.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 33

tamapratihataṃ kruddhaṃ praviṣṭaṃ puruṣarṣabham .
sugrīvo lakṣmaṇaṃ dṛṣṭvā babhūva vyathitendriyaḥ .. 1..

kruddhaṃ niḥśvasamānaṃ taṃ pradīptamiva tejasā .
bhrāturvyasanasantaptaṃ dṛṣṭvā daśarathātmajam .. 2..

utpapāta hariśreṣṭho hitvā sauvarṇamāsanam .
mahānmahendrasya yathā svalaṅkṛta iva dhvajaḥ .. 3..

utpatantamanūtpetū rumāprabhṛtayaḥ striyaḥ .
sugrīvaṃ gagane pūrṇaṃ candraṃ tārāgaṇā iva .. 4..

saṃraktanayanaḥ śrīmānvicacāla kṛtāñjaliḥ .
babhūvāvasthitastatra kalpavṛkṣo mahāniva .. 5..

rumā dvitīyaṃ sugrīvaṃ nārīmadhyagataṃ sthitam .
abravīllakṣmaṇaḥ kruddhaḥ satāraṃ śaśinaṃ yathā .. 6..

sattvābhijanasampannaḥ sānukrośo jitendriyaḥ .
kṛtajñaḥ satyavādī ca rājā loke mahīyate .. 7..

yastu rājā sthito.adharme mitrāṇāmupakāriṇām .
mithyāpratijñāṃ kurute ko nṛśaṃsatarastataḥ .. 8..

śatamaśvānṛte hanti sahasraṃ tu gavānṛte .
ātmānaṃ svajanaṃ hanti puruṣaḥ puruṣānṛte .. 9..

pūrvaṃ kṛtārtho mitrāṇāṃ na tatpratikaroti yaḥ .
kṛtaghnaḥ sarvabhūtānāṃ sa vadhyaḥ plavageśvara .. 10..

gīto.ayaṃ brahmaṇā ślokaḥ sarvalokanamaskṛtaḥ .
dṛṣṭvā kṛtaghnaṃ kruddhena taṃ nibodha plavaṅgama .. 11..

brahmaghne ca surāpe ca core bhagnavrate tathā .
niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ .. 12..

anāryastvaṃ kṛtaghnaśca mithyāvādī ca vānara .
pūrvaṃ kṛtārtho rāmasya na tatpratikaroṣi yat .. 13..

nanu nāma kṛtārthena tvayā rāmasya vānara .
sītāyā mārgaṇe yatnaḥ kartavyaḥ kṛtamicchatā .. 14..

sa tvaṃ grāmyeṣu bhogeṣu sakto mithyā pratiśravaḥ .
na tvāṃ rāmo vijānīte sarpaṃ maṇḍūkarāviṇam .. 15..

mahābhāgena rāmeṇa pāpaḥ karuṇavedinā .
harīṇāṃ prāpito rājyaṃ tvaṃ durātmā mahātmanā .. 16..

kṛtaṃ cennābhijānīṣe rāmasyākliṣṭakarmaṇaḥ .
sadyastvaṃ niśitairbāṇairhato drakṣyasi vālinam .. 17..

na ca saṅkucitaḥ panthā yena vālī hato gataḥ .
samaye tiṣṭha sugrīva mā vālipathamanvagāḥ .. 18..

na nūnamikṣvākuvarasya kārmukāc
cyutāñśarānpaśyasi vajrasaṃnibhān .
tataḥ sukhaṃ nāma niṣevase sukhī
na rāmakāryaṃ manasāpyavekṣase .. 19..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).