.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 17

tataḥ śareṇābhihato rāmeṇa raṇakarkaśaḥ .
papāta sahasā vālī nikṛtta iva pādapaḥ .. 1..

sa bhūmau nyastasarvāṅgastaptakāñcanabhūṣaṇaḥ .
apataddevarājasya muktaraśmiriva dhvajaḥ .. 2..

tasminnipatite bhūmau haryṛṣāṇāṃ gaṇeśvare .
naṣṭacandramiva vyoma na vyarājata bhūtalam .. 3..

bhūmau nipatitasyāpi tasya dehaṃ mahātmanaḥ .
na śrīrjahāti na prāṇā na tejo na parākramaḥ .. 4..

śakradattā varā mālā kāñcanī ratnabhūṣitā .
dadhāra harimukhyasya prāṇāṃstejaḥ śriyaṃ ca sā .. 5..

sa tayā mālayā vīro haimayā hariyūthapaḥ .
sandhyānugataparyantaḥ payodhara ivābhavat .. 6..

tasya mālā ca dehaśca marmaghātī ca yaḥ śaraḥ .
tridheva racitā lakṣmīḥ patitasyāpi śobhate .. 7..

tadastraṃ tasya vīrasya svargamārgaprabhāvanam .
rāmabāṇāsanakṣiptamāvahatparamāṃ gatim .. 8..

taṃ tathā patitaṃ saṅkhye gatārciṣamivānalam .
yayātimiva puṇyānte devalokātparicyutam .. 9..

ādityamiva kālena yugānte bhuvi pātitam .
mahendramiva durdharṣaṃ mahendramiva duḥsaham .. 10..

mahendraputraṃ patitaṃ vālinaṃ hemamālinam .
siṃhoraskaṃ mahābāhuṃ dīptāsyaṃ harilocanam .
lakṣmaṇānugato rāmo dadarśopasasarpa ca .. 11..

sa dṛṣṭvā rāghavaṃ vālī lakṣmaṇaṃ ca mahābalam .
abravītpraśritaṃ vākyaṃ paruṣaṃ dharmasaṃhitam .. 12..

parāṅmukhavadhaṃ kṛtvā ko nu prāptastvayā guṇaḥ .
yadahaṃ yuddhasaṃrabdhastvatkṛte nidhanaṃ gataḥ .. 13..

kulīnaḥ sattvasampannastejasvī caritavrataḥ .
rāmaḥ karuṇavedī ca prajānāṃ ca hite rataḥ .. 14..

sānukrośo mahotsāhaḥ samayajño dṛḍhavrataḥ .
iti te sarvabhūtāni kathayanti yaśo bhuvi .. 15..

tānguṇānsampradhāryāhamagryaṃ cābhijanaṃ tava .
tārayā pratiṣiddhaḥ sansugrīveṇa samāgataḥ .. 16..

na māmanyena saṃrabdhaṃ pramattaṃ veddhumarhasi .
iti me buddhirutpannā babhūvādarśane tava .. 17..

na tvāṃ vinihatātmānaṃ dharmadhvajamadhārmikam .
jāne pāpasamācāraṃ tṛṇaiḥ kūpamivāvṛtam .. 18..

satāṃ veṣadharaṃ pāpaṃ pracchannamiva pāvakam .
nāhaṃ tvāmabhijānāni dharmacchadmābhisaṃvṛtam .. 19..

viṣaye vā pure vā te yadā nāpakaromyaham .
na ca tvāṃ pratijāne.ahaṃ kasmāttvaṃ haṃsyakilbiṣam .. 20..

phalamūlāśanaṃ nityaṃ vānaraṃ vanagocaram .
māmihāpratiyudhyantamanyena ca samāgatam .. 21..

tvaṃ narādhipateḥ putraḥ pratītaḥ priyadarśanaḥ .
liṅgamapyasti te rājandṛśyate dharmasaṃhitam .. 22..

kaḥ kṣatriyakule jātaḥ śrutavānnaṣṭasaṃśayaḥ .
dharmaliṅga praticchannaḥ krūraṃ karma samācaret .. 23..

