.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 28

samīkṣya vimalaṃ vyoma gatavidyudbalāhakam .
sārasāravasaṅghuṣṭaṃ ramyajyotsnānulepanam .. 1..

samṛddhārthaṃ ca sugrīvaṃ mandadharmārthasaṅgraham .
atyarthamasatāṃ mārgamekāntagatamānasaṃ .. 2..

nivṛttakāryaṃ siddhārthaṃ pramadābhirataṃ sadā .
prāptavantamabhipretānsarvāneva manorathān .. 3..

svāṃ ca pātnīmabhipretāṃ tārāṃ cāpi samīpsitām .
viharantamahorātraṃ kṛtārthaṃ vigatajvalam .. 4..

krīḍantamiva deveśaṃ nandane.apsarasāṃ gaṇaiḥ .
mantriṣu nyastakāryaṃ ca mantriṇāmanavekṣakam .. 5..

utsannarājyasandeśaṃ kāmavṛttamavasthitam .
niścitārtho.arthatattvajñaḥ kāladharmaviśeṣavit .. 6..

prasādya vākyairmadhurairhetumadbhirmanoramaiḥ .
vākyavidvākyatattvajñaṃ harīśaṃ mārutātmajaḥ .. 7..

hitaṃ tathyaṃ ca pathyaṃ ca sāmadharmārthanītimat .
praṇayaprītisaṃyuktaṃ viśvāsakṛtaniścayam .
harīśvaramupāgamya hanumānvākyamabravīt .. 8..

rājyaṃ prāptaṃ yaśaścaiva kaulī śrīrabhivarthitā .
mitrāṇāṃ saṅgrahaḥ śeṣastadbhavānkartumarhati .. 9..

yo hi mitreṣu kālajñaḥ satataṃ sādhu vartate .
tasya rājyaṃ ca kīrtiśca pratāpaścābhivardhate .. 10..

yasya kośaśca daṇḍaśca mitrāṇyātmā ca bhūmipa .
samavetāni sarvāṇi sa rājyaṃ mahadaśnute .. 11..

tadbhavānvṛttasampannaḥ sthitaḥ pathi niratyaye .
mitrārthamabhinītārthaṃ yathāvatkartumarhati .. 12..

yastu kālavyatīteṣu mitrakāryeṣu vartate .
sa kṛtvā mahato.apyarthānna mitrārthena yujyate .. 13..

kriyatāṃ rāghavasyaitadvaidehyāḥ parimārgaṇam .
tadidaṃ vīra kāryaṃ te kālātītamarindama .. 14..

na ca kālamatītaṃ te nivedayati kālavit .
tvaramāṇo.api sanprājñastava rājanvaśānugaḥ .. 15..

kulasya ketuḥ sphītasya dīrghabandhuśca rāghavaḥ .
aprameyaprabhāvaśca svayaṃ cāpratimo guṇaiḥ .. 16..

tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava .
harīśvara hariśreṣṭhānājñāpayitumarhasi .. 17..

na hi tāvadbhavetkālo vyatītaścodanādṛte .
coditasya hi kāryasya bhavetkālavyatikramaḥ .. 18..

akarturapi kāryasya bhavānkartā harīśvara .
kiṃ punaḥ pratikartuste rājyena ca dhanena ca .. 19..

śaktimānasi vikrānto vānararṣka gaṇeśvara .
kartuṃ dāśaratheḥ prītimājñāyāṃ kiṃ nu sajjase .. 20..

kāmaṃ khalu śarairśaktaḥ surāsuramahoragān .
vaśe dāśarathiḥ kartuṃ tvatpratijñāṃ tu kāṅkṣate .. 21..

prāṇatyāgāviśaṅkena kṛtaṃ tena tava priyam .
tasya mārgāma vaidehīṃ pṛthivyāmapi cāmbare .. 22..

na devā na ca gandharvā nāsurā na marudgaṇāḥ .
na ca yakṣā bhayaṃ tasya kuryuḥ kimuta rākṣasāḥ .. 23..

tadevaṃ śaktiyuktasya pūrvaṃ priyakṛtastathā .
rāmasyārhasi piṅgeśa kartuṃ sarvātmanā priyam .. 24..

nādhastādavanau nāpsu gatirnopari cāmbare .
kasya citsajjate.asmākaṃ kapīśvara tavājñayā .. 25..

tadājñāpaya kaḥ kiṃ te kṛte vasatu kutra cit .
harayo hyapradhṛṣyāste santi koṭyagrato.anagha .. 26..

tasya tadvacanaṃ śrutvā kāle sādhuniveditam .
sugrīvaḥ sattvasampannaścakāra matimuttamām .. 27..

sa sandideśābhimataṃ nīlaṃ nityakṛtodyamam .
dikṣu sarvāsu sarveṣāṃ sainyānāmupasaṅgrahe .. 28..

yathā senā samagrā me yūthapālāśca sarvaśaḥ .
samāgacchantyasaṅgena senāgrāṇi tathā kuru .. 29..

ye tvantapālāḥ plavagāḥ śīghragā vyavasāyinaḥ .
samānayantu te sainyaṃ tvaritāḥ śāsanānmama .
svayaṃ cānantaraṃ sainyaṃ bhavānevānupaśyatu .. 30..

tripañcarātrādūrdhvaṃ yaḥ prāpnuyānneha vānaraḥ .
tasya prāṇāntiko daṇḍo nātra kāryā vicāraṇā .. 31..

harīṃśca vṛddhānupayātu sāṅgado
bhavānmamājñāmadhikṛtya niścitām .
iti vyavasthāṃ haripuṅgaveśvaro
vidhāya veśma praviveśa vīryavān .. 32..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).