.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 23

tataḥ samupajighrantī kapirājasya tanmukham .
patiṃ lokāccyutaṃ tārā mṛtaṃ vacanamabravīt .. 1..

śeṣe tvaṃ viṣame duḥkhamakṛtvā vacanaṃ mama .
upalopacite vīra suduḥkhe vasudhātale .. 2..

mattaḥ priyatarā nūnaṃ vānarendra mahī tava .
śeṣe hi tāṃ pariṣvajya māṃ ca na pratibhāṣase .. 3..

sugrīva eva vikrānto vīra sāhasika priya .
ṛkṣavānaramukhyāstvāṃ balinaṃ paryupāsate .. 4..

eṣāṃ vilapitaṃ kṛcchramaṅgadasya ca śocataḥ .
mama cemāṃ giraṃ śrutvā kiṃ tvaṃ na pratibudhyase .. 5..

idaṃ tacchūraśayanaṃ yatra śeṣe hato yudhi .
śāyitā nihatā yatra tvayaiva ripavaḥ purā .. 6..

viśuddhasattvābhijana priyayuddha mama priya .
māmanāthāṃ vihāyaikāṃ gatastvamasi mānada .. 7..

śūrāya na pradātavyā kanyā khalu vipaścitā .
śūrabhāryāṃ hatāṃ paśya sadyo māṃ vidhavāṃ kṛtām .. 8..

avabhagnaśca me māno bhagnā me śāśvatī gatiḥ .
agādhe ca nimagnāsmi vipule śokasāgare .. 9..

aśmasāramayaṃ nūnamidaṃ me hṛdayaṃ dṛḍham .
bhartāraṃ nihataṃ dṛṣṭvā yannādya śatadhā gatam .. 10..

suhṛccaiva hi bhartā ca prakṛtyā ca mama priyaḥ .
āhave ca parākrāntaḥ śūraḥ pañcatvamāgataḥ .. 11..

patihīnā tu yā nārī kāmaṃ bhavatu putriṇī .
dhanadhānyaiḥ supūrṇāpi vidhavetyucyate budhaiḥ .. 12..

svagātraprabhave vīra śeṣe rudhiramaṇḍale .
kṛmirāgaparistome tvamevaṃ śayane yathā .. 13..

reṇuśoṇitasaṃvītaṃ gātraṃ tava samantataḥ .
parirabdhuṃ na śaknomi bhujābhyāṃ plavagarṣabha .. 14..

kṛtakṛtyo.adya sugrīvo vaire.asminnatidāruṇe .
yasya rāmavimuktena hṛtamekeṣuṇā bhayam .. 15..

śareṇa hṛdi lagnena gātrasaṃsparśane tava .
vāryāmi tvāṃ nirīkṣantī tvayi pañcatvamāgate .. 16..

udbabarha śaraṃ nīlastasya gātragataṃ tadā .
girigahvarasaṃlīnaṃ dīptamāśīviṣaṃ yathā .. 17..

tasya niṣkṛṣyamāṇasya bāṇasya ca babhau dyutiḥ .
astamastakasaṃruddho raśmirdinakarādiva .. 18..

petuḥ kṣatajadhārāstu vraṇebhyastasya sarvaśaḥ .
tāmragairikasampṛktā dhārā iva dharādharāt .. 19..

avakīrṇaṃ vimārjantī bhartāraṃ raṇareṇunā .
asrairnayanajaiḥ śūraṃ siṣecāstrasamāhatam .. 20..

rudhirokṣitasarvāṅgaṃ dṛṣṭvā vinihataṃ patim .
uvāca tārā piṅgākṣaṃ putramaṅgadamaṅganā .. 21..

avasthāṃ paścimāṃ paśya pituḥ putra sudāruṇām .
samprasaktasya vairasya gato.antaḥ pāpakarmaṇā .. 22..

bālasūryodayatanuṃ prayāntaṃ yamasādanam .
abhivādaya rājānaṃ pitaraṃ putra mānadam .. 23..

evamuktaḥ samutthāya jagrāha caraṇau pituḥ .
bhujābhyāṃ pīnavṛtābhyāmaṅgado.ahamiti bruvan .. 24..

abhivādayamānaṃ tvāmaṅgadaṃ tvaṃ yathāpurā .
dīrghāyurbhava putreti kimarthaṃ nābhibhāṣase .. 25..

ahaṃ putrasahāyā tvāmupāse gatacetanam .
siṃhena nihataṃ sadyo gauḥ savatseva govṛṣam .. 26..

iṣṭvā saṅgrāmayajñena nānāpraharaṇāmbhasā .
asminnavabhṛthe snātaḥ kathaṃ patnyā mayā vinā .. 27..

yā dattā devarājena tava tuṣṭena saṃyuge .
śātakumbhamayīṃ mālāṃ tāṃ te paśyāmi neha kim .. 28..

rājaśrīrna jahāti tvāṃ gatāsumapi mānada .
sūryasyāvartamānasya śailarājamiva prabhā .. 29..

na me vacaḥ pathyamidaṃ tvayā kṛtaṃ
na cāsmi śaktā hi nivāraṇe tava .
hatā saputrāsmi hatena saṃyuge
saha tvayā śrīrvijahāti mām iha .. 30..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).