.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 27

sa tadā vālinaṃ hatvā sugrīvamabhiṣicya ca .
vasanmālyavataḥ pṛṣṭe rāmo lakṣmaṇamabravīt .. 1..

ayaṃ sa kālaḥ samprāptaḥ samayo.adya jalāgamaḥ .
sampaśya tvaṃ nabho meghaiḥ saṃvṛtaṃ girisaṃnibhaiḥ .. 2..

nava māsa dhṛtaṃ garbhaṃ bhāskārasya gabhastibhiḥ .
pītvā rasaṃ samudrāṇāṃ dyauḥ prasūte rasāyanam .. 3..

śakyamambaramāruhya meghasopānapaṅktibhiḥ .
kuṭajārjunamālābhiralaṅkartuṃ divākaram .. 4..

sandhyārāgotthitaistāmrairanteṣvadhikapāṇḍuraiḥ .
snigdhairabhrapaṭacchadairbaddhavraṇamivāmbaram .. 5..

mandamārutaniḥśvāsaṃ sandhyācandanarañjitam .
āpāṇḍujaladaṃ bhāti kāmāturamivāmbaram .. 6..

eṣā dharmaparikliṣṭā navavāripariplutā .
sīteva śokasantaptā mahī bāṣpaṃ vimuñcati .. 7..

meghodaravinirmuktāḥ kahlārasukhaśītalāḥ .
śakyamañjalibhiḥ pātuṃ vātāḥ ketakigandhinaḥ .. 8..

eṣa phullārjunaḥ śailaḥ ketakairadhivāsitaḥ .
sugrīva iva śāntārirdhārābhirabhiṣicyate .. 9..

meghakṛṣṇājinadharā dhārāyajñopavītinaḥ .
mārutāpūritaguhāḥ prādhītā iva parvatāḥ .. 10..

kaśābhiriva haimībhirvidyudbhiriva tāḍitam .
antaḥstanitanirghoṣaṃ savedanamivāmbaram .. 11..

nīlameghāśritā vidyutsphurantī pratibhāti me .
sphurantī rāvaṇasyāṅke vaidehīva tapasvinī .. 12..

imāstā manmathavatāṃ hitāḥ pratihatā diśaḥ .
anuliptā iva ghanairnaṣṭagrahaniśākarāḥ .. 13..

kva cidbāṣpābhisaṃruddhānvarṣāgamasamutsukān .
kuṭajānpaśya saumitre puṣṭitāngirisānuṣu .
mama śokābhibhūtasya kāmasandīpanānsthitān .. 14..

rajaḥ praśāntaṃ sahimo.adya vāyur
nidāghadoṣaprasarāḥ praśāntāḥ .
sthitā hi yātrā vasudhādhipānāṃ
pravāsino yānti narāḥ svadeśān .. 15..

samprasthitā mānasavāsalubdhāḥ
priyānvitāḥ samprati cakravākaḥ .
abhīkṣṇavarṣodakavikṣateṣu
yānāni mārgeṣu na sampatanti .. 16..

kva citprakāśaṃ kva cidaprakāśaṃ
nabhaḥ prakīrṇāmbudharaṃ vibhāti .
kva citkva citparvatasaṃniruddhaṃ
rūpaṃ yathā śāntamahārṇavasya .. 17..

vyāmiśritaṃ sarjakadambapuṣpair
navaṃ jalaṃ parvatadhātutāmram .
mayūrakekābhiranuprayātaṃ
śailāpagāḥ śīghrataraṃ vahanti .. 18..

rasākulaṃ ṣaṭpadasaṃnikāśaṃ
prabhujyate jambuphalaṃ prakāmam .
anekavarṇaṃ pavanāvadhūtaṃ
bhūmau patatyāmraphalaṃ vipakvam .. 19..

vidyutpatākāḥ sabalāka mālāḥ
śailendrakūṭākṛtisaṃnikāśāḥ .
garjanti meghāḥ samudīrṇanādā
mattagajendrā iva saṃyugasthaḥ .. 20..

meghābhikāmī parisampatantī
saṃmoditā bhāti balākapaṅktiḥ .
vātāvadhūtā varapauṇḍarīkī
lambeva mālā racitāmbarasya .. 21..

nidrā śanaiḥ keśavamabhyupaiti
drutaṃ nadī sāgaramabhyupaiti .
hṛṣṭā balākā ghanamabhyupaiti
kāntā sakāmā priyamabhyupaiti .. 22..

jātā vanāntāḥ śikhisupranṛttā
jātāḥ kadambāḥ sakadambaśākhāḥ .
jātā vṛṣā goṣu samānakāmā
jātā mahī sasyavanābhirāmā .. 23..

