.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 32

atha pratisamādiṣṭo lakṣmaṇaḥ paravīrahā .
praviveśa guhāṃ ghorāṃ kiṣkindhāṃ rāmaśāsanāt .. 1..

dvārasthā harayastatra mahākāyā mahābalāḥ .
babhūvurlakṣmaṇaṃ dṛṣṭvā sarve prāñjalayaḥ sthitāḥ .. 2..

niḥśvasantaṃ tu taṃ dṛṣṭvā kruddhaṃ daśarathātmajam .
babhūvurharayastrastā na cainaṃ paryavārayan .. 3..

sa taṃ ratnamayīṃ śrīmāndivyāṃ puṣpitakānanām .
ramyāṃ ratnasamākīrṇāṃ dadarśa mahatīṃ guhām .. 4..

harmyaprāsādasambādhāṃ nānāpaṇyopaśobhitām .
sarvakāmaphalairvṛkṣaiḥ puṣpitairupaśobhitām .. 5..

devagandharvaputraiśca vānaraiḥ kāmarūpibhiḥ .
divya mālyāmbaradhāraiḥ śobhitāṃ priyadarśanaiḥ .. 6..

candanāgarupadmānāṃ gandhaiḥ surabhigandhinām .
maireyāṇāṃ madhūnāṃ ca saṃmoditamahāpathām .. 7..

vindhyamerugiriprasthaiḥ prāsādairnaikabhūmibhiḥ .
dadarśa girinadyaśca vimalāstatra rāghavaḥ .. 8..

aṅgadasya gṛhaṃ ramyaṃ maindasya dvividasya ca .
gavayasya gavākṣasya gajasya śarabhasya ca .. 9..

vidyunmāleśca sampāteḥ sūryākṣasya hanūmataḥ .
vīrabāhoḥ subāhośca nalasya ca mahātmanaḥ .. 10..

kumudasya suṣeṇasya tārajāmbavatostathā .
dadhivaktrasya nīlasya supāṭalasunetrayoḥ .. 11..

eteṣāṃ kapimukhyānāṃ rājamārge mahātmanām .
dadarśa gṛhamukhyāni mahāsārāṇi lakṣmaṇaḥ .. 12..

pāṇḍurābhraprakāśāni divyamālyayutāni ca .
prabhūtadhanadhānyāni strīratnaiḥ śobhitāni ca .. 13..

pāṇḍureṇa tu śailena parikṣiptaṃ durāsadam .
vānarendragṛhaṃ ramyaṃ mahendrasadanopamam .. 14..

śulkaiḥ prāsādaśikharaiḥ kailāsaśikharopamaiḥ .
sarvakāmaphalairvṛkṣaiḥ puṣṭitairupaśobhitam .. 15..

mahendradattaiḥ śrīmadbhirnīlajīmūtasaṃnibhaiḥ .
divyapuṣpaphalairvṛkṣaiḥ śītacchāyairmanoramaiḥ .. 16..

haribhiḥ saṃvṛtadvāraṃ balibhiḥ śastrapāṇibhiḥ .
divyamālyāvṛtaṃ śubhraṃ taptakāñcanatoraṇam .. 17..

sugrīvasya gṛhaṃ ramyaṃ praviveśa mahābalaḥ .
avāryamāṇaḥ saumitrirmahābhramiva bhāskaraḥ .. 18..

sa sapta kakṣyā dharmātmā yānāsanasamāvṛtāḥ .
praviśya sumahadguptaṃ dadarśāntaḥpuraṃ mahat .. 19..

haimarājataparyaṅkairbahubhiśca varāsanaiḥ .
mahārhāstaraṇopetaistatra tatropaśobhitam .. 20..

praviśanneva satataṃ śuśrāva madhurasvaram .
tantrīgītasamākīrṇaṃ samagītapadākṣaram .. 21..

bahvīśca vividhākārā rūpayauvanagarvitāḥ .
striyaḥ sugrīvabhavane dadarśa sa mahābalaḥ .. 22..

dṛṣṭvābhijanasampannāścitramālyakṛtasrajaḥ .
varamālyakṛtavyagrā bhūṣaṇottamabhūṣitāḥ .. 23..

nātṛptānnāti ca vyagrānnānudāttaparicchadān .
sugrīvānucarāṃścāpi lakṣayāmāsa lakṣmaṇaḥ .. 24..

tataḥ sugrīvamāsīnaṃ kāñcane paramāsane .
mahārhāstaraṇopete dadarśādityasaṃnibham .. 25..

divyābharaṇacitrāṅgaṃ divyarūpaṃ yaśasvinam .
divyamālyāmbaradharaṃ mahendramiva durjayam .
divyābharaṇamālyābhiḥ pramadābhiḥ samāvṛtam .. 26..

rumāṃ tu vīraḥ parirabhya gāḍhaṃ
varāsanastho varahemavarṇaḥ .
dadarśa saumitrimadīnasattvaṃ
viśālanetraḥ suviśālanetram .. 27..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).