.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 38

iti bruvāṇaṃ sugrīvaṃ rāmo dharmabhṛtāṃ varaḥ .
bāhubhyāṃ sampariṣvajya pratyuvāca kṛtāñjalim .. 1..

yadindro varṣate varṣaṃ na taccitraṃ bhavedbhuvi .
ādityo vā sahasrāṃśuḥ kuryādvitimiraṃ nabhaḥ .. 2..

candramā raśmibhiḥ kuryātpṛthivīṃ saumya nirmalām .
tvadvidho vāpi mitrāṇāṃ pratikuryātparantapa .. 3..

evaṃ tvayi na taccitraṃ bhavedyatsaumya śobhanam .
jānāmyahaṃ tvāṃ sugrīva satataṃ priyavādinam .. 4..

tvatsanāthaḥ sakhe saṅkhye jetāsmi sakalānarīn .
tvameva me suhṛnmitraṃ sāhāyyaṃ kartumarhasi .. 5..

jahārātmavināśāya vaidehīṃ rākṣasādhamaḥ .
vañcayitvā tu paulomīmanuhlādo yathā śacīm .. 6..

nacirāttaṃ haniṣyāmi rāvaṇaṃ niśitaiḥ śaraiḥ .
paulomyāḥ pitaraṃ dṛptaṃ śatakraturivārihā .. 7..

etasminnantare caiva rajaḥ samabhivartata .
uṣṇāṃ tīvrāṃ sahasrāṃśośchādayadgagane prabhām .. 8..

diśaḥ paryākulāścāsanrajasā tena mūrchitāḥ .
cacāla ca mahī sarvā saśailavanakānanā .. 9..

tato nagendrasaṅkāśaistīkṣṇa daṃṣṭrairmahābalaiḥ .
kṛtsnā sañcāditā bhūmirasaṅkhyeyaiḥ plavaṅgamaiḥ .. 10..

nimeṣāntaramātreṇa tatastairhariyūthapaiḥ .
koṭīśataparīvāraiḥ kāmarūpibhirāvṛtā .. 11..

nādeyaiḥ pārvatīyaiśca sāmudraiśca mahābalaiḥ .
haribhirmeghanirhrādairanyaiśca vanacāribhiḥ .. 12..

taruṇādityavarṇaiśca śaśigauraiśca vānaraiḥ .
padmakesaravarṇaiśca śvetairmerukṛtālayaiḥ .. 13..

koṭīsahasrairdaśabhiḥ śrīmānparivṛtastadā .
vīraḥ śatabalirnāma vānaraḥ pratyadṛśyata .. 14..

tataḥ kāñcanaśailābhastārāyā vīryavānpitā .
anekairdaśasāhasraiḥ koṭibhiḥ pratyadṛśyata .. 15..

padmakesarasaṅkāśastaruṇārkanibhānanaḥ .
buddhimānvānaraśreṣṭhaḥ sarvavānarasattamaḥ .. 16..

anīkairbahusāhasrairvānarāṇāṃ samanvitaḥ .
pitā hanumataḥ śrīmānkesarī pratyadṛśyata .. 17..

golāṅgūlamahārājo gavākṣo bhīmavikramaḥ .
vṛtaḥ koṭisahasreṇa vānarāṇāmadṛśyata .. 18..

ṛkṣāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ .
vṛtaḥ koṭisahasrābhyāṃ dvābhyāṃ samabhivartata .. 19..

mahācalanibhairghoraiḥ panaso nāma yūthapaḥ .
ājagāma mahāvīryastisṛbhiḥ koṭibhirvṛtaḥ .. 20..

nīlāñjanacayākāro nīlo nāmātha yūthapaḥ .
adṛśyata mahākāyaḥ koṭibhirdaśabhirvṛtaḥ .. 21..

darīmukhaśca balavānyūthapo.abhyāyayau tadā .
vṛtaḥ koṭisahasreṇa sugrīvaṃ samupasthitaḥ .. 22..

maindaśca dvividaścobhāvaśviputrau mahāvalau .
koṭikoṭisahasreṇa vānarāṇāmadṛśyatām .. 23..

tataḥ koṭisahasrāṇāṃ sahasreṇa śatena ca .
pṛṣṭhato.anugataḥ prāpto haribhirgandhamādanaḥ .. 24..

tataḥ padmasahasreṇa vṛtaḥ śaṅkuśatena ca .
yuvarājo.aṅgadaḥ prāptaḥ pitṛtulyaparākramaḥ .. 25..

tatastārādyutistāro harirbhīmaparākramaḥ .
pañcabhirharikoṭībhirdūrataḥ pratyadṛśyata .. 26..

indrajānuḥ kapirvīro yūthapaḥ pratyadṛśyata .
ekādaśānāṃ koṭīnāmīśvarastaiśca saṃvṛtaḥ .. 27..

tato rambhastvanuprāptastaruṇādityasaṃnibhaḥ .
ayutena vṛtaścaiva sahasreṇa śatena ca .. 28..

tato yūthapatirvīro durmukho nāma vānaraḥ .
pratyadṛśyata koṭibhyāṃ dvābhyāṃ parivṛto balī .. 29..

kailāsaśikharākārairvānarairbhīmavikramaiḥ .
vṛtaḥ koṭisahasreṇa hanumānpratyadṛśyata .. 30..

nalaścāpi mahāvīryaḥ saṃvṛto drumavāsibhiḥ .
koṭīśatena samprāptaḥ sahasreṇa śatena ca .. 31..

śarabhaḥ kumudo vahnirvānaro rambha eva ca .
ete cānye ca bahavo vānarāḥ kāmarūpiṇaḥ .. 32..

āvṛtya pṛthivīṃ sarvāṃ parvatāṃśca vanāni ca .
āplavantaḥ plavantaśca garjantaśca plavaṅgamāḥ .
abhyavartanta sugrīvaṃ sūryamabhragaṇā iva .. 33..

kurvāṇā bahuśabdāṃśca prahṛṣṭā balaśālinaḥ .
śirobhirvānarendrāya sugrīvāya nyavedayan .. 34..

apare vānaraśreṣṭhāḥ saṅgamya ca yathocitam .
sugrīveṇa samāgamya sthitāḥ prāñjalayastadā .. 35..

sugrīvastvarito rāme sarvāṃstānvānararṣabhān .
nivedayitvā dharmajñaḥ sthitaḥ prāñjalirabravīt .. 36..

yathā sukhaṃ parvatanirjhareṣu
vaneṣu sarveṣu ca vānarendrāḥ .
niveśayitvā vidhivadbalāni
balaṃ balajñaḥ pratipattumīṣṭe .. 37..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).