.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 31

aṅgadasya vacaḥ śrutvā sugrīvaḥ sacivaiḥ saha .
lakṣmaṇaṃ kupitaṃ śrutvā mumocāsanamātmavān .. 1..

sacivānabravīdvākyaṃ niścitya gurulāghavam .
mantrajñānmantrakuśalo mantreṣu pariniṣṭhitaḥ .. 2..

na me durvyāhṛtaṃ kiṃ cinnāpi me duranuṣṭhitam .
lakṣmaṇo rāghavabhrātā kruddhaḥ kimiti cintaye .. 3..

asuhṛdbhirmamāmitrairnityamantaradarśibhiḥ .
mama doṣānasambhūtāñśrāvito rāghavānujaḥ .. 4..

atra tāvadyathābuddhi sarvaireva yathāvidhi .
bhavadbhirniścayastasya vijñeyo nipuṇaṃ śanaiḥ .. 5..

na khalvasti mama trāso lakṣmaṇānnāpi rāghavāt .
mitraṃ tvasthāna kupitaṃ janayatyeva sambhramam .. 6..

sarvathā sukaraṃ mitraṃ duṣkaraṃ paripālanam .
anityatvāttu cittānāṃ prītiralpe.api bhidyate .. 7..

atonimittaṃ trasto.ahaṃ rāmeṇa tu mahātmanā .
yanmamopakṛtaṃ śakyaṃ pratikartuṃ na tanmayā .. 8..

sugrīveṇaivamuktastu hanumānharipuṅgavaḥ .
uvāca svena tarkeṇa madhye vānaramantriṇām .. 9..

sarvathā naitadāścaryaṃ yattvaṃ harigaṇeśvara .
na vismarasi susnigdhamupakārakṛtaṃ śubham .. 10..

rāghaveṇa tu śūreṇa bhayamutsṛjya dūrataḥ .
tvatpriyārthaṃ hato vālī śakratulyaparākramaḥ .. 11..

sarvathā praṇayātkruddho rāghavo nātra saṃśayaḥ .
bhrātaraṃ sa prahitavā.Nllakṣmaṇaṃ lakṣmivardhanam .. 12..

tvaṃ pramatto na jānīṣe kālaṃ kalavidāṃ vara .
phullasaptacchadaśyāmā pravṛttā tu śaracchivā .. 13..

nirmala grahanakṣatrā dyauḥ pranaṣṭabalāhakā .
prasannāśca diśaḥ sarvāḥ saritaśca sarāṃsi ca .. 14..

prāptamudyogakālaṃ tu nāvaiṣi haripuṅgava .
tvaṃ pramatta iti vyaktaṃ lakṣmaṇo.ayamihāgataḥ .. 15..

ārtasya hṛtadārasya paruṣaṃ puruṣāntarāt .
vacanaṃ marṣaṇīyaṃ te rāghavasya mahātmanaḥ .. 16..

kṛtāparādhasya hi te nānyatpaśyāmyahaṃ kṣamam .
antareṇāñjaliṃ baddhvā lakṣmaṇasya prasādanāt .. 17..

niyuktairmantribhirvācyo avaśyaṃ pārthivo hitam .
ata eva bhayaṃ tyaktvā bravīmyavadhṛtaṃ vacaḥ .. 18..

abhikruddhaḥ samartho hi cāpamudyamya rāghavaḥ .
sadevāsuragandharvaṃ vaśe sthāpayituṃ jagat .. 19..

na sa kṣamaḥ kopayituṃ yaḥ prasādya punarbhavet .
pūrvopakāraṃ smaratā kṛtajñena viśeṣataḥ .. 20..

tasya mūrdhnā praṇamya tvaṃ saputraḥ sasuhṛjjanaḥ .
rājaṃstiṣṭha svasamaye bharturbhāryeva tadvaśe .. 21..

na rāmarāmānujaśāsanaṃ tvayā
kapīndrayuktaṃ manasāpyapohitum .
mano hi te jñāsyati mānuṣaṃ balaṃ
sarāghavasyāsya surendravarcasaḥ .. 22..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).