.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 15

atha tasya ninādaṃ taṃ sugrīvasya mahātmanaḥ .
śuśrāvāntaḥpuragato vālī bhrāturamarṣaṇaḥ .. 1..

śrutvā tu tasya ninadaṃ sarvabhūtaprakampanam .
madaścaikapade naṣṭaḥ krodhaścāpatito mahān .. 2..

sa tu roṣaparītāṅgo vālī sandhyātapaprabhaḥ .
uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ .. 3..

vālī daṃṣṭrā karālastu krodhāddīptāgnisaṃnibhaḥ .
bhātyutpatitapadmābhaḥ samṛṇāla iva hradaḥ .. 4..

śabdaṃ durmarṣaṇaṃ śrutvā niṣpapāta tato hariḥ .
vegena caraṇanyāsairdārayanniva medinīm .. 5..

taṃ tu tārā pariṣvajya snehāddarśitasauhṛdā .
uvāca trastasambhrāntā hitodarkamidaṃ vacaḥ .. 6..

sādhu krodhamimaṃ vīra nadī vegamivāgatam .
śayanādutthitaḥ kālyaṃ tyaja bhuktām iva srajam .. 7..

sahasā tava niṣkrāmo mama tāvanna rocate .
śrūyatāmabhidhāsyāmi yannimittaṃ nivāryase .. 8..

pūrvamāpatitaḥ krodhātsa tvāmāhvayate yudhi .
niṣpatya ca nirastaste hanyamāno diśo gataḥ .. 9..

tvayā tasya nirastasya pīḍitasya viśeṣataḥ .
ihaitya punarāhvānaṃ śaṅkāṃ janayatīva me .. 10..

darpaśca vyavasāyaśca yādṛśastasya nardataḥ .
ninādasya ca saṃrambho naitadalpaṃ hi kāraṇam .. 11..

nāsahāyamahaṃ manye sugrīvaṃ tamihāgatam .
avaṣṭabdhasahāyaśca yamāśrityaiṣa garjati .. 12..

prakṛtyā nipuṇaścaiva buddhimāṃścaiva vānaraḥ .
aparīkṣitavīryeṇa sugrīvaḥ saha naiṣyati .. 13..

pūrvameva mayā vīra śrutaṃ kathayato vacaḥ .
aṅgadasya kumārasya vakṣyāmi tvā hitaṃ vacaḥ .. 14..

tava bhrāturhi vikhyātaḥ sahāyo raṇakarkaśaḥ .
rāmaḥ parabalāmardī yugāntāgnirivotthitaḥ .. 15..

nivāsavṛkṣaḥ sādhūnāmāpannānāṃ parā gatiḥ .
ārtānāṃ saṃśrayaścaiva yaśasaścaikabhājanam .. 16..

jñānavijñānasampanno nideśo nirataḥ pituḥ .
dhātūnāmiva śailendro guṇānāmākaro mahān .. 17..

tatkṣamaṃ na virodhaste saha tena mahātmanā .
durjayenāprameyena rāmeṇa raṇakarmasu .. 18..

śūra vakṣyāmi te kiṃ cinna cecchāmyabhyasūyitum .
śrūyatāṃ kriyatāṃ caiva tava vakṣyāmi yaddhitam .. 19..

yauvarājyena sugrīvaṃ tūrṇaṃ sādhvabhiṣecaya .
vigrahaṃ mā kṛthā vīra bhrātrā rājanbalīyasā .. 20..

ahaṃ hi te kṣamaṃ manye tava rāmeṇa sauhṛdam .
sugrīveṇa ca samprītiṃ vairamutsṛjya dūrataḥ .. 21..

lālanīyo hi te bhrātā yavīyāneṣa vānaraḥ .
tatra vā sannihastho vā sarvathā bandhureva te .. 22..

yadi te matpriyaṃ kāryaṃ yadi cāvaiṣi māṃ hitām .
yācyamānaḥ prayatnena sādhu vākyaṃ kuruṣva me .. 23..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).