.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 3

vaco vijñāya hanumānsugrīvasya mahātmanaḥ .
parvatādṛśyamūkāttu pupluve yatra rāghavau .. 1..

sa tatra gatvā hanumānbalavānvānarottamaḥ .
upacakrāma tau vāgbhirmṛdvībhiḥ satyavikramaḥ .. 2..

svakaṃ rūpaṃ parityajya bhikṣurūpeṇa vānaraḥ .
ābabhāṣe ca tau vīrau yathāvatpraśaśaṃsa ca .. 3..

rājarṣidevapratimau tāpasau saṃśitavratau .
deśaṃ kathamimaṃ prāptau bhavantau varavarṇinau .. 4..

trāsayantau mṛgagaṇānanyāṃśca vanacāriṇaḥ .
pampātīraruhānvṛkṣānvīkṣamāṇau samantataḥ .. 5..

imāṃ nadīṃ śubhajalāṃ śobhayantau tarasvinau .
dhairyavantau suvarṇābhau kau yuvāṃ cīravāsasau .. 6..

siṃhaviprekṣitau vīrau siṃhātibalavikramau .
śakracāpanibhe cāpe pragṛhya vipulairbhujaiḥ .. 7..

śrīmantau rūpasampannau vṛṣabhaśreṣṭhavikramau .
hastihastopamabhujau dyutimantau nararṣabhau .. 8..

prabhayā parvatendro.ayaṃ yuvayoravabhāsitaḥ .
rājyārhāvamaraprakhyau kathaṃ deśamihāgatau .. 9..

padmapatrekṣaṇau vīrau jaṭāmaṇḍaladhāriṇau .
anyonyasadṛśau vīrau devalokādivāgatau .. 10..

yadṛcchayeva samprāptau candrasūryau vasundharām .
viśālavakṣasau vīrau mānuṣau devarūpiṇau .. 11..

siṃhaskandhau mahāsattvau samadāviva govṛṣau .
āyatāśca suvṛttāśca bāhavaḥ parighottamāḥ .
sarvabhūṣaṇabhūṣārhāḥ kimarthaṃ na vibhūṣitaḥ .. 12..

ubhau yogyāvahaṃ manye rakṣituṃ pṛthivīmimām .
sasāgaravanāṃ kṛtsnāṃ vindhyameruvibhūṣitām .. 13..

ime ca dhanuṣī citre ślakṣṇe citrānulepane .
prakāśete yathendrasya vajre hemavibhūṣite .. 14..

sampūrṇā niśitairbāṇairtūṇāśca śubhadarśanāḥ .
jīvitāntakarairghorairjvaladbhiriva pannagaiḥ .. 15..

mahāpramāṇau vipulau taptahāṭakabhūṣitau .
khaḍgāvetau virājete nirmuktabhujagāviva .. 16..

evaṃ māṃ paribhāṣantaṃ kasmādvai nābhibhāṣathaḥ .. 17..

sugrīvo nāma dharmātmā kaścidvānarayūthapaḥ .
vīro vinikṛto bhrātrā jagadbhramati duḥkhitaḥ .. 18..

prāpto.ahaṃ preṣitastena sugrīveṇa mahātmanā .
rājñā vānaramukhyānāṃ hanumānnāma vānaraḥ .. 19..

yuvābhyāṃ saha dharmātmā sugrīvaḥ sakhyamicchati .
tasya māṃ sacivaṃ vittaṃ vānaraṃ pavanātmajam .. 20..

bhikṣurūpapraticchannaṃ sugrīvapriyakāmyayā .
ṛśyamūkādiha prāptaṃ kāmagaṃ kāmarūpiṇam .. 21..

evamuktvā tu hanumāṃstau vīrau rāmalakṣmaṇau .
vākyajñau vākyakuśalaḥ punarnovāca kiṃ cana .. 22..

etacchrutvā vacastasya rāmo lakṣmaṇamabravīt .
prahṛṣṭavadanaḥ śrīmānbhrātaraṃ pārśvataḥ sthitam .. 23..

sacivo.ayaṃ kapīndrasya sugrīvasya mahātmanaḥ .
tameva kāṅkṣamāṇasya mamāntikamupāgataḥ .. 24..

tamabhyabhāṣa saumitre sugrīvasacivaṃ kapim .
vākyajñaṃ madhurairvākyaiḥ snehayuktamarindamam .. 25..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).