.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 25

tataḥ śokābhisantaptaṃ sugrīvaṃ klinnavāsanam .
śākhāmṛgamahāmātrāḥ parivāryopatasthire .. 1..

abhigamya mahābāhuṃ rāmamakliṣṭakāriṇam .
sthitāḥ prāñjalayaḥ sarve pitāmahamivarṣayaḥ .. 2..

tataḥ kāñcanaśailābhastaruṇārkanibhānanaḥ .
abravītprāñjalirvākyaṃ hanumānmārutātmajaḥ .. 3..

bhavatprasādātsugrīvaḥ pitṛpaitāmahaṃ mahat .
vānarāṇāṃ suduṣprāpaṃ prāpto rājyamidaṃ prabho .. 4..

bhavatā samanujñātaḥ praviśya nagaraṃ śubham .
saṃvidhāsyati kāryāṇi sarvāṇi sasuhṛjjanaḥ .. 5..

snāto.ayaṃ vividhairgandhairauṣadhaiśca yathāvidhi .
arcayiṣyati ratnaiśca mālyaiśca tvāṃ viśeṣataḥ .. 6..

imāṃ giriguhāṃ ramyām abhigantumito.arhasi .
kuruṣva svāmi sambandhaṃ vānarānsampraharṣayan .. 7..

evamukto hanumatā rāghavaḥ paravīrahā .
pratyuvāca hanūmantaṃ buddhimānvākyakovidaḥ .. 8..

caturdaśasamāḥ saumya grāmaṃ vā yadi vā puram .
na pravekṣyāmi hanumanpiturnirdeśapālakaḥ .. 9..

susamṛddhāṃ guhāṃ divyāṃ sugrīvo vānararṣabhaḥ .
praviṣṭo vidhivadvīraḥ kṣipraṃ rājye.abhiṣicyatām .. 10..

evamuktvā hanūmantaṃ rāmaḥ sugrīvamabravīt .
imamapyaṅgadaṃ vīra yauvarājye.abhiṣecaya .. 11..

pūrvo.ayaṃ vārṣiko māsaḥ śrāvaṇaḥ salilāgamaḥ .
pravṛttāḥ saumya catvāro māsā vārṣikasaṃjñitāḥ .. 12..

nāyamudyogasamayaḥ praviśa tvaṃ purīṃ śubhām .
asminvatsyāmyahaṃ saumya parvate sahalakṣmaṇaḥ .. 13..

iyaṃ giriguhā ramyā viśālā yuktamārutā .
prabhūtasalilā saumya prabhūtakamalotpalā .. 14..

kārtike samanuprāpte tvaṃ rāvaṇavadhe yata .
eṣa naḥ samayaḥ saumya praviśa tvaṃ svamālayam .
abhiṣiñcasva rājye ca suhṛdaḥ sampraharṣaya .. 15..

iti rāmābhyanujñātaḥ sugrīvo vānararṣabhaḥ .
praviveśa purīṃ ramyāṃ kiṣkindhāṃ vālipālitām .. 16..

taṃ vānarasahasrāṇi praviṣṭaṃ vānareśvaram .
abhivādya prahṛṣṭāni sarvataḥ paryavārayan .. 17..

tataḥ prakṛtayaḥ sarvā dṛṣṭvā harigaṇeśvaram .
praṇamya mūrdhnā patitā vasudhāyāṃ samāhitāḥ .. 18..

sugrīvaḥ prakṛtīḥ sarvāḥ sambhāṣyotthāpya vīryavān .
bhrāturantaḥpuraṃ saumyaṃ praviveśa mahābalaḥ .. 19..

praviśya tvabhiniṣkrāntaṃ sugrīvaṃ vānararṣabham .
abhyaṣiñcanta suhṛdaḥ sahasrākṣamivāmarāḥ .. 20..

tasya pāṇḍuramājahruśchatraṃ hemapariṣkṛtam .
śukle ca bālavyajane hemadaṇḍe yaśaskare .. 21..

tathā sarvāṇi ratnāni sarvabījauṣadhāni ca .
sakṣīrāṇāṃ ca vṛkṣāṇāṃ prarohānkusumāni ca .. 22..

śuklāni caiva vastrāṇi śvetaṃ caivānulepanam .
sugandhīni ca mālyāni sthalajānyambujāni ca .. 23..

candanāni ca divyāni gandhāṃśca vividhānbahūn .
akṣataṃ jātarūpaṃ ca priyaṅgumadhusarpiṣī .. 24..

dadhicarma ca vaiyāghraṃ vārāhī cāpyupānahau .
samālambhanamādāya rocanāṃ samanaḥśilām .
ājagmustatra muditā varāḥ kanyāstu ṣoḍaśa .. 25..

tataste vānaraśreṣṭhaṃ yathākālaṃ yathāvidhi .
ratnairvastraiśca bhakṣyaiśca toṣayitvā dvijarṣabhān .. 26..

tataḥ kuśaparistīrṇaṃ samiddhaṃ jātavedasaṃ .
mantrapūtena haviṣā hutvā mantravido janāḥ .. 27..

tato hemapratiṣṭhāne varāstaraṇasaṃvṛte .
prāsādaśikhare ramye citramālyopaśobhite .. 28..

prāṅmukhaṃ vividhiarmantrai.h sthāpayitvā varāsane .
nadīnadebhyaḥ saṃhṛtya tīrthebhyaśca samantataḥ .. 29..

āhṛtya ca samudrebhyaḥ sarvebhyo vānararṣabhāḥ .
apaḥ kanakakumbheṣu nidhāya vimalāḥ śubhāḥ .. 30..

śubhairvṛṣabhaśṛṅgaiśca kalaśaiścāpi kāñcanaiḥ .
śāstradṛṣṭena vidhinā maharṣivihitena ca .. 31..

gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ .
maindaśca dvividaścaiva hanūmāñjāmbavānnalaḥ .. 32..

abhyaṣiñcanta sugrīvaṃ prasannena sugandhinā .
salilena sahasrākṣaṃ vasavo vāsavaṃ yathā .. 33..

abhiṣikte tu sugrīve sarve vānarapuṅgavāḥ .
pracukruśurmahātmāno hṛṣṭāstatra sahasraśaḥ .. 34..

rāmasya tu vacaḥ kurvansugrīvo haripuṅgavaḥ .
aṅgadaṃ sampariṣvajya yauvarājye.abhiṣecayat .. 35..

aṅgade cābhiṣikte tu sānukrośāḥ plavaṅgamāḥ .
sādhu sādhviti sugrīvaṃ mahātmāno.abhyapūjayan .. 36..

hṛṣṭapuṣṭajanākīrṇā patākādhvajaśobhitā .
babhūva nagarī ramyā kṣikindhā girigahvare .. 37..

nivedya rāmāya tadā mahātmane
mahābhiṣekaṃ kapivāhinīpatiḥ .
rumāṃ ca bhāryāṃ pratilabhya vīryavān
avāpa rājyaṃ tridaśādhipo yathā .. 38..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).