.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 19

sa vānaramahārājaḥ śayānaḥ śaravikṣataḥ .
pratyukto hetumadvākyairnottaraṃ pratyapadyata .. 1..

aśmabhiḥ paribhinnāṅgaḥ pādapairāhato bhṛśam .
rāmabāṇena cākrānto jīvitānte mumoha saḥ .. 2..

taṃ bhāryābāṇamokṣeṇa rāmadattena saṃyuge .
hataṃ plavagaśārdūlaṃ tārā śuśrāva vālinam .. 3..

sā saputrāpriyaṃ śrutvā vadhaṃ bhartuḥ sudāruṇam .
niṣpapāta bhṛśaṃ trastā vividhādgirigahvarāt .. 4..

ye tvaṅgadaparīvārā vānarā hi mahābalāḥ .
te sakārmukamālokya rāmaṃ trastāḥ pradudruvuḥ .. 5..

sā dadarśa tatastrastānharīnāpatato drutam .
yūthādiva paribhraṣṭānmṛgānnihatayūthapān .. 6..

tānuvāca samāsādya duḥkhitānduḥkhitā satī .
rāma vitrāsitānsarvānanubaddhāniveṣubhiḥ .. 7..

vānarā rājasiṃhasya yasya yūyaṃ puraḥsarāḥ .
taṃ vihāya suvitrastāḥ kasmāddravata durgatāḥ .. 8..

rājyahetoḥ sa cedbhrātā bhrātā raudreṇa pātitaḥ .
rāmeṇa prasṛtairdūrānmārgaṇairdūra pātibhiḥ .. 9..

kapipatnyā vacaḥ śrutvā kapayaḥ kāmarūpiṇaḥ .
prāptakālamaviśliṣṭamūcurvacanamaṅganām .. 10..

jīva putre nivartasya putraṃ rakṣasva cāndagam .
antako rāma rūpeṇa hatvā nayati vālinam .. 11..

kṣiptānvṛkṣānsamāvidhya vipulāśca śilāstathā .
vālī vajrasamairbāṇairvajreṇeva nipātitaḥ .. 12..

abhidrutamidaṃ sarvaṃ vidrutaṃ prasṛtaṃ balam .
asminplavagaśārdūle hate śakrasamaprabhe .. 13..

rakṣyatāṃ nagaraṃ śūrairaṅgadaścābhiṣicyatām .
padasthaṃ vālinaḥ putraṃ bhajiṣyanti plavaṅgamāḥ .. 14..

atha vā ruciraṃ sthānamiha te rucirānane .
āviśanti hi durgāṇi kṣipramadyaiva vānarāḥ .. 15..

abhāryāḥ saha bhāryāśca santyatra vanacāriṇaḥ .
lubdhebhyo viprayuktebhyaḥ svebhyo nastumulaṃ bhayam .. 16..

alpāntaragatānāṃ tu śrutvā vacanamaṅganā .
ātmanaḥ pratirūpaṃ sā babhāṣe cāruhāsinī .. 17..

putreṇa mama kiṃ kāryaṃ kiṃ rājyena kimātmanā .
kapisiṃhe mahābhāge tasminbhartari naśyati .. 18..

pādamūlaṃ gamiṣyāmi tasyaivāhaṃ mahātmanaḥ .
yo.asau rāmaprayuktena śareṇa vinipātitaḥ .. 19..

evamuktvā pradudrāva rudatī śokakarśitā .
śiraścoraśca bāhubhyāṃ duḥkhena samabhighnatī .. 20..

āvrajantī dadarśātha patiṃ nipatitaṃ bhuvi .
hantāraṃ dānavendrāṇāṃ samareṣvanivartinām .. 21..

kṣeptāraṃ parvatendrāṇāṃ vajrāṇāmiva vāsavam .
mahāvātasamāviṣṭaṃ mahāmeghaughaniḥsvanam .. 22..

śakratulyaparākrāntaṃ vṛṣṭvevoparataṃ ghanam .
nardantaṃ nardatāṃ bhīmaṃ śūraṃ śūreṇa pātitam .. 23..

śārdūlenāmiṣasyārthe mṛgarājaṃ yathā hatam .
arcitaṃ sarvalokasya sapatākaṃ savedikam .. 24..

nāgahetoḥ suparṇena caityamunmathitaṃ yathā .
avaṣṭabhyāvatiṣṭhantaṃ dadarśa dhanurūrjitam .. 25..

rāmaṃ rāmānujaṃ caiva bhartuścaivānujaṃ śubhā .
tānatītya samāsādya bhartāraṃ nihataṃ raṇe .. 26..

samīkṣya vyathitā bhūmau sambhrāntā nipapāta ha .
supteva punarutthāya āryaputreti krośatī .. 27..

ruroda sā patiṃ dṛṣṭvā sanditaṃ mṛtyudāmabhiḥ .
tāmavekṣya tu sugrīvaḥ krośantīṃ kurarīm iva .. 28..

viṣādamagamatkaṣṭaṃ dṛṣṭvā cāṅgadamāgatam .. 29..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).