.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 29

guhāṃ praviṣṭe sugrīve vimukte gagane ghanaiḥ .
varṣarātroṣito rāmaḥ kāmaśokābhipīḍitaḥ .. 1..

pāṇḍuraṃ gaganaṃ dṛṣṭvā vimalaṃ candramaṇḍalam .
śāradīṃ rajanīṃ caiva dṛṣṭvā jyotsnānulepanām .. 2..

kāmavṛttaṃ ca sugrīvaṃ naṣṭāṃ ca janakātmajām .
buddhvā kālamatītaṃ ca mumoha paramāturaḥ .. 3..

sa tu saṃjñāmupāgamya muhūrtānmatimānpunaḥ .
manaḥsthāmapi vaidehīṃ cintayāmāsa rāghavaḥ .. 4..

āsīnaḥ parvatasyāgre hemadhātuvibhūṣite .
śāradaṃ gaganaṃ dṛṣṭva jagāma manasā priyām .. 5..

dṛṣṭvā ca vimalaṃ vyoma gatavidyudbalāhakam .
sārasāravasaṅghuṣṭaṃ vilalāpārtayā girā .. 6..

sārasāravasaṃnādaiḥ sārasāravanādinī .
yāśrame ramate bālā sādya me ramate katham .. 7..

puṣpitāṃścāsanāndṛṣṭvā kāñcanāniva nirmalān .
kathaṃ sa ramate bālā paśyantī māmapaśyatī .. 8..

yā purā kalahaṃsānāṃ svareṇa kalabhāṣiṇī .
budhyate cārusarvāṅgī sādya me budhyate katham .. 9..

niḥsvanaṃ cakravākānāṃ niśamya sahacāriṇām .
puṇḍarīkaviśālākṣī kathameṣā bhaviṣyati .. 10..

sarāṃsi sarito vāpīḥ kānanāni vanāni ca .
tāṃ vinā mṛgaśāvākṣīṃ carannādya sukhaṃ labhe .. 11..

api tāṃ madviyogācca saukumāryācca bhāminīm .
na dūraṃ pīḍayetkāmaḥ śaradguṇanirantaraḥ .. 12..

evamādi naraśreṣṭho vilalāpa nṛpātmajaḥ .
vihaṅga iva sāraṅgaḥ salilaṃ tridaśeśvarāt .. 13..

tataścañcūrya ramyeṣu phalārthī girisānuṣu .
dadarśa paryupāvṛtto lakṣmīvā.Nllakṣmaṇo.agrajam .. 14..

taṃ cintayā duḥsahayā parītaṃ
visaṃjñamekaṃ vijane manasvī .
bhrāturviṣādātparitāpadīnaḥ
samīkṣya saumitriruvāca rāmam .. 15..

kimārya kāmasya vaśaṅgatena
kimātmapauruṣyaparābhavena .
ayaṃ sadā saṃhṛiyate samādhiḥ
kimatra yogena nivartitena .. 16..

kriyābhiyogaṃ manasaḥ prasādaṃ
samādhiyogānugataṃ ca kālam .
sahāyasāmarthyamadīnasattva
svakarmahetuṃ ca kuruṣva hetum .. 17..

na jānakī mānavavaṃśanātha
tvayā sanāthā sulabhā pareṇa .
na cāgnicūḍāṃ jvalitām upetya
na dahyate vīravarārha kaś cit .. 18..

salakṣmaṇaṃ lakṣmaṇamapradhṛṣyaṃ
svabhāvajaṃ vākyamuvāca rāmaḥ .
hitaṃ ca pathyaṃ ca nayaprasaktaṃ
sasāmadharmārthasamāhitaṃ ca .. 19..

niḥsaṃśayaṃ kāryamavekṣitavyaṃ
kriyāviśeṣo hyanuvartitavyaḥ .
nanu pravṛttasya durāsadasya
kumārakāryasya phalaṃ na cintyam .. 20..

atha padmapalāśākṣīṃ maithilīm anucintayan .
uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā .. 21..

tarpayitvā sahasrākṣaḥ salilena vasundharām .
nirvartayitvā sasyāni kṛtakarmā vyavasthitaḥ .. 22..

snigdhagambhīranirghoṣāḥ śailadrumapurogamāḥ .
visṛjya salilaṃ meghāḥ pariśrāntā nṛpātmaja .. 23..

nīlotpaladalaśyāmaḥ śyāmīkṛtvā diśo daśa .
vimadā iva mātaṅgāḥ śāntavegāḥ payodharāḥ .. 24..

jalagarbhā mahāvegāḥ kuṭajārjunagandhinaḥ .
caritvā viratāḥ saumya vṛṣṭivātāḥ samudyatāḥ .. 25..

ghanānāṃ vāraṇānāṃ ca mayūrāṇāṃ ca lakṣmaṇa .
nādaḥ prasravaṇānāṃ ca praśāntaḥ sahasānagha .. 26..

