.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 34

tathā bruvāṇaṃ saumitriṃ pradīptamiva tejasā .
abravīllakṣmaṇaṃ tārā tārādhipanibhānanā .. 1..

naivaṃ lakṣmaṇa vaktavyo nāyaṃ paruṣamarhati .
harīṇāmīśvaraḥ śrotuṃ tava vaktrādviśeṣataḥ .. 2..

naivākṛtajñaḥ sugrīvo na śaṭho nāpi dāruṇaḥ .
naivānṛtakatho vīra na jihmaśca kapīśvaraḥ .. 3..

upakāraṃ kṛtaṃ vīro nāpyayaṃ vismṛtaḥ kapiḥ .
rāmeṇa vīra sugrīvo yadanyairduṣkaraṃ raṇe .. 4..

rāmaprasādātkīrtiṃ ca kapirājyaṃ ca śāśvatam .
prāptavāniha sugrīvo rumāṃ māṃ ca parantapa .. 5..

suduḥkhaṃ śāyitaḥ pūrvaṃ prāpyedaṃ sukhamuttamam .
prāptakālaṃ na jānīte viśvāmitro yathā muniḥ .. 6..

ghṛtācyāṃ kila saṃsakto daśavarṣāṇi lakṣmaṇa .
aho.amanyata dharmātmā viśvāmitro mahāmuniḥ .. 7..

sa hi prāptaṃ na jānīte kālaṃ kālavidāṃ varaḥ .
viśvāmitro mahātejāḥ kiṃ punaryaḥ pṛthagjanaḥ .. 8..

dehadharmaṃ gatasyāsya pariśrāntasya lakṣmaṇa .
avitṛptasya kāmeṣu rāmaḥ kṣantumihārhati .. 9..

na ca roṣavaśaṃ tāta gantumarhasi lakṣmaṇa .
niścayārthamavijñāya sahasā prākṛto yathā .. 10..

sattvayuktā hi puruṣāstvadvidhāḥ puruṣarṣabha .
avimṛśya na roṣasya sahasā yānti vaśyatām .. 11..

prasādaye tvāṃ dharmajña sugrīvārthe samāhitā .
mahānroṣasamutpannaḥ saṃrambhastyajyatām ayam .. 12..

rumāṃ māṃ kapirājyaṃ ca dhanadhānyavasūni ca .
rāmapriyārthaṃ sugrīvastyajediti matirmama .. 13..

samāneṣvyati sugrīvaḥ sītayā saha rāghavam .
śaśāṅkamiva rohiṣyā nihatvā rāvaṇaṃ raṇe .. 14..

śatakoṭisahasrāṇi laṅkāyāṃ kila rakṣasām .
ayutāni ca ṣaṭtriṃśatsahasrāṇi śatāni ca .. 15..

ahatvā tāṃśca durdharṣānrākṣasānkāmarūpiṇaḥ .
na śakyo rāvaṇo hantuṃ yena sā maithilī hṛtā .. 16..

te na śakyā raṇe hantumasahāyena lakṣmaṇa .
rāvaṇaḥ krūrakarmā ca sugrīveṇa viśeṣataḥ .. 17..

evamākhyātavānvālī sa hyabhijño harīśvaraḥ .
āgamastu na me vyaktaḥ śravāttasya bravīmyaham .. 18..

tvatsahāyanimittaṃ vai preṣitā haripuṅgavāḥ .
ānetuṃ vānarānyuddhe subahūnhariyūthapān .. 19..

tāṃśca pratīkṣamāṇo.ayaṃ vikrāntānsumahābalān .
rāghavasyārthasiddhyarthaṃ na niryāti harīśvaraḥ .. 20..

kṛtā tu saṃsthā saumitre sugrīveṇa yathāpurā .
adya tairvānarairsarvairāgantavyaṃ mahābalaiḥ .. 21..

ṛkṣakoṭisahasrāṇi golāṅgūlaśatāni ca .
adya tvāmupayāsyanti jahi kopamarindama .
koṭyo.anekāstu kākutstha kapīnāṃ dīptatejasām .. 22..

tava hi mukhamidaṃ nirīkṣya kopāt
kṣatajanibhe nayane nirīkṣamāṇāḥ .
harivaravanitā na yānti śāntiṃ
prathamabhayasya hi śaṅkitāḥ sma sarvāḥ .. 23..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).