.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 30

sa kāminaṃ dīnamadīnasattvaḥ
śokābhipannaṃ samudīrṇakopam .
narendrasūnurnaradevaputraṃ
rāmānujaḥ pūrvajamityuvāca .. 1..

na vānaraḥ sthāsyati sādhuvṛtte
na maṃsyate kāryaphalānuṣaṅgān .
na bhakṣyate vānararājyalakṣmīṃ
tathā hi nābhikramate.asya buddhiḥ .. 2..

matikṣayādgrāmyasukheṣu saktas
tava prasādāpratikārabuddhiḥ .
hato.agrajaṃ paśyatu vālinaṃ sa
na rājyamevaṃ viguṇasya deyam .. 3..

na dhāraye kopamudīrṇavegaṃ
nihanmi sugrīvamasatyamadya .
haripravīraiḥ saha vāliputro
narendrapatnyā vicayaṃ karotu .. 4..

tamāttabāṇāsanamutpatantaṃ
niveditārthaṃ raṇacaṇḍakopam .
uvaca rāmaḥ paravīrahantā
svavekṣitaṃ sānunayaṃ ca vākyam .. 5..

na hi vai tvadvidho loke pāpamevaṃ samācaret .
pāpamāryeṇa yo hanti sa vīraḥ puruṣottamaḥ .. 6..

nedamadya tvayā grāhyaṃ sādhuvṛttena lakṣmaṇa .
tāṃ prītimanuvartasva pūrvavṛttaṃ ca saṅgatam .. 7..

sāmopahitayā vācā rūkṣāṇi parivarjayan .
vaktumarhasi sugrīvaṃ vyatītaṃ kālaparyaye .. 8..

so.a grajenānuśiṣṭārtho yathāvatpuruṣarṣabhaḥ .
praviveśa purīṃ vīro lakṣmaṇaḥ paravīrahā .. 9..

tataḥ śubhamatiḥ prājño bhrātuḥ priyahite rataḥ .
lakṣmaṇaḥ pratisaṃrabdho jagāma bhavanaṃ kapeḥ .. 10..

śakrabāṇāsanaprakhyaṃ dhanuḥ kālāntakopamaḥ .
pragṛhya giriśṛṅgābhaṃ mandaraḥ sānumāniva .. 11..

yathoktakārī vacanamuttaraṃ caiva sottaram .
bṛhaspatisamo buddhyā mattvā rāmānujastadā .. 12..

kāmakrodhasamutthena bhrātuḥ kopāgninā vṛtaḥ .
prabhañjana ivāprītaḥ prayayau lakṣmaṇastadā .. 13..

sālatālāśvakarṇāṃśca tarasā pātayanbahūn .
paryasyangirikūṭāni drumānanyāṃśca vegataḥ .. 14..

śilāśca śakalīkurvanpadbhyāṃ gaja ivāśugaḥ .
dūramekapadaṃ tyaktvā yayau kāryavaśāddrutam .. 15..

tāmapaśyadbalākīrṇāṃ harirājamahāpurīm .
durgāmikṣvākuśārdūlaḥ kiṣkindhāṃ girisaṅkaṭe .. 16..

roṣātprasphuramāṇauṣṭhaḥ sugrīvaṃ prati kalṣmaṇaḥ .
dadarśa vānarānbhīmānkiṣkindhāyā bahiścarān .. 17..

śailaśṛṅgāṇi śataśaḥ pravṛddhāṃśca mahīruhān .
jagṛhuḥ kuñjaraprakhyā vānarāḥ parvatāntare .. 18..

tāngṛhītapraharaṇānharīndṛṣṭvā tu lakṣmaṇaḥ .
babhūva dviguṇaṃ kruddho bahvindhana ivānalaḥ .. 19..

taṃ te bhayaparītāṅgāḥ kruddhaṃ dṛṣṭvā plavaṅgamāḥ .
kālamṛtyuyugāntābhaṃ śataśo vidrutā diśaḥ .. 20..

tataḥ sugrīvabhavanaṃ praviśya haripuṅgavāḥ .
krodhamāgamanaṃ caiva lakṣmaṇasya nyavedayan .. 21..

