.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 2

tau tu dṛṣṭvā mahātmānau bhrātarau rāmalakṣmaṇau .
varāyudhadharau vīrau sugrīvaḥ śaṅkito.abhavat .. 1..

udvignahṛdayaḥ sarvā diśaḥ samavalokayan .
na vyatiṣṭhata kasmiṃściddeśe vānarapuṅgavaḥ .. 2..

naiva cakre manaḥ sthāne vīkṣamāṇo mahābalau .
kapeḥ paramabhītasya cittaṃ vyavasasāda ha .. 3..

cintayitvā sa dharmātmā vimṛśya gurulāghavam .
sugrīvaḥ paramodvignaḥ sarvairanucaraiḥ saha .. 4..

tataḥ sa sacivebhyastu sugrīvaḥ plavagādhipaḥ .
śaśaṃsa paramodvignaḥ paśyaṃstau rāmalakṣmaṇau .. 5..

etau vanamidaṃ durgaṃ vālipraṇihitau dhruvam .
chadmanā cīravasanau pracarantāvihāgatau .. 6..

tataḥ sugrīvasacivā dṛṣṭvā paramadhanvinau .
jagmurgiritaṭāttasmādanyacchikharamuttamam .. 7..

te kṣipramabhigamyātha yūthapā yūthaparṣabham .
harayo vānaraśreṣṭhaṃ parivāryopatasthire .. 8..

ekamekāyanagatāḥ plavamānā girergirim .
prakampayanto vegena girīṇāṃ śikharāṇi ca .. 9..

tataḥ śākhāmṛgāḥ sarve plavamānā mahābalāḥ .
babhañjuśca nagāṃstatra puṣpitāndurgasaṃśritān .. 10..

āplavanto harivarāḥ sarvatastaṃ mahāgirim .
mṛgamārjāraśārdūlāṃstrāsayanto yayustadā .. 11..

tataḥ sugrīvasacivāḥ parvatendraṃ samāśritāḥ .
saṅgamya kapimukhyena sarve prāñjalayaḥ sthitāḥ .. 12..

tatastaṃ bhayasantrastaṃ vālikilbiṣaśaṅkitam .
uvāca hanumānvākyaṃ sugrīvaṃ vākyakovidaḥ .. 13..

yasmādudvignacetāstvaṃ pradruto haripuṅgava .
taṃ krūradarśanaṃ krūraṃ neha paśyāmi vālinam .. 14..

yasmāttava bhayaṃ saumya pūrvajātpāpakarmaṇaḥ .
sa neha vālī duṣṭātmā na te paśyāmyahaṃ bhayam .. 15..

aho śākhāmṛgatvaṃ te vyaktameva plavaṅgama .
laghucittatayātmānaṃ na sthāpayasi yo matau .. 16..

buddhivijñānasampanna iṅgitaiḥ sarvamācara .
na hyabuddhiṃ gato rājā sarvabhūtāni śāsti hi .. 17..

sugrīvastu śubhaṃ vākyaṃ śrutvā sarvaṃ hanūmataḥ .
tataḥ śubhataraṃ vākyaṃ hanūmantamuvāca ha .. 18..

dīrghabāhū viśālākṣau śaracāpāsidhāriṇau .
kasya na syādbhayaṃ dṛṣṭvā etau surasutopamau .. 19..

vālipraṇihitāvetau śaṅke.ahaṃ puruṣottamau .
rājāno bahumitrāśca viśvāso nātra hi kṣamaḥ .. 20..

arayaśca manuṣyeṇa vijñeyāśchannacāriṇaḥ .
viśvastānāmaviśvastāśchidreṣu praharanti hi .. 21..

kṛtyeṣu vālī medhāvī rājāno bahudarśanāḥ .
bhavanti parahantāraste jñeyāḥ prākṛtairnaraiḥ .. 22..

tau tvayā prākṛtenaiva gatvā jñeyau plavaṅgama .
śaṅkitānāṃ prakāraiśca rūpavyābhāṣaṇena ca .. 23..

lakṣayasva tayorbhāvaṃ prahṛṣṭamanasau yadi .
viśvāsayanpraśaṃsābhiriṅgitaiśca punaḥ punaḥ .. 24..

mamaivābhimukhaṃ sthitvā pṛccha tvaṃ haripuṅgava .
prayojanaṃ praveśasya vanasyāsya dhanurdharau .. 25..

śuddhātmānau yadi tvetau jānīhi tvaṃ plavaṅgama .
vyābhāṣitairvā rūpairvā vijñeyā duṣṭatānayoḥ .. 26..

ityevaṃ kapirājena sandiṣṭo mārutātmajaḥ .
cakāra gamane buddhiṃ yatra tau rāmalakṣmaṇau .. 27..

tatheti sampūjya vacastu tasya
kapeḥ subhītasya durāsadasya .
mahānubhāvo hanumānyayau tadā
sa yatra rāmo.atibalaśca lakṣmaṇaḥ .. 28..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).