.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 36

evamuktastu sugrīvo lakṣmaṇena mahātmanā .
hanumantaṃ sthitaṃ pārśve sacivaṃ vākyamabravīt .. 1..

mahendrahimavadvindhyakailāsaśikhareṣu ca .
mandare pāṇḍuśikhare pañcaśaileṣu ye sthitāḥ .. 2..

taruṇādityavarṇeṣu bhrājamāneṣu sarvaśaḥ .
parvateṣu samudrānte paścimasyāṃ tu ye diśi .. 3..

ādityabhavane caiva girau sandhyābhrasaṃnibhe .
padmatālavanaṃ bhīmaṃ saṃśritā haripuṅgavāḥ .. 4..

añjanāmbudasaṅkāśāḥ kuñjarapratimaujasaḥ .
añjane parate caiva ye vasanti plavaṅgamāḥ .. 5..

manaḥśilā guhāvāsā vānarāḥ kanakaprabhāḥ .
merupārśvagatāścaiva ye ca dhūmragiriṃ śritāḥ .. 6..

taruṇādityavarṇāśca parvate ye mahāruṇe .
pibanto madhumaireyaṃ bhīmavegāḥ plavaṅgamāḥ .. 7..

vaneṣu ca suramyeṣu sugandhiṣu mahatsu ca .
tāpasānāṃ ca ramyeṣu vanānteṣu samantataḥ .. 8..

tāṃstāṃstvamānaya kṣipraṃ pṛthivyāṃ sarvavānarān .
sāmadānādibhiḥ kalpairāśu preṣaya vānarān .. 9..

preṣitāḥ prathamaṃ ye ca mayā dūtā mahājavāḥ .
tvaraṇārthaṃ tu bhūyastvaṃ harīnsampreṣayāparān .. 10..

ye prasaktāśca kāmeṣu dīrghasūtrāśca vānarāḥ .
ihānayasva tānsarvāñśīghraṃ tu mama śāsanāt .. 11..

ahobhirdaśabhirye ca nāgacchanti mamājñayā .
hantavyāste durātmāno rājaśāsanadūṣakāḥ .. 12..

śatānyatha sahasrāṇi koṭyaśca mama śāsanāt .
prayāntu kapisiṃhānāṃ diśo mama mate sthitāḥ .. 13..

meghaparvatasaṅkāśāśchādayanta ivāmbaram .
ghorarūpāḥ kapiśreṣṭhā yāntu macchāsanāditaḥ .. 14..

te gatijñā gatiṃ gatvā pṛthivyāṃ sarvavānarāḥ .
ānayantu harīnsarvāṃstvaritāḥ śāsanānmama .. 15..

tasya vānararājasya śrutvā vāyusuto vacaḥ .
dikṣu sarvāsu vikrāntānpreṣayāmāsa vānarān .. 16..

te padaṃ viṣṇuvikrāntaṃ patatrijyotiradhvagāḥ .
prayātāḥ prahitā rājñā harayastatkṣaṇena vai .. 17..

te samudreṣu giriṣu vaneṣu ca saritsu ca .
vānarā vānarānsarvānrāmahetoracodayan .. 18..

mṛtyukālopamasyājñāṃ rājarājasya vānarāḥ .
sugrīvasyāyayuḥ śrutvā sugrīvabhayadarśinaḥ .. 19..

tataste.añjanasaṅkāśā girestasmānmahājavāḥ .
tisraḥ koṭyaḥ plavaṅgānāṃ niryayuryatra rāghavaḥ .. 20..

astaṃ gacchati yatrārkastasmingirivare ratāḥ .
taptahemasamābhāsāstasmātkoṭyo daśacyutāḥ .. 21..

kailāsa śikharebhyaśca siṃhakesaravarcasām .
tataḥ koṭisahasrāṇi vānarāṇāmupāgaman .. 22..

phalamūlena jīvanto himavantamupāśritāḥ .
teṣāṃ koṭisahasrāṇāṃ sahasraṃ samavartata .. 23..

aṅgāraka samānānāṃ bhīmānāṃ bhīmakarmaṇām .
vindhyādvānarakoṭīnāṃ sahasrāṇyapatandrutam .. 24..

kṣīrodavelānilayāstamālavanavāsinaḥ .
nārikelāśanāścaiva teṣāṃ saṅkhyā na vidyate .. 25..

vanebhyo gahvarebhyaśca saridbhyaśca mahājavāḥ .
āgacchadvānarī senā pibantīva divākaram .. 26..

ye tu tvarayituṃ yātā vānarāḥ sarvavānarān .
te vīrā himavacchailaṃ dadṛśustaṃ mahādrumam .. 27..

tasmingirivare ramye yajño maheśvaraḥ purā .
sarvadevamanastoṣo babhau divyo manoharaḥ .. 28..

annaviṣyandajātāni mūlāni ca phalāni ca .
amṛtasvādukalpāni dadṛśustatra vānarāḥ .. 29..

tadanna sambhavaṃ divyaṃ phalaṃ mūlaṃ manoharam .
yaḥ kaścitsakṛdaśnāti māsaṃ bhavati tarpitaḥ .. 30..

tāni mūlāni divyāni phalāni ca phalāśanāḥ .
auṣadhāni ca divyāni jagṛhurhariyūthapāḥ .. 31..

tasmācca yajñāyatanātpuṣpāṇi surabhīṇi ca .
āninyurvānarā gatvā sugrīvapriyakāraṇāt .. 32..

te tu sarve harivarāḥ pṛthivyāṃ sarvavānarān .
sañcodayitvā tvaritaṃ yūthānāṃ jagmuragrataḥ .. 33..

te tu tena muhūrtena yūthapāḥ śīghrakāriṇaḥ .
kiṣkindhāṃ tvarayā prāptāḥ sugrīvo yatra vānaraḥ .. 34..

te gṛhītvauṣadhīḥ sarvāḥ phalaṃ mūlaṃ ca vānarāḥ .
taṃ pratigrāhayāmāsurvacanaṃ cedamabruvan .. 35..

sarve parigatāḥ śailāḥ samudrāśca vanāni ca .
pṛthivyāṃ vānarāḥ sarve śāsanādupayānti te .. 36..

evaṃ śrutvā tato hṛṣṭaḥ sugrīvaḥ plavagādhipaḥ .
pratijagrāha ca prītasteṣāṃ sarvamupāyanam .. 37..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).