.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 18

ityuktaḥ praśritaṃ vākyaṃ dharmārthasahitaṃ hitam .
paruṣaṃ vālinā rāmo nihatena vicetasā .. 1..

taṃ niṣprabhamivādityaṃ muktatoyamivāmbudam .
uktavākyaṃ hariśreṣṭhamupaśāntamivānalam .. 2..

dharmārthaguṇasampannaṃ harīśvaramanuttamam .
adhikṣiptastadā rāmaḥ paścādvālinamabravīt .. 3..

dharmamarthaṃ ca kāmaṃ ca samayaṃ cāpi laukikam .
avijñāya kathaṃ bālyānmāmihādya vigarhase .. 4..

apṛṣṭvā buddhisampannānvṛddhānācāryasaṃmatān .
saumya vānaracāpalyāttvaṃ māṃ vaktumihecchasi .. 5..

ikṣvākūṇāmiyaṃ bhūmiḥ saśailavanakānanā .
mṛgapakṣimanuṣyāṇāṃ nigrahānugrahāvapi .. 6..

tāṃ pālayati dharmātmā bharataḥ satyavāgṛjuḥ .
dharmakāmārthatattvajño nigrahānugrahe rataḥ .. 7..

nayaśca vinayaścobhau yasminsatyaṃ ca susthitam .
vikramaśca yathā dṛṣṭaḥ sa rājā deśakālavit .. 8..

tasya dharmakṛtādeśā vayamanye ca pārthivaḥ .
carāmo vasudhāṃ kṛtsnāṃ dharmasantānamicchavaḥ .. 9..

tasminnṛpatiśārdūla bharate dharmavatsale .
pālayatyakhilāṃ bhūmiṃ kaś careddharmanigraham .. 10..

te vayaṃ mārgavibhraṣṭaṃ svadharme parame sthitāḥ .
bharatājñāṃ puraskṛtya nigṛhṇīmo yathāvidhi .. 11..

tvaṃ tu saṅkliṣṭadharmā ca karmaṇā ca vigarhitaḥ .
kāmatantrapradhānaśca na sthito rājavartmani .. 12..

jyeṣṭho bhrātā pitā caiva yaśca vidyāṃ prayacchati .
trayaste pitaro jñeyā dharme ca pathi vartinaḥ .. 13..

yavīyānātmanaḥ putraḥ śiṣyaścāpi guṇoditaḥ .
putravatte trayaścintyā dharmaścedatra kāraṇam .. 14..

sūkṣmaḥ paramadurjñeyaḥ satāṃ dharmaḥ plavaṅgama .
hṛdisthaḥ sarvabhūtānāmātmā veda śubhāśubham .. 15..

capalaścapalaiḥ sārdhaṃ vānarairakṛtātmabhiḥ .
jātyandha iva jātyandhairmantrayandrakṣyase nu kim .. 16..

ahaṃ tu vyaktatāmasya vacanasya bravīmi te .
na hi māṃ kevalaṃ roṣāttvaṃ vigarhitumarhasi .. 17..

tadetatkāraṇaṃ paśya yadarthaṃ tvaṃ mayā hataḥ .
bhrāturvartasi bhāryāyāṃ tyaktvā dharmaṃ sanātanam .. 18..

asya tvaṃ dharamāṇasya sugrīvasya mahātmanaḥ .
rumāyāṃ vartase kāmātsnuṣāyāṃ pāpakarmakṛt .. 19..

tadvyatītasya te dharmātkāmavṛttasya vānara .
bhrātṛbhāryābhimarśe.asmindaṇḍo.ayaṃ pratipāditaḥ .. 20..

na hi dharmaviruddhasya lokavṛttādapeyuṣaḥ .
daṇḍādanyatra paśyāmi nigrahaṃ hariyūthapa .. 21..

aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpyanujasya yaḥ .
pracareta naraḥ kāmāttasya daṇḍo vadhaḥ smṛtaḥ .. 22..

bharatastu mahīpālo vayaṃ tvādeśavartinaḥ .
tvaṃ ca dharmādatikrāntaḥ kathaṃ śakyamupekṣitum .. 23..

gurudharmavyatikrāntaṃ prājño dharmeṇa pālayan .
bharataḥ kāmavṛttānāṃ nigrahe paryavasthitaḥ .. 24..

vayaṃ tu bharatādeśaṃ vidhiṃ kṛtvā harīśvara .
tvadvidhānbhinnamaryādānniyantuṃ paryavasthitāḥ .. 25..

sugrīveṇa ca me sakhyaṃ lakṣmaṇena yathā tathā .
dārarājyanimittaṃ ca niḥśreyasi rataḥ sa me .. 26..

pratijñā ca mayā dattā tadā vānarasaṃnidhau .
pratijñā ca kathaṃ śakyā madvidhenānavekṣitum .. 27..

tadebhiḥ kāraṇaiḥ sarvairmahadbhirdharmasaṃhitaiḥ .
śāsanaṃ tava yadyuktaṃ tadbhavānanumanyatām .. 28..

sarvathā dharma ityeva draṣṭavyastava nigrahaḥ .
vayasyasyopakartavyaṃ dharmamevānupaśyatā .. 29..

rājabhirdhṛtadaṇḍāstu kṛtvā pāpāni mānavāḥ .
nirmalāḥ svargamāyānti santaḥ sukṛtino yathā .. 30..

