.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 21

tato nipatitāṃ tārāṃ cyutāṃ tārāmivāmbarāt .
śanairāśvāsayāmāsa hanūmānhariyūthapaḥ .. 1..

guṇadoṣakṛtaṃ jantuḥ svakarmaphalahetukam .
avyagrastadavāpnoti sarvaṃ pretya śubhāśubham .. 2..

śocyā śocasi kaṃ śocyaṃ dīnaṃ dīnānukampase .
kaśca kasyānuśocyo.asti dehe.asminbudbudopame .. 3..

aṅgadastu kumāro.ayaṃ draṣṭavyo jīvaputrayā .
āyatyā ca vidheyāni samarthānyasya cintaya .. 4..

jānāsyaniyatāmevaṃ bhūtānāmāgatiṃ gatim .
tasmācchubhaṃ hi kartavyaṃ paṇḍite naihalaukikam .. 5..

yasminharisahasrāṇi prayutānyarbudāni ca .
vartayanti kṛtāṃśāni so.ayaṃ diṣṭāntamāgataḥ .. 6..

yadayaṃ nyāyadṛṣṭārthaḥ sāmadānakṣamāparaḥ .
gato dharmajitāṃ bhūmiṃ nainaṃ śocitumarhasi .. 7..

sarve ca hariśārdūla putraścāyaṃ tavāṅgadaḥ .
haryṛṣkapatirājyaṃ ca tvatsanāthamanindite .. 8..

tāvimau śokasantaptau śanaiḥ preraya bhāmini .
tvayā parigṛhīto.ayamaṅgadaḥ śāstu medinīm .. 9..

santatiśca yathādṛṣṭā kṛtyaṃ yaccāpi sāmpratam .
rājñastatkriyatāṃ sarvameṣa kālasya niścayaḥ .. 10..

saṃskāryo harirājastu aṅgadaścābhiṣicyatām .
siṃhāsanagataṃ putraṃ paśyantī śāntimeṣyasi .. 11..

sā tasya vacanaṃ śrutvā bhartṛvyasanapīḍitā .
abravīduttaraṃ tārā hanūmantamavasthitam .. 12..

aṅgada pratirūpāṇāṃ putrāṇāmekataḥ śatam .
hatasyāpyasya vīrasya gātrasaṃśleṣaṇaṃ varam .. 13..

na cāhaṃ harirājasya prabhavāmyaṅgadasya vā .
pitṛvyastasya sugrīvaḥ sarvakāryeṣvanantaraḥ .. 14..

na hyeṣā buddhirāstheyā hanūmannaṅgadaṃ prati .
pitā hi bandhuḥ putrasya na mātā harisattama .. 15..

na hi mama harirājasaṃśrayāt
kṣamataramasti paratra ceha vā .
abhimukhahatavīrasevitaṃ
śayanamidaṃ mama sevituṃ kṣamam .. 16..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).