.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 22

vīkṣamāṇastu mandāsuḥ sarvato mandamucchvasan .
ādāveva tu sugrīvaṃ dadarśa tvātmajāgrataḥ .. 1..

taṃ prāptavijayaṃ vālī sugrīvaṃ plavageśvaram .
ābhāṣya vyaktayā vācā sasnehamidamabravīt .. 2..

sugrīvadoṣeṇa na māṃ gantumarhasi kilbiṣāt .
kṛṣyamāṇaṃ bhaviṣyeṇa buddhimohena māṃ balāt .. 3..

yugapadvihitaṃ tāta na manye sukhamāvayoḥ .
sauhārdaṃ bhrātṛyuktaṃ hi tadidaṃ jātamanyathā .. 4..

pratipadya tvamadyaiva rājyameṣāṃ vanaukasām .
māmapyadyaiva gacchantaṃ viddhi vaivasvatakṣayam .. 5..

jīvitaṃ ca hi rājyaṃ ca śriyaṃ ca vipulāmimām .
prajahāmyeṣa vai tūrṇaṃ mahaccāgarhitaṃ yaśaḥ .. 6..

asyāṃ tvahamavasthāyāṃ vīra vakṣyāmi yadvacaḥ .
yadyapyasukaraṃ rājankartumeva tadarhasi .. 7..

sukhārhaṃ sukhasaṃvṛddhaṃ bālamenamabāliśam .
bāṣpapūrṇamukhaṃ paśya bhūmau patitamaṅgadam .. 8..

mama prāṇaiḥ priyataraṃ putraṃ putramivaurasaṃ .
mayā hīnamahīnārthaṃ sarvataḥ paripālaya .. 9..

tvamapyasya hi dātā ca paritrātā ca sarvataḥ .
bhayeṣvabhayadaścaiva yathāhaṃ plavageśvara .. 10..

eṣa tārātmajaḥ śrīmāṃstvayā tulyaparākramaḥ .
rakṣasāṃ tu vadhe teṣāmagrataste bhaviṣyati .. 11..

anurūpāṇi karmāṇi vikramya balavānraṇe .
kariṣyatyeṣa tāreyastarasvī taruṇo.aṅgadaḥ .. 12..

suṣeṇaduhitā ceyamarthasūkṣmaviniścaye .
autpātike ca vividhe sarvataḥ pariniṣṭhitā .. 13..

yadeṣā sādhviti brūyātkāryaṃ tanmuktasaṃśayam .
na hi tārāmataṃ kiṃ cidanyathā parivartate .. 14..

rāghavasya ca te kāryaṃ kartavyamaviśaṅkayā .
syādadharmo hyakaraṇe tvāṃ ca hiṃsyādvimānitaḥ .. 15..

imāṃ ca mālāmādhatsva divyāṃ sugrīvakāñcanīm .
udārā śrīḥ sthitā hyasyāṃ samprajahyānmṛte mayi .. 16..

ityevamuktaḥ sugrīvo vālinā bhrātṛsauhṛdāt .
harṣaṃ tyaktvā punardīno grahagrasta ivoḍurāṭ .. 17..

tadvālivacanācchāntaḥ kurvanyuktamatandritaḥ .
jagrāha so.abhyanujñāto mālāṃ tāṃ caiva kāñcanīm .. 18..

tāṃ mālāṃ kāñcanīṃ dattvā vālī dṛṣṭvātmajaṃ sthitam .
saṃsiddhaḥ pretya bhāvāya snehādaṅgadamabravīt .. 19..

deśakālau bhajasvādya kṣamamāṇaḥ priyāpriye .
sukhaduḥkhasahaḥ kāle sugrīvavaśago bhava .. 20..

yathā hi tvaṃ mahābāho lālitaḥ satataṃ mayā .
na tathā vartamānaṃ tvāṃ sugrīvo bahu maṃsyate .. 21..

māsyāmitrairgataṃ gacchermā śatrubhirarindama .
bharturarthaparo dāntaḥ sugrīvavaśago bhava .. 22..

na cātipraṇayaḥ kāryaḥ kartavyo.apraṇayaś ca te .
ubhayaṃ hi mahādoṣaṃ tasmādantaradṛgbhava .. 23..

ityuktvātha vivṛttākṣaḥ śarasampīḍito bhṛśam .
vivṛtairdaśanairbhīmairbabhūvotkrāntajīvitaḥ .. 24..

hate tu vīre plavagādhipe tadā
plavaṅgamāstatra na śarma lebhire .
vanecarāḥ siṃhayute mahāvane
yathā hi gāvo nihate gavāṃ patau .. 25..

tatastu tārā vyasanārṇava plutā
mṛtasyā bharturvadanaṃ samīkṣya sā .
jagāma bhūmiṃ parirabhya vālinaṃ
mahādrumaṃ chinnamivāśritā latā .. 26..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).