tārayā sahitaḥ kāmī saktaḥ kapivṛṣo rahaḥ .
na teṣāṃ kapivīrāṇāṃ śuśrāva vacanaṃ tadā .. 22..

tataḥ sacivasandiṣṭā harayo romaharṣaṇāḥ .
girikuñjarameghābhā nagaryā niryayustadā .. 23..

nakhadaṃṣṭrāyudhā ghorāḥ sarve vikṛtadarśanāḥ .
sarve śārdūladarpāśca sarve ca vikṛtānanāḥ .. 24..

daśanāgabalāḥ ke citke ciddaśaguṇottarāḥ .
ke cinnāgasahasrasya babhūvustulyavikramāḥ .. 25..

kṛtsnāṃ hi kapibhirvyāptāṃ drumahastairmahābalaiḥ .
apaśyallakṣmaṇaḥ kruddhaḥ kiṣkindhāṃ tāṃ durāsadam .. 26..

tataste harayaḥ sarve prākāraparikhāntarāt .
niṣkramyodagrasattvāstu tasthurāviṣkṛtaṃ tadā .. 27..

sugrīvasya pramādaṃ ca pūrvajaṃ cārtamātmavān .
buddhvā kopavaśaṃ vīraḥ punareva jagāma saḥ .. 28..

sa dīrghoṣṇamahocchvāsaḥ kopasaṃraktalocanaḥ .
babhūva naraśārdūlasadhūma iva pāvakaḥ .. 29..

bāṇaśalyasphurajjihvaḥ sāyakāsanabhogavān .
svatejoviṣasaṅghātaḥ pañcāsya iva pannagaḥ .. 30..

taṃ dīptamiva kālāgniṃ nāgendramiva kopitam .
samāsādyāṅgadastrāsādviṣādamagamadbhṛśam .. 31..

so.aṅgadaṃ roṣatāmrākṣaḥ sandideśa mahāyaśāḥ .
sugrīvaḥ kathyatāṃ vatsa mamāgamanamityuta .. 32..

eṣa rāmānujaḥ prāptastvatsakāśamarindamaḥ .
bhrāturvyasanasantapto dvāri tiṣṭhati lakṣmaṇaḥ .. 33..

lakṣmaṇasya vacaḥ śrutvā śokāviṣṭo.aṅgado.abravīt .
pituḥ samīpamāgamya saumitrirayamāgataḥ .. 34..

te mahaughanibhaṃ dṛṣṭvā vajrāśanisamasvanam .
siṃhanādaṃ samaṃ cakrurlakṣmaṇasya samīpataḥ .. 35..

tena śabdena mahatā pratyabudhyata vānaraḥ .
madavihvalatāmrākṣo vyākulasragvibhūṣaṇaḥ .. 36..

athāṅgadavacaḥ śrutvā tenaiva ca samāgatau .
mantriṇo vānarendrasya saṃmatodāradarśinau .. 37..

plakṣaścaiva prabhāvaśca mantriṇāvarthadharmayoḥ .
vaktumuccāvacaṃ prāptaṃ lakṣmaṇaṃ tau śaśaṃsatuḥ .. 38..

prasādayitvā sugrīvaṃ vacanaiḥ sāmaniścitaiḥ .
āsīnaṃ paryupāsīnau yathā śakraṃ marutpatim .. 39..

satyasandhau mahābhāgau bhrātarau rāmalakṣmaṇau .
vayasya bhāvaṃ samprāptau rājyārhau rājyadāyinau .. 40..

tayoreko dhanuṣpāṇirdvāri tiṣṭhati lakṣmaṇaḥ .
yasya bhītāḥ pravepante nādānmuñcanti vānarāḥ .. 41..

sa eṣa rāghavabhrātā lakṣmaṇo vākyasārathiḥ .
vyavasāya rathaḥ prāptastasya rāmasya śāsanāt .. 42..

tasya mūrdhnā praṇamya tvaṃ saputraḥ saha bandhubhiḥ .
rājaṃstiṣṭha svasamaye bhava satyapratiśravaḥ .. 43..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).