.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 16

tāmevaṃ bruvatīṃ tārāṃ tārādhipanibhānanām .
vālī nirbhartsayāmāsa vacanaṃ cedamabravīt .. 1..

garjato.asya ca saṃrambhaṃ bhrātuḥ śatrorviśeṣataḥ .
marṣayiṣyāmyahaṃ kena kāraṇena varānane .. 2..

adharṣitānāṃ śūrāṇāṃ samareṣvanivartinām .
dharṣaṇāmarṣaṇaṃ bhīru maraṇādatiricyate .. 3..

soḍhuṃ na ca samartho.ahaṃ yuddhakāmasya saṃyuge .
sugrīvasya ca saṃrambhaṃ hīnagrīvasya garjataḥ .. 4..

na ca kāryo viṣādaste rāghavaṃ prati matkṛte .
dharmajñaśca kṛtajñaśca kathaṃ pāpaṃ kariṣyati .. 5..

nivartasva saha strībhiḥ kathaṃ bhūyo.anugacchasi .
sauhṛdaṃ darśitaṃ tāre mayi bhaktiḥ kṛtā tvayā .. 6..

pratiyotsyāmyahaṃ gatvā sugrīvaṃ jahi sambhramam .
darpaṃ cāsya vineṣyāmi na ca prāṇairvimokṣyate .. 7..

śāpitāsi mama prāṇairnivartasva jayena ca .
ahaṃ jitvā nivartiṣye tamalaṃ bhrātaraṃ raṇe .. 8..

taṃ tu tārā pariṣvajya vālinaṃ priyavādinī .
cakāra rudatī mandaṃ dakṣiṇā sā pradakṣiṇam .. 9..

tataḥ svastyayanaṃ kṛtvā mantravadvijayaiṣiṇī .
antaḥpuraṃ saha strībhiḥ praviṣṭā śokamohitā .. 10..

praviṣṭāyāṃ tu tārāyāṃ saha strībhiḥ svamālayam .
nagarānniryayau kruddho mahāsarpa iva śvasan .. 11..

sa niḥśvasya mahāvego vālī paramaroṣaṇaḥ .
sarvataścārayandṛṣṭiṃ śatrudarśanakāṅkṣayā .. 12..

sa dadarśa tataḥ śrīmānsugrīvaṃ hemapiṅgalam .
susaṃvītamavaṣṭabdhaṃ dīpyamānamivānalam .. 13..

sa taṃ dṛṣṭvā mahāvīryaṃ sugrīvaṃ paryavasthitam .
gāḍhaṃ paridadhe vāso vālī paramaroṣaṇaḥ .. 14..

sa vālī gāḍhasaṃvīto muṣṭimudyamya vīryavān .
sugrīvamevābhimukho yayau yoddhuṃ kṛtakṣaṇaḥ .. 15..

śliṣṭamuṣṭiṃ samudyamya saṃrabdhataramāgataḥ .
sugrīvo.api samuddiśya vālinaṃ hemamālinam .. 16..

taṃ vālī krodhatāmrākṣaḥ sugrīvaṃ raṇapaṇḍitam .
āpatantaṃ mahāvegamidaṃ vacanamabravīt .. 17..

eṣa muṣṭirmayā baddho gāḍhaḥ sunihitāṅguliḥ .
mayā vegavimuktaste prāṇānādāya yāsyati .. 18..

evamuktastu sugrīvaḥ kruddho vālinamabravīt .
tavaiva ca haranprāṇānmuṣṭiḥ patatu mūrdhani .. 19..

tāḍitastena saṅkruddhaḥ samabhikramya vegataḥ .
abhavacchoṇitodgārī sotpīḍa iva parvataḥ .. 20..

sugrīveṇa tu niḥsaṅgaṃ sālamutpāṭya tejasā .
gātreṣvabhihato vālī vajreṇeva mahāgiriḥ .. 21..

sa tu vālī pracaritaḥ sālatāḍanavihvalaḥ .
gurubhārasamākrāntā sāgare naurivābhavat .. 22..

tau bhīmabalavikrāntau suparṇasamaveginau .
pravṛddhau ghoravapuṣau candrasūryāvivāmbare .. 23..

vālinā bhagnadarpastu sugrīvo mandavikramaḥ .
vālinaṃ prati sāmarṣo darśayāmāsa lāghavam .. 24..

tato dhanuṣi sandhāya śaramāśīviṣopamam .
rāghaveṇa mahābāṇo vālivakṣasi pātitaḥ .. 25..

vegenābhihato vālī nipapāta mahītale .. 26..

athokṣitaḥ śoṇitatoyavisravaiḥ
supuṣpitāśoka ivāniloddhataḥ .
vicetano vāsavasūnurāhave
prabhraṃśitendradhvajavatkṣitiṃ gataḥ .. 27..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).