamātmano vānareśvara .
yena tvāmabhijānīyāṃ dvandvayuddhamupāgatam .. 34..

gajapuṣpīmimāṃ phullāmutpāṭya śubhalakṣaṇām .
kuru lakṣmaṇa kaṇṭhe.asya sugrīvasya mahātmanaḥ .. 35..

tato giritaṭe jātāmutpāṭya kusumāyutām .
lakṣmaṇo gajapuṣpīṃ tāṃ tasya kaṇṭhe vyasarjayat .. 36..

sa tathā śuśubhe śrīmā.Nllatayā kaṇṭhasaktayā .
mālayeva balākānāṃ sasandhya iva toyadaḥ .. 37..

vibhrājamāno vapuṣā rāmavākyasamāhitaḥ .
jagāma saha rāmeṇa kiṣkindhāṃ vālipālitām .. 38..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).