.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 39

atha rājā samṛddhārthaḥ sugrīvaḥ plavageśvaraḥ .
uvāca naraśārdūlaṃ rāmaṃ parabalārdanam .. 1..

āgatā viniviṣṭāśca balinaḥ kāmarūpiṇaḥ .
vānarendrā mahendrābhā ye madviṣayavāsinaḥ .. 2..

ta ime bahusāhasrairharibhirbhīmavikramaiḥ .
āgatā vānarā ghorā daityadānavasaṃnibhāḥ .. 3..

khyātakarmāpadānāśca balavanto jitaklamāḥ .
parākrameṣu vikhyātā vyavasāyeṣu cottamāḥ .. 4..

pṛthivyambucarā rāma nānānaganivāsinaḥ .
koṭyagraśa ime prāptā vānarāstava kiṅkarāḥ .. 5..

nideśavartinaḥ sarve sarve guruhite ratāḥ .
abhipretamanuṣṭhātuṃ tava śakṣyantyarindama .. 6..

yanmanyase naravyāghra prāptakālaṃ taducyatām .
tatsainyaṃ tvadvaśe yuktamājñāpayitumarhasi .. 7..

kāmameṣāmidaṃ kāryaṃ viditaṃ mama tattvataḥ .
tathāpi tu yathā tattvamājñāpayitumarhasi .. 8..

tathā bruvāṇaṃ sugrīvaṃ rāmo daśarathātmajaḥ .
bāhubhyāṃ sampariṣvajya idaṃ vacanamabravīt .. 9..

jñāyatāṃ saumya vaidehī yadi jīvati vā na vā .
sa ca deśo mahāprājña yasminvasati rāvaṇaḥ .. 10..

adhigamya ca vaidehīṃ nilayaṃ rāvaṇasya ca .
prāptakālaṃ vidhāsyāmi tasminkāle saha tvayā .. 11..

nāhamasminprabhuḥ kārye vānareśa na lakṣmaṇaḥ .
tvamasya hetuḥ kāryasya prabhuśca plavageśvara .. 12..

tvamevājñāpaya vibho mama kāryaviniścayam .
tvaṃ hi jānāsi yatkāryaṃ mama vīra na saṃśayaḥ .. 13..

suhṛddvitīyo vikrāntaḥ prājñaḥ kālaviśeṣavit .
bhavānasmaddhite yuktaḥ sukṛtārtho.arthavittamaḥ .. 14..

evamuktastu sugrīvo vinataṃ nāma yūthapam .
abravīdrāma sāmnidhye lakṣmaṇasya ca dhīmataḥ .
śailābhaṃ meghanirghoṣamūrjitaṃ plavageśvaram .. 15..

somasūryātmajaiḥ sārdhaṃ vānarairvānarottama .
deśakālanayairyuktaḥ kāryākāryaviniścaye .. 16..

vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām .
adhigaccha diśaṃ pūrvāṃ saśailavanakānanām .. 17..

tatra sītāṃ ca vaidehīṃ nilayaṃ rāvaṇasya ca .
mārgadhvaṃ giridurgeṣu vaneṣu ca nadīṣu ca .. 18..

nadīṃ bhāgīrathīṃ ramyāṃ sarayūṃ kauśikīṃ tathā .
kālindīṃ yamunāṃ ramyāṃ yāmunaṃ ca mahāgirim .. 19..

sarasvatīṃ ca sindhuṃ ca śoṇaṃ maṇinibhodakam .
mahīṃ kālamahīṃ caiva śailakānanaśobhitām .. 20..

brahmamālānvidehāṃśca mālavānkāśikosalān .
māgadhāṃśca mahāgrāmānpuṇḍrānvaṅgāṃstathaiva ca .. 21..

pattanaṃ kośakārāṇāṃ bhūmiṃ ca rajatākarām .
sarvametadvicetavyaṃ mṛgayadbhirtatastataḥ .. 22..

rāmasya dayitāṃ bhāryāṃ sītāṃ daśarataḥ snuṣām .
samudramavagāḍhāṃśca parvatānpattanāni ca .. 23..

mandarasya ca ye koṭiṃ saṃśritāḥ ke cidāyatām .
karṇaprāvaraṇāścaiva tathā cāpyoṣṭhakarṇakāḥ .. 24..

ghorā lohamukhāścaiva javanāścaikapādakāḥ .
akṣayā balavantaśca puruṣāḥ puruṣādakāḥ .. 25..

kirātāḥ karṇacūḍāśca hemāṅgāḥ priyadarśanāḥ .
āmamīnāśanāstatra kirātā dvīpavāsinaḥ .. 26..

antarjalacarā ghorā naravyāghrā iti śrutāḥ .
eteṣāmālayāḥ sarve viceyāḥ kānanaukasaḥ .. 27..

giribhirye ca gamyante plavanena plavena ca .
ratnavantaṃ yavadvīpaṃ saptarājyopaśobhitam .. 28..

suvarṇarūpyakaṃ caiva suvarṇākaramaṇḍitam .
yavadvīpamatikramya śiśiro nāma parvataḥ .. 29..

divaṃ spṛśati śṛṅgeṇa devadānavasevitaḥ .
eteṣāṃ giridurgeṣu pratāpeṣu vaneṣu ca .. 30..

rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ .
tataḥ samudradvīpāṃśca subhīmāndraṣṭumarhatha .. 31..

tatrāsurā mahākāyāśchāyāṃ gṛhṇanti nityaśaḥ .
brahmaṇā samanujñātā dīrghakālaṃ bubhukṣitāḥ .. 32..

