.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 24

gatāsuṃ vālinaṃ dṛṣṭvā rāghavastadanantaram .
abravītpraśritaṃ vākyaṃ sugrīvaṃ śatrutāpanaḥ .. 1..

na śokaparitāpena śreyasā yujyate mṛtaḥ .
yadatrānantaraṃ kāryaṃ tatsamādhātumarhatha .. 2..

lokavṛttamanuṣṭheyaṃ kṛtaṃ vo bāṣpamokṣaṇam .
na kālāduttaraṃ kiṃ citkarma śakyamupāsitum .. 3..

niyataḥ kāraṇaṃ loke niyatiḥ karmasādhanam .
niyatiḥ sarvabhūtānāṃ niyogeṣviha kāraṇam .. 4..

na kartā kasya citkaścinniyoge cāpi neśvaraḥ .
svabhāve vartate lokastasya kālaḥ parāyaṇam .. 5..

na kālaḥ kālamatyeti na kālaḥ parihīyate .
svabhāvaṃ vā samāsādya na kaś cidativartate .. 6..

na kālasyāsti bandhutvaṃ na heturna parākramaḥ .
na mitrajñātisambandhaḥ kāraṇaṃ nātmano vaśaḥ .. 7..

kiṃ tu kāla parīṇāmo draṣṭavyaḥ sādhu paśyatā .
dharmaścārthaśca kāmaśca kālakramasamāhitāḥ .. 8..

itaḥ svāṃ prakṛtiṃ vālī gataḥ prāptaḥ kriyāphalam .
dharmārthakāmasaṃyogaiḥ pavitraṃ plavageśvara .. 9..

svadharmasya ca saṃyogājjitastena mahātmanā .
svargaḥ parigṛhītaśca prāṇānaparirakṣatā .. 10..

eṣā vai niyatiḥ śreṣṭhā yāṃ gato hariyūthapaḥ .
tadalaṃ paritāpena prāptakālamupāsyatām .. 11..

vacanānte tu rāmasya lakṣmaṇaḥ paravīrahā .
avadatpraśritaṃ vākyaṃ sugrīvaṃ gatacetasaṃ .. 12..

kuru tvamasya sugrīva pretakāryamanantaram .
tārāṅgadābhyāṃ sahito vālino dahanaṃ prati .. 13..

samājñāpaya kāṣṭhāni śuṣkāṇi ca bahūni ca .
candanāni ca divyāni vālisaṃskārakāraṇāt .. 14..

samāśvāsaya cainaṃ tvamaṅgadaṃ dīnacetasaṃ .
mā bhūrbāliśabuddhistvaṃ tvadadhīnamidaṃ puram .. 15..

aṅgadastvānayenmālyaṃ vastrāṇi vividhāni ca .
ghṛtaṃ tailamatho gandhānyaccātra samanantaram .. 16..

tvaṃ tāra śibikāṃ śīghramādāyāgaccha sambhramāt .
tvarā guṇavatī yuktā hyasminkāle viśeṣataḥ .. 17..

sajjībhavantu plavagāḥ śibikāvāhanocitāḥ .
samarthā balinaścaiva nirhariṣyanti vālinam .. 18..

evamuktvā tu sugrīvaṃ sumitrānandavardhanaḥ .
tasthau bhrātṛsamīpastho lakṣmaṇaḥ paravīrahā .. 19..

lakṣmaṇasya vacaḥ śrutvā tāraḥ sambhrāntamānasaḥ .
praviveśa guhāṃ śīghraṃ śibikāsaktamānasaḥ .. 20..

ādāya śibikāṃ tāraḥ sa tu paryāpayatpunaḥ .
vānarairuhyamānāṃ tāṃ śūrairudvahanocitaiḥ .. 21..

tato vālinamudyamya sugrīvaḥ śibikāṃ tadā .
āropayata vikrośannaṅgadena sahaiva tu .. 22..

