.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 37

pratigṛhya ca tatsarvamupānayamupāhṛtam .
vānarānsāntvayitvā ca sarvāneva vyasarjayat .. 1..

visarjayitvā sa harīñśūrāṃstānkṛtakarmaṇaḥ .
mene kṛtārthamātmānaṃ rāghavaṃ ca mahābalam .. 2..

sa lakṣmaṇo bhīmabalaṃ sarvavānarasattamam .
abravītpraśritaṃ vākyaṃ sugrīvaṃ sampraharṣayan .
kiṣkindhāyā viniṣkrāma yadi te saumya rocate .. 3..

tasya tadvacanaṃ śrutvā lakṣmaṇasya subhāṣitam .
sugrīvaḥ paramaprīto vākyametaduvāca ha .. 4..

evaṃ bhavatu gacchāmaḥ stheyaṃ tvacchāsane mayā .
tamevamuktvā sugrīvo lakṣmaṇaṃ śubhalakṣmaṇam .. 5..

visarjayāmāsa tadā tārāmanyāśca yoṣitaḥ .
etetyuccairharivarānsugrīvaḥ samudāharat .. 6..

tasya tadvacanaṃ śrutvā harayaḥ śīghramāyayuḥ .
baddhāñjalipuṭāḥ sarve ye syuḥ strīdarśanakṣamāḥ .. 7..

tānuvāca tataḥ prāptānrājārkasadṛśaprabhaḥ .
upasthāpayata kṣipraṃ śibikāṃ mama vānarāḥ .. 8..

śrutvā tu vacanaṃ tasya harayaḥ śīghravikramāḥ .
samupasthāpayāmāsuḥ śibikāṃ priyadarśanām .. 9..

tāmupasthāpitāṃ dṛṣṭvā śibikāṃ vānarādhipaḥ .
lakṣmaṇāruhyatāṃ śīghramiti saumitrimabravīt .. 10..

ityuktvā kāñcanaṃ yānaṃ sugrīvaḥ sūryasaṃnibham .
bṛhadbhirharibhiryuktamāruroha salakṣmaṇaḥ .. 11..

pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani .
śuklaiśca bālavyajanairdhūyamānaiḥ samantataḥ .. 12..

śaṅkhabherīninādaiśca bandibhiścābhivanditaḥ .
niryayau prāpya sugrīvo rājyaśriyamanuttamām .. 13..

sa vānaraśataistīṣkṇairbahubhiḥ śastrapāṇibhiḥ .
parikīrṇo yayau tatra yatra rāmo vyavasthitaḥ .. 14..

sa taṃ deśamanuprāpya śreṣṭhaṃ rāmaniṣevitam .
avātaranmahātejāḥ śibikāyāḥ salakṣmaṇaḥ .. 15..

āsādya ca tato rāmaṃ kṛtāñjalipuṭo.abhavat .
kṛtāñjalau sthite tasminvānarāścabhavaṃstathā .. 16..

taṭākamiva taddṛṣṭvā rāmaḥ kuḍmalapaṅkajam .
vānarāṇāṃ mahatsainyaṃ sugrīve prītimānabhūt .. 17..

pādayoḥ patitaṃ mūrdhnā tamutthāpya harīśvaram .
preṃṇā ca bahumānācca rāghavaḥ pariṣasvaje .. 18..

pariṣvajya ca dharmātmā niṣīdeti tato.abravīt .
taṃ niṣaṇṇaṃ tato dṛṣṭvā kṣitau rāmo.abravīdvacaḥ .. 19..

dharmamarthaṃ ca kāmaṃ ca kāle yastu niṣevate .
vibhajya satataṃ vīra sa rājā harisattama .. 20..

hitvā dharmaṃ tathārthaṃ ca kāmaṃ yastu niṣevate .
sa vṛkṣāgre yathā suptaḥ patitaḥ pratibudhyate .. 21..

amitrāṇāṃ vadhe yukto mitrāṇāṃ saṅgrahe rataḥ .
trivargaphalabhoktā tu rājā dharmeṇa yujyate .. 22..

udyogasamayastveṣa prāptaḥ śatruvināśana .
sañcintyatāṃ hi piṅgeśa haribhiḥ saha mantribhiḥ .. 23..

evamuktastu sugrīvo rāmaṃ vacanamabravīt .. 24..

pranaṣṭā śrīśca kīrtiśca kapirājyaṃ ca śāśvatam .
tvatprasādānmahābāho punaḥ prāptamidaṃ mayā .. 25..

tava devaprasadācca bhrātuśca jayatāṃ vara .
kṛtaṃ na pratikuryādyaḥ puruṣāṇāṃ sa dūṣakaḥ .. 26..

ete vānaramukhyāśca śataśaḥ śatrusūdana .
prāptāścādāya balinaḥ pṛthivyāṃ sarvavānarān .. 27..

ṛkṣāścāvahitāḥ śūrā golāṅgūlāśca rāghava .
kāntāra vanadurgāṇāmabhijñā ghoradarśanāḥ .. 28..

devagandharvaputrāśca vānarāḥ kāmarūpiṇaḥ .
svaiḥ svaiḥ parivṛtāḥ sainyairvartante pathi rāghava .. 29..

śataiḥ śatasahasraiśca koṭibhiśca plavaṅgamāḥ .
ayutaiścāvṛtā vīrā śaṅkubhiśca parantapa .. 30..

arbudairarbudaśatairmadhyaiścāntaiśca vānarāḥ .
samudraiśca parārdhaiśca harayo hariyūthapāḥ .. 31..

āgamiṣyanti te rājanmahendrasamavikramāḥ .
merumandarasaṅkāśā vindhyamerukṛtālayāḥ .. 32..

te tvāmabhigamiṣyanti rākṣasaṃ ye sabāndhavam .
nihatya rāvaṇaṃ saṅkhye hyānayiṣyanti maithilīm .. 33..

tatastamudyogamavekṣya buddhimān
haripravīrasya nideśavartinaḥ .
babhūva harṣādvasudhādhipātmajaḥ
prabuddhanīlotpalatulyadarśanaḥ .. 34..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).