āryeṇa mama māndhātrā vyasanaṃ ghoramīpsitam .
śramaṇena kṛte pāpe yathā pāpaṃ kṛtaṃ tvayā .. 31..

anyairapi kṛtaṃ pāpaṃ pramattairvasudhādhipaiḥ .
prāyaścittaṃ ca kurvanti tena tacchāmyate rajaḥ .. 32..

tadalaṃ paritāpena dharmataḥ parikalpitaḥ .
vadho vānaraśārdūla na vayaṃ svavaśe sthitāḥ .. 33..

vāgurābhiśca pāśaiśca kūṭaiśca vividhairnarāḥ .
praticchannāśca dṛśyāśca gṛhṇanti subahūnmṛgān .
pradhāvitānvā vitrastānvisrabdhānativiṣṭhitān .. 34..

pramattānapramattānvā narā māṃsārthino bhṛśam .
vidhyanti vimukhāṃścāpi na ca doṣo.atra vidyate .. 35..

yānti rājarṣayaścātra mṛgayāṃ dharmakovidāḥ .
tasmāttvaṃ nihato yuddhe mayā bāṇena vānara .
ayudhyanpratiyudhyanvā yasmācchākhāmṛgo hyasi .. 36..

durlabhasya ca dharmasya jīvitasya śubhasya ca .
rājāno vānaraśreṣṭha pradātāro na saṃśayaḥ .. 37..

tānna hiṃsyānna cākrośennākṣipennāpriyaṃ vadet .
devā mānuṣarūpeṇa carantyete mahītale .. 38..

tvaṃ tu dharmamavijñāya kevalaṃ roṣamāsthitaḥ .
pradūṣayasi māṃ dharme pitṛpaitāmahe sthitam .. 39..

evamuktastu rāmeṇa vālī pravyathito bhṛśam .
pratyuvāca tato rāmaṃ prāñjalirvānareśvaraḥ .. 40..

yattvamāttha naraśreṣṭha tadevaṃ nātra saṃśayaḥ .
prativaktuṃ prakṛṣṭe hi nāpakṛṣṭastu śaknuyāt .. 41..

yadayuktaṃ mayā pūrvaṃ pramādādvākyamapriyam .
tatrāpi khalu me doṣaṃ kartuṃ nārhasi rāghava .. 42..

tvaṃ hi dṛṣṭārthatattvajñaḥ prajānāṃ ca hite rataḥ .
kāryakāraṇasiddhau te prasannā buddhiravyayā .. 43..

māmapyavagataṃ dharmādvyatikrāntapuraskṛtam .
dharmasaṃhitayā vācā dharmajña paripālaya .. 44..

bāṣpasaṃruddhakaṇṭhastu vālī sārtaravaḥ śanaiḥ .
uvāca rāmaṃ samprekṣya paṅkalagna iva dvipaḥ .. 45..

na tvātmānamahaṃ śoce na tārāṃ nāpi bāndhavān .
yathā putraṃ guṇaśreṣṭhamaṅgadaṃ kanakāṅgadam .. 46..

sa mamādarśanāddīno bālyātprabhṛti lālitaḥ .
taṭāka iva pītāmburupaśoṣaṃ gamiṣyati .. 47..

sugrīve cāṅgade caiva vidhatsva matimuttamām .
tvaṃ hi śāstā ca goptā ca kāryākāryavidhau sthitaḥ .. 48..

yā te narapate vṛttirbharate lakṣmaṇe ca yā .
sugrīve cāṅgade rājaṃstāṃ cintayitumarhasi .. 49..

maddoṣakṛtadoṣāṃ tāṃ yathā tārāṃ tapasvinīm .
sugrīvo nāvamanyeta tathāvasthātumarhasi .. 50..

tvayā hyanugṛhītena śakyaṃ rājyamupāsitum .
tvadvaśe vartamānena tava cittānuvartinā .. 51..

sa tamāśvāsayadrāmo vālinaṃ vyaktadarśanam .. 52..

na vayaṃ bhavatā cintyā nāpyātmā harisattama .
vayaṃ bhavadviśeṣeṇa dharmataḥ kṛtaniścayāḥ .. 53..

daṇḍye yaḥ pātayeddaṇḍaṃ daṇḍyo yaścāpi daṇḍyate .
kāryakāraṇasiddhārthāvubhau tau nāvasīdataḥ .. 54..

tadbhavāndaṇḍasaṃyogādasmādvigatakalmaṣaḥ .
gataḥ svāṃ prakṛtiṃ dharmyāṃ dharmadṛṣṭtena vartmanā .. 55..

sa tasya vākyaṃ madhuraṃ mahātmanaḥ
samāhitaṃ dharmapathānuvartinaḥ .
niśamya rāmasya raṇāvamardino
vacaḥ suyuktaṃ nijagāda vānaraḥ .. 56..

śarābhitaptena vicetasā mayā
pradūṣitastvaṃ yadajānatā prabho .
idaṃ mahendropamabhīmavikrama
prasāditastvaṃ kṣama me mahīśvara .. 57..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).