taṃ kālameghapratimaṃ mahoraganiṣevitam .
abhigamya mahānādaṃ tīrthenaiva mahodadhim .. 33..

tato raktajalaṃ bhīmaṃ lohitaṃ nāma sāgaram .
gatā drakṣyatha tāṃ caiva bṛhatīṃ kūṭaśālmalīm .. 34..

gṛhaṃ ca vainateyasya nānāratnavibhūṣitam .
tatra kailāsasaṅkāśaṃ vihitaṃ viśvakarmaṇā .. 35..

tatra śailanibhā bhīmā mandehā nāma rākṣasāḥ .
śailaśṛṅgeṣu lambante nānārūpā bhayāvahāḥ .. 36..

te patanti jale nityaṃ sūryasyodayanaṃ prati .
abhitaptāśca sūryeṇa lambante sma punaḥ punaḥ .. 37..

tataḥ pāṇḍurameghābhaṃ kṣīraudaṃ nāma sāgaram .
gatā drakṣyatha durdharṣā mukhā hāramivormibhiḥ .. 38..

tasya madhye mahāśveta ṛṣabho nāma parvataḥ .
divyagandhaiḥ kusumitai rajataiśca nagairvṛtaḥ .. 39..

saraśca rājataiḥ padmairjvalitairhemakesaraiḥ .
nāmnā sudarśanaṃ nāma rājahaṃsaiḥ samākulam .. 40..

vibudhāścāraṇā yakṣāḥ kiṃnarāḥ sāpsarogaṇāḥ .
hṛṣṭāḥ samabhigacchanti nalinīṃ tāṃ riraṃsavaḥ .. 41..

kṣīrodaṃ samatikramya tato drakṣyatha vānarāḥ .
jalodaṃ sāgaraśreṣṭhaṃ sarvabhūtabhayāvaham .. 42..

tatra tatkopajaṃ tejaḥ kṛtaṃ hayamukhaṃ mahat .
asyāhustanmahāvegamodanaṃ sacarācaram .. 43..

tatra vikrośatāṃ nādo bhūtānāṃ sāgaraukasām .
śrūyate cāsamarthānāṃ dṛṣṭvā tadvaḍavāmukham .. 44..

svādūdasyottare deśe yojanāni trayodaśa .
jātarūpaśilo nāma mahānkanakaparvataḥ .. 45..

āsīnaṃ parvatasyāgre sarvabhūtanamaskṛtam .
sahasraśirasaṃ devamanantaṃ nīlavāsasaṃ .. 46..

triśirāḥ kāñcanaḥ ketustālastasya mahātmanaḥ .
sthāpitaḥ parvatasyāgre virājati savedikaḥ .. 47..

pūrvasyāṃ diśi nirmāṇaṃ kṛtaṃ tattridaśeśvaraiḥ .
tataḥ paraṃ hemamayaḥ śrīmānudayaparvataḥ .. 48..

tasya koṭirdivaṃ spṛṣṭvā śatayojanamāyatā .
jātarūpamayī divyā virājati savedikā .. 49..

sālaistālaistamālaiśca karṇikāraiśca puṣpitaiḥ .
jātarūpamayairdivyaiḥ śobhate sūryasaṃnibhaiḥ .. 50..

tatra yojanavistāramucchritaṃ daśayojanam .
śṛṅgaṃ saumanasaṃ nāma jātarūpamayaṃ dhruvam .. 51..

tatra pūrvaṃ padaṃ kṛtvā purā viṣṇustrivikrame .
dvitīyaṃ śikharaṃ meroścakāra puruṣottamaḥ .. 52..

uttareṇa parikramya jambūdvīpaṃ divākaraḥ .
dṛśyo bhavati bhūyiṣṭhaṃ śikharaṃ tanmahocchrayam .. 53..

tatra vaikhānasā nāma vālakhilyā maharṣayaḥ .
prakāśamānā dṛśyante sūryavarṇāstapasvinaḥ .. 54..

ayaṃ sudarśano dvīpaḥ puro yasya prakāśate .
yasmiṃstejaśca cakṣuśca sarvaprānabhṛtām api .. 55..

śailasya tasya kuñjeṣu kandareṣu vaneṣu ca .
rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ .. 56..

kāñcanasya ca śailasya sūryasya ca mahātmanaḥ .
āviṣṭā tejasā sandhyā pūrvā raktā prakāśate .. 57..

tataḥ paramagamyā syāddikpūrvā tridaśāvṛtā .
rahitā candrasūryābhyāmadṛśyā timirāvṛtā .. 58..

śaileṣu teṣu sarveṣu kandareṣu vaneṣu ca .
ya ca noktā mayā deśā viceyā teṣu jānakī .. 59..

etāvadvānaraiḥ śakyaṃ gantuṃ vānarapuṅgavāḥ .
abhāskaramamaryādaṃ na jānīmastataḥ param .. 60..

adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca .
māse pūrṇe nivartadhvamudayaṃ prāpya parvatam .. 61..

ūrdhvaṃ māsānna vastavyaṃ vasanvadhyo bhavenmama .
siddhārthāḥ saṃnivartadhvamadhigamya ca maithilīm .. 62..

mahendrakāntāṃ vanaṣaṇḍa maṇḍitāṃ
diśaṃ caritvā nipuṇena vānarāḥ .
avāpya sītāṃ raghuvaṃśajapriyāṃ
tato nivṛttāḥ sukhito bhaviṣyatha .. 63..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).