.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 14

sarve te tvaritaṃ gatvā kiṣkindhāṃ vālipālitām .
vṛkṣairātmānamāvṛtya vyatiṣṭhangahane vane .. 1..

vicārya sarvato dṛṣṭiṃ kānane kānanapriyaḥ .
sugrīvo vipulagrīvaḥ krodhamāhārayadbhṛśam .. 2..

tataḥ sa ninadaṃ ghoraṃ kṛtvā yuddhāya cāhvayat .
parivāraiḥ parivṛto nādairbhindannivāmbaram .. 3..

atha bālārkasadṛśo dṛptasiṃhagatistadā .
dṛṣṭvā rāmaṃ kriyādakṣaṃ sugrīvo vākyamabravīt .. 4..

harivāgurayā vyāptaṃ taptakāñcanatoraṇām .
prāptāḥ sma dhvajayantrāḍhyāṃ kiṣkindhāṃ vālinaḥ purīm .. 5..

pratijñā yā tvayā vīra kṛtā vālivadhe purā .
saphalāṃ tāṃ kuru kṣipraṃ latāṃ kāla ivāgataḥ .. 6..

evamuktastu dharmātmā sugrīveṇa sa rāghavaḥ .
tamathovāca sugrīvaṃ vacanaṃ śatrusūdanaḥ .. 7..

kṛtābhijñāna cihnastvamanayā gajasāhvayā .
viparīta ivākāśe sūryo nakṣatra mālayā .. 8..

adya vālisamutthaṃ te bhayaṃ vairaṃ ca vānara .
ekenāhaṃ pramokṣyāmi bāṇamokṣeṇa saṃyuge .. 9..

mama darśaya sugrīvavairiṇaṃ bhrātṛrūpiṇam .
vālī vinihato yāvadvane pāṃsuṣu veṣṭate .. 10..

yadi dṛṣṭipathaṃ prāpto jīvansa vinivartate .
tato doṣeṇa mā gacchetsadyo garhecca mā bhavān .. 11..

pratyakṣaṃ sapta te sālā mayā bāṇena dāritāḥ .
tato vetsi balenādya bālinaṃ nihataṃ mayā .. 12..

anṛtaṃ noktapūrvaṃ me vīra kṛcchre.api tiṣṭhatā .
dharmalobhaparītena na ca vakṣye kathaṃ cana .. 13..

saphalāṃ ca kariṣyāmi pratijñāṃ jahi sambhramam .
prasūtaṃ kalamaṃ kṣetre varṣeṇeva śatakratuḥ .. 14..

tadāhvānanimittaṃ tvaṃ vālino hemamālinaḥ .
sugrīva kuru taṃ śabdaṃ niṣpatedyena vānaraḥ .. 15..

jitakāśī jayaślāghī tvayā cādharṣitaḥ purāt .
niṣpatiṣyatyasaṅgena vālī sa priyasaṃyugaḥ .. 16..

ripūṇāṃ dharṣaṇaṃ śūrā marṣayanti na saṃyuge .
jānantastu svakaṃ vīryaṃ strīsamakṣaṃ viśeṣataḥ .. 17..

sa tu rāmavacaḥ śrutvā sugrīvo hemapiṅgalaḥ .
nanarda krūranādena vinirbhindannivāmbaram .. 18..

tasya śabdena vitrastā gāvo yānti hataprabhāḥ .
rājadoṣaparāmṛṣṭāḥ kulastriya ivākulāḥ .. 19..

dravanti ca mṛgāḥ śīghraṃ bhagnā iva raṇe hayāḥ .
patanti ca khagā bhūmau kṣīṇapuṇyā iva grahāḥ .. 20..

tataḥ sa jīmūtagaṇapraṇādo
nādaṃ vyamuñcattvarayā pratītaḥ .
sūryātmajaḥ śauryavivṛddhatejāḥ
saritpatirvānilacañcalormiḥ .. 21..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).