vahanti varṣanti nadanti bhānti
dhyāyanti nṛtyanti samāśvasanti .
nadyo ghanā mattagajā vanāntāḥ
priyāvinīhāḥ śikhinaḥ plavaṅgāḥ .. 24..

praharṣitāḥ ketakapuṣpagandham
āghrāya hṛṣṭā vananirjhareṣu .
prapāta śabdākulitā gajendrāḥ
sārdhaṃ mayūraiḥ samadā nadanti .. 25..

dhārānipātairabhihanyamānāḥ
kadambaśākhāsu vilambamānāḥ .
kṣaṇārjitaṃ puṣparasāvagāḍhaṃ
śanairmadaṃ ṣaṭcaraṇāstyajanti .. 26..

aṅgāracūrṇotkarasaṃnikāśaiḥ
phalaiḥ suparyāpta rasaiḥ samṛddhaiḥ .
jambūdrumāṇāṃ pravibhānti śākhā
nilīyamānā iva ṣaṭpadaughaiḥ .. 27..

taḍitpatākābhiralaṅkṛtānām
udīrṇagambhīramahāravāṇām .
vibhānti rūpāṇi balāhakānāṃ
raṇodyatānāmiva vāraṇānām .. 28..

mārgānugaḥ śailavanānusārī
samprasthito megharavaṃ niśamya .
yuddhābhikāmaḥ pratināgaśaṅkī
matto gajendraḥ pratisaṃnivṛttaḥ .. 29..

muktāsakāśaṃ salilaṃ patadvai
sunirmalaṃ patrapuṭeṣu lagnam .
hṛṣṭā vivarṇacchadanā vihaṅgāḥ
surendradattaṃ tṛṣitāḥ pibanti .. 30..

nīleṣu nīlā navavāripūrṇā
megheṣu meghāḥ pravibhānti saktāḥ .
davāgnidagdheṣu davāgnidagdhāḥ
śaileṣu śailā iva baddhamūlāḥ .. 31..

mattā gajendrā muditā gavendrā
vaneṣu viśrāntatarā mṛgendrāḥ .
ramyā nagendrā nibhṛtā nagendrāḥ
prakrīḍito vāridharaiḥ surendraḥ .. 32..

vṛttā yātrā narendrāṇāṃ senā pratinivartate .
vairāṇi caiva mārgāśca salilena samīkṛtāḥ .. 33..

māsi prauṣṭhapade brahma brāhmaṇānāṃ vivakṣatām .
ayamadhyāyasamayaḥ sāmagānāmupasthitaḥ .. 34..

nivṛttakarmāyatano nūnaṃ sañcitasañcayaḥ .
āṣāḍhīmabhyupagato bharataḥ koṣakādhipaḥ .. 35..

nūnamāpūryamāṇāyāḥ sarayvā vadhate rayaḥ .
māṃ samīkṣya samāyāntamayodhyāyā iva svanaḥ .. 36..

imāḥ sphītaguṇā varṣāḥ sugrīvaḥ sukhamaśnute .
vijitāriḥ sadāraśca rājye mahati ca sthitaḥ .. 37..

ahaṃ tu hṛtadāraśca rājyācca mahataścyutaḥ .
nadīkūlamiva klinnamavasīdāmi lakṣmaṇa .. 38..

śokaśca mama vistīrṇo varṣāśca bhṛśadurgamāḥ .
rāvaṇaśca mahāñśatrurapāraṃ pratibhāti me .. 39..

ayātrāṃ caiva dṛṣṭvemāṃ mārgāṃśca bhṛśadurgamān .
praṇate caiva sugrīve na mayā kiṃ cidīritam .. 40..

api cātiparikliṣṭaṃ cirāddāraiḥ samāgatam .
ātmakāryagarīyastvādvaktuṃ necchāmi vānaram .. 41..

svayameva hi viśramya jñātvā kālamupāgatam .
upakāraṃ ca sugrīvo vetsyate nātra saṃśayaḥ .. 42..

tasmātkālapratīkṣo.ahaṃ sthito.asmi śubhalakṣaṇa .
sugrīvasya nadīnāṃ ca prasādamanupālayan .. 43..

upakāreṇa vīro hi pratikāreṇa yujyate .
akṛtajño.apratikṛto hanti sattvavatāṃ manaḥ .. 44..

athaivamuktaḥ praṇidhāya lakṣmaṇaḥ
kṛtāñjalistatpratipūjya bhāṣitam .
uvāca rāmaṃ svabhirāma darśanaṃ
pradarśayandarśanamātmanaḥ śubham .. 45..

yathoktametattava sarvamīpsitaṃ
narendra kartā nacirāddharīśvaraḥ .
śaratpratīkṣaḥ kṣamatāmimaṃ bhavāñ
jalaprapātaṃ ripunigrahe dhṛtaḥ .. 46..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).