.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 26

abhiṣikte tu sugrīve praviṣṭe vānare guhām .
ājagāma saha bhrātrā rāmaḥ prasravaṇaṃ girim .. 1..

śārdūlamṛgasaṅghuṣṭaṃ siṃhairbhīmaravairvṛtam .
nānāgulmalatāgūḍhaṃ bahupādapasaṅkulam .. 2..

ṛkṣavānaragopucchairmārjāraiśca niṣevitam .
megharāśinibhaṃ śailaṃ nityaṃ śucijalāśrayam .. 3..

tasya śailasya śikhare mahatīmāyatāṃ guhām .
pratyagṛhṇata vāsārthaṃ rāmaḥ saumitriṇā saha .. 4..

avasattatra dharmātmā rāghavaḥ sahalakṣmaṇaḥ .
bahudṛśyadarīkuñje tasminprasravaṇe girau .. 5..

susukhe.api bahudravye tasminhi dharaṇīdhare .
vasatastasya rāmasya ratiralpāpi nābhavat .
hṛtāṃ hi bhāryāṃ smarataḥ prāṇebhyo.api garīyasīm .. 6..

udayābhyuditaṃ dṛṣṭvā śaśāṅkaṃ ca viśeṣataḥ .
āviveśa na taṃ nidrā niśāsu śayanaṃ gatam .. 7..

tatsamutthena śokena bāṣpopahatacetasaṃ .
taṃ śocamānaṃ kākutsthaṃ nityaṃ śokaparāyaṇam .
tulyaduḥkho.abravīdbhrātā lakṣmaṇo.anunayanvacaḥ .. 8..

alaṃ vīra vyathāṃ gatvā na tvaṃ śocitumarhasi .
śocato hyavasīdanti sarvārthā viditaṃ hi te .. 9..

bhavānkriyāparo loke bhavāndevaparāyaṇaḥ .
āstiko dharmaśīlaśca vyavasāyī ca rāghava .. 10..

na hyavyavasitaḥ śatruṃ rākṣasaṃ taṃ viśeṣataḥ .
samarthastvaṃ raṇe hantuṃ vikramairjihmakāriṇam .. 11..

samunmūlaya śokaṃ tvaṃ vyavasāyaṃ sthiraṃ kuru .
tataḥ saparivāraṃ taṃ nirmūlaṃ kuru rākṣasaṃ .. 12..

pṛthivīmapi kākutstha sasāgaravanācalām .
parivartayituṃ śaktaḥ kimaṅga puna rāvaṇam .. 13..

ahaṃ tu khalu te vīryaṃ prasuptaṃ pratibodhaye .
dīptairāhutibhiḥ kāle bhasmacchannamivānalam .. 14..

lakṣmaṇasya tu tadvākyaṃ pratipūjya hitaṃ śubham .
rāghavaḥ suhṛdaṃ snigdhamidaṃ vacanamabravīt .. 15..

vācyaṃ yadanuraktena snigdhena ca hitena ca .
satyavikrama yuktena taduktaṃ lakṣmaṇa tvayā .. 16..

eṣa śokaḥ parityaktaḥ sarvakāryāvasādakaḥ .
vikrameṣvapratihataṃ tejaḥ protsāhayāmyaham .. 17..

śaratkālaṃ pratīkṣe.ahamiyaṃ prāvṛḍupasthitā .
tataḥ sarāṣṭraṃ sagaṇaṃ rākṣasaṃ taṃ nihanmyaham .. 18..

tasya tadvacanaṃ śrutvā hṛṣṭo rāmasya lakṣmaṇaḥ .
punarevābravīdvākyaṃ saumitrirmitranandanaḥ .. 19..

etatte sadṛśaṃ vākyamuktaṃ śatrunibarhaṇa .
idānīmasi kākutstha prakṛtiṃ svāmupāgataḥ .. 20..

vijñāya hyātmano vīryaṃ tathyaṃ bhavitumarhasi .
etatsadṛśamuktaṃ te śrutasyābhijanasya ca .. 21..

tasmātpuruṣaśārdūla cintayañśatrunigraham .
varṣārātramanuprāptamatikrāmaya rāghava .. 22..

niyamya kopaṃ pratipālyatāṃ śarat
kṣamasva māsāṃścaturo mayā saha .
vasācale.asminmṛgarājasevite
saṃvardhayañśatruvadhe samudyataḥ .. 23..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).