āropya śibikāṃ caiva vālinaṃ gatajīvitam .
alaṅkāraiśca vividhairmālyairvastraiśca bhūṣitam .. 23..

ājñāpayattadā rājā sugrīvaḥ plavageśvaraḥ .
aurdhvadehikamāryasya kriyatāmanurūpataḥ .. 24..

viśrāṇayanto ratnāni vividhāni bahūni ca .
agrataḥ plavagā yāntu śibikā tadanantaram .. 25..

rājñāmṛddhiviśeṣā hi dṛśyante bhuvi yādṛśāḥ .
tādṛśaṃ vālinaḥ kṣipraṃ prākurvannaurdhvadehikam .. 26..

aṅgadamaprigṛhyāśu tāraprabhṛtayastathā .
krośantaḥ prayayuḥ sarve vānarā hatabāndhavāḥ .. 27..

tārāprabhṛtayaḥ sarvā vānaryo hatayūthapāḥ .
anujagmurhi bhartāraṃ krośantyaḥ karuṇasvanāḥ .. 28..

tāsāṃ ruditaśabdena vānarīṇāṃ vanāntare .
vanāni girayaḥ sarve vikrośantīva sarvataḥ .. 29..

puline girinadyāstu vivikte jalasaṃvṛte .
citāṃ cakruḥ subahavo vānarā vanacāriṇaḥ .. 30..

avaropya tataḥ skandhācchibikāṃ vahanocitāḥ .
tasthurekāntamāśritya sarve śokasamanvitāḥ .. 31..

tatastārā patiṃ dṛṣṭvā śibikātalaśāyinam .
āropyāṅke śirastasya vilalāpa suduḥkhitā .. 32..

janaṃ ca paśyasīmaṃ tvaṃ kasmācchokābhipīḍitam .
prahṛṣṭamiva te vaktraṃ gatāsorapi mānada .
astārkasamavarṇaṃ ca lakṣyate jīvato yathā .. 33..

eṣa tvāṃ rāmarūpeṇa kālaḥ karṣati vānara .
yena sma vidhavāḥ sarvāḥ kṛtā ekeṣuṇā raṇe .. 34..

imāstāstava rājendravānaryo vallabhāḥ sadā .
pādairvikṛṣṭamadhvānamāgatāḥ kiṃ na budhyase .. 35..

taveṣṭā nanu nāmaitā bhāryāścandranibhānanāḥ .
idānīṃ nekṣase kasmātsugrīvaṃ plavageśvaram .. 36..

ete hi sacivā rājaṃstāraprabhṛtayastava .
puravāsijanaścāyaṃ parivāryāsate.anagha .. 37..

visarjayainānpravalānyathocitamarindama .
tataḥ krīḍāmahe sarvā vaneṣu madirotkaṭāḥ .. 38..

evaṃ vilapatīṃ tārāṃ patiśokapariplutām .
utthāpayanti sma tadā vānaryaḥ śokakarśitāḥ .. 39..

sugrīveṇa tataḥ sārdhamaṅgadaḥ pitaraṃ rudan .
citāmāropayāmāsa śokenābhihatendriyaḥ .. 40..

tato.agniṃ vidhivaddattvā so.apasavyaṃ cakāra ha .
pitaraṃ dīrghamadhvānaṃ prasthitaṃ vyākulendriyaḥ .. 41..

saṃskṛtya vālinaṃ te tu vidhipūrvaṃ plavaṅgamāḥ .
ājagmurudakaṃ kartuṃ nadīṃ śītajalāṃ śubhām .. 42..

tataste sahitāstatra aṅgadaṃ sthāpya cāgrataḥ .
sugrīvatārāsahitāḥ siṣicurvāline jalam .. 43..

sugrīveṇaiva dīnena dīno bhūtvā mahābalaḥ .
samānaśokaḥ kākutsthaḥ pretakāryāṇyakārayat .. 44..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).