rāma rājakule jāto dharmavāniti viśrutaḥ .
abhavyo bhavyarūpeṇa kimarthaṃ paridhāvasi .. 24..

sāma dānaṃ kṣamā dharmaḥ satyaṃ dhṛtiparākramau .
pārthivānāṃ guṇā rājandaṇḍaścāpyapakāriṣu .. 25..

vayaṃ vanacarā rāma mṛgā mūlaphalāśanāḥ .
eṣā prakṛtirasmākaṃ puruṣastvaṃ nareśvaraḥ .. 26..

bhūmirhiraṇyaṃ rūpyaṃ ca nigrahe kāraṇāni ca .
tatra kaste vane lobho madīyeṣu phaleṣu vā .. 27..

nayaśca vinayaścobhau nigrahānugrahāvapi .
rājavṛttirasaṅkīrṇā na nṛpāḥ kāmavṛttayaḥ .. 28..

tvaṃ tu kāmapradhānaśca kopanaścānavasthitaḥ .
rājavṛttaiśca saṅkīrṇaḥ śarāsanaparāyaṇaḥ .. 29..

na te.astyapacitirdharme nārthe buddhiravasthitā .
indriyaiḥ kāmavṛttaḥ sankṛṣyase manujeśvara .. 30..

hatvā bāṇena kākutstha māmihānaparādhinam .
kiṃ vakṣyasi satāṃ madhye karma kṛtvā jugupsitam .. 31..

rājahā brahmahā goghnaścoraḥ prāṇivadhe rataḥ .
nāstikaḥ parivettā ca sarve nirayagāminaḥ .. 32..

adhāryaṃ carma me sadbhī romāṇyasthi ca varjitam .
abhakṣyāṇi ca māṃsāni tvadvidhairdharmacāribhiḥ .. 33..

pañca pañcanakhā bhakṣyā brahmakṣatreṇa rāghava .
śalyakaḥ śvāvidho godhā śaśaḥ kūrmaśca pañcamaḥ .. 34..

carma cāsthi ca me rājanna spṛśanti manīṣiṇaḥ .
abhakṣyāṇi ca māṃsāni so.ahaṃ pañcanakho hataḥ .. 35..

tvayā nāthena kākutstha na sanāthā vasundharā .
pramadā śīlasampannā dhūrtena patitā yathā .. 36..

śaṭho naikṛtikaḥ kṣudro mithyā praśritamānasaḥ .
kathaṃ daśarathena tvaṃ jātaḥ pāpo mahātmanā .. 37..

chinnacāritryakakṣyeṇa satāṃ dharmātivartinā .
tyaktadharmāṅkuśenāhaṃ nihato rāmahastinā .. 38..

dṛśyamānastu yudhyethā mayā yudhi nṛpātmaja .
adya vaivasvataṃ devaṃ paśyestvaṃ nihato mayā .. 39..

tvayādṛśyena tu raṇe nihato.ahaṃ durāsadaḥ .
prasuptaḥ pannageneva naraḥ pānavaśaṃ gataḥ .. 40..

sugrīvapriyakāmena yadahaṃ nihatastvayā .
kaṇṭhe baddhvā pradadyāṃ te.anihataṃ rāvaṇaṃ raṇe .. 41..

nyastāṃ sāgaratoye vā pātāle vāpi maithilīm .
jānayeyaṃ tavādeśācchvetāmaśvatarīm iva .. 42..

yuktaṃ yatprapnuyādrājyaṃ sugrīvaḥ svargate mayi .
ayuktaṃ yadadharmeṇa tvayāhaṃ nihato raṇe .. 43..

kāmamevaṃvidhaṃ lokaḥ kālena viniyujyate .
kṣamaṃ cedbhavatā prāptamuttaraṃ sādhu cintyatām .. 44..

ityevamuktvā pariśuṣkavaktraḥ
śarābhighātādvyathito mahātmā .
samīkṣya rāmaṃ ravisaṃnikāśaṃ
tūṣṇīṃ babhūvāmararājasūnuḥ .. 45..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).