.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 13

ṛśyamūkātsa dharmātmā kiṣkindhāṃ lakṣmaṇāgrajaḥ .
jagāma sahasugrīvo vālivikramapālitām .. 1..

samudyamya mahaccāpaṃ rāmaḥ kāñcanabhūṣitam .
śarāṃścāditya saṅkāśāngṛhītvā raṇasādhakān .. 2..

agratastu yayau tasya rāghavasya mahātmanaḥ .
sugrīvaḥ saṃhatagrīvo lakṣmaṇaśca mahābalaḥ .. 3..

pṛṣṭhato hanumānvīro nalo nīlaśca vānaraḥ .
tāraścaiva mahātejā hariyūthapa yūthapāḥ .. 4..

te vīkṣamāṇā vṛkṣāṃśca puṣpabhārāvalambinaḥ .
prasannāmbuvahāścaiva saritaḥ sāgaraṃ gamāḥ .. 5..

kandarāṇi ca śailāṃśca nirjharāṇi guhāstathā .
śikharāṇi ca mukhyāni darīśca priyadarśanāḥ .. 6..

vaidūryavimalaiḥ parṇaiḥ padmaiścākāśakuḍmalaiḥ .
śobhitānsajalānmārge taṭākāṃś ca vyalokayan .. 7..

kāraṇḍaiḥ sārasairhaṃsairvañjūlairjalakukkuṭaiḥ .
cakravākaistathā cānyaiḥ śakunaiḥ pratināditān .. 8..

mṛduśaṣpāṅkurāhārānnirbhayānvanagocarān .
carataḥ sarvato.apaśyansthalīṣu hariṇānsthitān .. 9..

taṭākavairiṇaścāpi śukladantavibhūṣitān .
ghorānekacarānvanyāndviradānkūlaghātinaḥ .. 10..

vane vanacarāṃścānyānkhecarāṃśca vihaṅgamān .
paśyantastvaritā jagmuḥ sugrīvavaśavartinaḥ .. 11..

teṣāṃ tu gacchatāṃ tatra tvaritaṃ raghunandanaḥ .
drumaṣaṇḍaṃ vanaṃ dṛṣṭvā rāmaḥ sugrīvamabravīt .. 12..

eṣa megha ivākāśe vṛkṣaṣaṇḍaḥ prakāśate .
meghasaṅghātavipulaḥ paryantakadalīvṛtaḥ .. 13..

kimetajjñātumicchāmi sakhe kautūhalaṃ mama .
kautūhalāpanayanaṃ kartumicchāmyahaṃ tvayā .. 14..

tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ .
gacchannevācacakṣe.atha sugrīvastanmahadvanam .. 15..

etadrāghava vistīrṇamāśramaṃ śramanāśanam .
udyānavanasampannaṃ svādumūlaphalodakam .. 16..

atra saptajanā nāma munayaḥ saṃśitavratāḥ .
saptaivāsannadhaḥśīrṣā niyataṃ jalaśāyinaḥ .. 17..

saptarātrakṛtāhārā vāyunā vanavāsinaḥ .
divaṃ varṣaśatairyātāḥ saptabhiḥ sakalevarāḥ .. 18..

teṣāmevaṃ prabhāvena drumaprākārasaṃvṛtam .
āśramaṃ sudurādharṣamapi sendraiḥ surāsuraiḥ .. 19..

pakṣiṇo varjayantyetattathānye vanacāriṇaḥ .
viśanti mohādye.apyatra nivartante na te punaḥ .. 20..

vibhūṣaṇaravāścātra śrūyante sakalākṣarāḥ .
tūryagītasvanāścāpi gandho divyaśca rāghava .. 21..

tretāgnayo.api dīpyante dhūmo hyeṣa pradṛśyate .
veṣṭayanniva vṛkṣāgrānkapotāṅgāruṇo ghanaḥ .. 22..

kuru praṇāmaṃ dharmātmaṃstānsamuddiśya rāghavaḥ .
lakṣmaṇena saha bhrātrā prayataḥ saṃyatāñjaliḥ .. 23..

praṇamanti hi ye teṣāmṛṣīṇāṃ bhāvitātmanām .
na teṣāmaśubhaṃ kiṃ ciccharīre rāma dṛśyate .. 24..

tato rāmaḥ saha bhrātrā lakṣmaṇena kṛtāñjaliḥ .
samuddiśya mahātmānastānṛṣīnabhyavādayat .. 25..

abhivādya ca dharmātmā rāmo bhrātā ca lakṣmaṇaḥ .
sugrīvo vānarāścaiva jagmuḥ saṃhṛṣṭamānasāḥ .. 26..

te gatvā dūramadhvānaṃ tasmātsaptajanāśramāt .
dadṛśustāṃ durādharṣāṃ kiṣkindhāṃ vālipālitām .. 27..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).