abhivṛṣṭā mahāmeghairnirmalāścitrasānavaḥ .
anuliptā ivābhānti girayaścandraraśmibhiḥ .. 27..

darśayanti śarannadyaḥ pulināni śanaiḥ śanaiḥ .
navasaṅgamasavrīḍā jaghanānīva yoṣitaḥ .. 28..

prasannasalilāḥ saumya kurarībhirvināditāḥ .
cakravākagaṇākīrṇā vibhānti salilāśayāḥ .. 29..

anyonyabaddhavairāṇāṃ jigīṣūṇāṃ nṛpātmaja .
udyogasamayaḥ saumya pārthivānāmupasthitaḥ .. 30..

iyaṃ sā prathamā yātrā pārthivānāṃ nṛpātmaja .
na ca paśyāmi sugrīvamudyogaṃ vā tathāvidham .. 31..

catvāro vārṣikā māsā gatā varṣaśatopamāḥ .
mama śokābhitaptasya saumya sītāmapaśyataḥ .. 32..

priyāvihīne duḥkhārte hṛtarājye vivāsite .
kṛpāṃ na kurute rājā sugrīvo mayi lakṣmaṇa .. 33..

anātho hṛtarājyo.ayaṃ rāvaṇena ca dharṣitaḥ .
dīno dūragṛhaḥ kāmī māṃ caiva śaraṇaṃ gataḥ .. 34..

ityetaiḥ kāraṇaiḥ saumya sugrīvasya durātmanaḥ .
ahaṃ vānararājasya paribhūtaḥ parantapa .. 35..

sa kālaṃ parisaṅkhyāya sītāyāḥ parimārgaṇe .
kṛtārthaḥ samayaṃ kṛtvā durmatirnāvabudhyate .. 36..

tvaṃ praviśya ca kiṣkindhāṃ brūhi vānarapuṅgavam .
mūrkhaṃ grāmya sukhe saktaṃ sugrīvaṃ vacanānmama .. 37..

arthināmupapannānāṃ pūrvaṃ cāpyupakāriṇām .
āśāṃ saṃśrutya yo hanti sa loke puruṣādhamaḥ .. 38..

śubhaṃ vā yadi vā pāpaṃ yo hi vākyamudīritam .
satyena parigṛhṇāti sa vīraḥ puruṣottamaḥ .. 39..

kṛtārthā hyakṛtārthānāṃ mitrāṇāṃ na bhavanti ye .
tānmṛtānapi kravyādaḥ kṛtaghnānnopabhuñjate .. 40..

nūnaṃ kāñcanapṛṣṭhasya vikṛṣṭasya mayā raṇe .
draṣṭumicchanti cāpasya rūpaṃ vidyudgaṇopamam .. 41..

ghoraṃ jyātalanirghoṣaṃ kruddhasya mama saṃyuge .
nirghoṣamiva vajrasya punaḥ saṃśrotumicchati .. 42..

kāmamevaṃ gate.apyasya parijñāte parākrame .
tvatsahāyasya me vīra na cintā syānnṛpātmaja .. 43..

yadarthamayamārambhaḥ kṛtaḥ parapurañjaya .
samayaṃ nābhijānāti kṛtārthaḥ plavageśvaraḥ .. 44..

varṣāsamayakālaṃ tu pratijñāya harīśvaraḥ .
vyatītāṃścaturo māsānviharannāvabudhyate .. 45..

sāmātyapariṣatkrīḍanpānamevopasevate .
śokadīneṣu nāsmāsu sugrīvaḥ kurute dayām .. 46..

ucyatāṃ gaccha sugrīvastvayā vatsa mahābala .
mama roṣasya yadrūpaṃ brūyāścainamidaṃ vacaḥ .. 47..

na ca saṅkucitaḥ panthā yena vālī hato gataḥ .
samaye tiṣṭha sugrīvamā vālipathamanvagāḥ .. 48..

eka eva raṇe vālī śareṇa nihato mayā .
tvāṃ tu satyādatikrāntaṃ haniṣyāmi sabāndhavam .. 49..

tadevaṃ vihite kārye yaddhitaṃ puruṣarṣabha .
tattadbrūhi naraśreṣṭha tvara kālavyatikramaḥ .. 50..

kuruṣva satyaṃ mayi vānareśvara
pratiśrutaṃ dharmamavekṣya śāśvatam .
mā vālinaṃ pretya gato yamakṣayaṃ
tvamadya paśyermama coditaiḥ śaraiḥ .. 51..

sa pūrvajaṃ tīvravivṛddhakopaṃ
lālapyamānaṃ prasamīkṣya dīnam .
cakāra tīvrāṃ matimugratejā
harīśvaramānavavaṃśanāthaḥ .. 52..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).