.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 20

rāmacāpavisṛṣṭena śareṇāntakareṇa tam .
dṛṣṭvā vinihataṃ bhūmau tārā tārādhipānanā .. 1..

sā samāsādya bhartāraṃ paryaṣvajata bhāminī .
iṣuṇābhihataṃ dṛṣṭvā vālinaṃ kuñjaropamam .. 2..

vānarendraṃ mahendrābhaṃ śokasantaptamānasā .
tārā tarumivonmūlaṃ paryadevayadāturā .. 3..

raṇe dāruṇavikrānta pravīra plavatāṃ vara .
kiṃ dīnāmapurobhāgāmadya tvaṃ nābhibhāṣase .. 4..

uttiṣṭha hariśārdūla bhajasva śayanottamam .
naivaṃvidhāḥ śerate hi bhūmau nṛpatisattamāḥ .. 5..

atīva khalu te kāntā vasudhā vasudhādhipa .
gatāsurapi yāṃ gātrairmāṃ vihāya niṣevase .. 6..

vyaktamanyā tvayā vīra dharmataḥ sampravartatā .
kiṣkindheva purī ramyā svargamārge vinirmitā .. 7..

yānyasmābhistvayā sārdhaṃ vaneṣu madhugandhiṣu .
vihṛtāni tvayā kāle teṣāmuparamaḥ kṛtaḥ .. 8..

nirānandā nirāśāhaṃ nimagnā śokasāgare .
tvayi pañcatvamāpanne mahāyūthapayūthape .. 9..

hṛdayaṃ susthiraṃ mahyaṃ dṛṣṭvā vinihataṃ bhuvi .
yanna śokābhisantaptaṃ sphuṭate.adya sahasradhā .. 10..

sugrīvasya tvayā bhāryā hṛtā sa ca vivāsitaḥ .
yattattasya tvayā vyuṣṭiḥ prāpteyaṃ plavagādhipa .. 11..

niḥśreyasaparā mohāttvayā cāhaṃ vigarhitā .
yaiṣābruvaṃ hitaṃ vākyaṃ vānarendrahitaiṣiṇī .. 12..

kālo niḥsaṃśayo nūnaṃ jīvitāntakarastava .
balādyenāvapanno.asi sugrīvasyāvaśo vaśam .. 13..

vaidhavyaṃ śokasantāpaṃ kṛpaṇaṃ kṛpaṇā satī .
aduḥkhopacitā pūrvaṃ vartayiṣyāmyanāthavat .. 14..

lālitaścāṅgado vīraḥ sukumāraḥ sukhocitaḥ .
vatsyate kāmavasthāṃ me pitṛvye krodhamūrchite .. 15..

kuruṣva pitaraṃ putra sudṛṣṭaṃ dharmavatsalam .
durlabhaṃ darśanaṃ tvasya tava vatsa bhaviṣyati .. 16..

samāśvāsaya putraṃ tvaṃ sandeśaṃ sandiśasva ca .
mūrdhni cainaṃ samāghrāya pravāsaṃ prasthito hyasi .. 17..

rāmeṇa hi mahatkarma kṛtaṃ tvāmabhinighnatā .
ānṛṇyaṃ tu gataṃ tasya sugrīvasya pratiśrave .. 18..

sakāmo bhava sugrīva rumāṃ tvaṃ pratipatsyase .
bhuṅkṣva rājyamanudvignaḥ śasto bhrātā ripustava .. 19..

kiṃ māmevaṃ vilapatīṃ preṃṇā tvaṃ nābhibhāṣase .
imāḥ paśya varā bahvīrbhāryāste vānareśvara .. 20..

tasyā vilapitaṃ śrutvā vānaryaḥ sarvataśca tāḥ .
parigṛhyāṅgadaṃ dīnaṃ duḥkhārtāḥ paricukruśuḥ .. 21..

kimaṅgadaṃ sāṅgada vīra bāho
vihāya yāsyadya cirapravāsaṃ .
na yuktamevaṃ guṇasaṃnikṛṣṭaṃ
vihāya putraṃ priyaputra gantum .. 22..

kimapriyaṃ te priyacāruveṣa
kṛtaṃ mayā nātha sutena vā te .
sahāyinīmadya vihāya vīra
yamakṣayaṃ gacchasi durvinītam .. 23..

yadyapriyaṃ kiṃ cidasampradhārya
kṛtaṃ mayā syāttava dīrghabāho .
kṣamasva me taddharivaṃśa nātha
vrajāmi mūrdhnā tava vīra pādau .. 24..

tathā tu tārā karuṇaṃ rudantī
bhartuḥ samīpe saha vānarībhiḥ .
vyavasyata prāyamanindyavarṇā
upopaveṣṭuṃ bhuvi yatra vālī .. 25..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).