.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 4

tataḥ prahṛṣṭo hanumānkṛtyavāniti tadvacaḥ .
śrutvā madhurasambhāṣaṃ sugrīvaṃ manasā gataḥ .. 1..

bhavyo rājyāgamastasya sugrīvasya mahātmanaḥ .
yadayaṃ kṛtyavānprāptaḥ kṛtyaṃ caitadupāgatam .. 2..

tataḥ paramasaṃhṛṣṭo hanūmānplavagarṣabhaḥ .
pratyuvāca tato vākyaṃ rāmaṃ vākyaviśāradaḥ .. 3..

kimarthaṃ tvaṃ vanaṃ ghoraṃ pampākānanamaṇḍitam .
āgataḥ sānujo durgaṃ nānāvyālamṛgāyutam .. 4..

tasya tadvacanaṃ śrutvā lakṣmaṇo rāmacoditaḥ .
ācacakṣe mahātmānaṃ rāmaṃ daśarathātmajam .. 5..

rājā daśaratho nāma dyutimāndharmavatsalaḥ .
tasyāyaṃ pūrvajaḥ putro rāmo nāma janaiḥ śrutaḥ .. 6..

śaraṇyaḥ sarvabhūtānāṃ piturnirdeśapāragaḥ .
vīro daśarathasyāyaṃ putrāṇāṃ guṇavattaraḥ .. 7..

rājyādbhraṣṭo vane vastuṃ mayā sārdhamihāgataḥ .
bhāryayā ca mahātejāḥ sītayānugato vaśī .
dinakṣaye mahātejāḥ prabhayeva divākaraḥ .. 8..

ahamasyāvaro bhrātā guṇairdāsyamupāgataḥ .
kṛtajñasya bahujñasya lakṣmaṇo nāma nāmataḥ .. 9..

sukhārhasya mahārhasya sarvabhūtahitātmanaḥ .
aiśvaryeṇa vihīnasya vanavāsāśritasya ca .. 10..

rakṣasāpahṛtā bhāryā rahite kāmarūpiṇā .
tacca na jñāyate rakṣaḥ patnī yenāsya sā hṛtā .. 11..

danurnāma śriyaḥ putraḥ śāpādrākṣasatāṃ gataḥ .
ākhyātastena sugrīvaḥ samartho vānarādhipaḥ .. 12..

sa jñāsyati mahāvīryastava bhāryāpahāriṇam .
evamuktvā danuḥ svargaṃ bhrājamāno gataḥ sukham .. 13..

etatte sarvamākhyātaṃ yāthātathyena pṛcchataḥ .
ahaṃ caiva hi rāmaśca sugrīvaṃ śaraṇaṃ gatau .. 14..

eṣa dattvā ca vittāni prāpya cānuttamaṃ yaśaḥ .
lokanāthaḥ purā bhūtvā sugrīvaṃ nāthamicchati .. 15..

śokābhibhūte rāme tu śokārte śaraṇaṃ gate .
kartumarhati sugrīvaḥ prasādaṃ saha yūthapaiḥ .. 16..

evaṃ bruvāṇaṃ saumitriṃ karuṇaṃ sāśrupātanam .
hanūmānpratyuvācedaṃ vākyaṃ vākyaviśāradaḥ .. 17..

īdṛśā buddhisampannā jitakrodhā jitendriyāḥ .
draṣṭavyā vānarendreṇa diṣṭyā darśanamāgatāḥ .. 18..

sa hi rājyācca vibhraṣṭaḥ kṛtavairaśca vālinā .
hṛtadāro vane trasto bhrātrā vinikṛto bhṛśam .. 19..

kariṣyati sa sāhāyyaṃ yuvayorbhāskarātmajaḥ .
sugrīvaḥ saha cāsmābhiḥ sītāyāḥ parimārgaṇe .. 20..

ityevamuktvā hanumāñślakṣṇaṃ madhurayā girā .
babhāṣe so.abhigacchāmaḥ sugrīvamiti rāghavam .. 21..

evaṃ bruvāṇaṃ dharmātmā hanūmantaṃ sa lakṣmaṇaḥ .
pratipūjya yathānyāyamidaṃ provāca rāghavam .. 22..

kapiḥ kathayate hṛṣṭo yathāyaṃ mārutātmajaḥ .
kṛtyavānso.api samprāptaḥ kṛtakṛtyo.asi rāghava .. 23..

prasannamukhavarṇaśca vyaktaṃ hṛṣṭaśca bhāṣate .
nānṛtaṃ vakṣyate vīro hanūmānmārutātmajaḥ .. 24..

tataḥ sa tu mahāprājño hanūmānmārutātmajaḥ .
jagāmādāya tau vīrau harirājāya rāghavau .. 25..

sa tu vipula yaśāḥ kapipravīraḥ
pavanasutaḥ kṛtakṛtyavatprahṛṣṭaḥ .
girivaramuruvikramaḥ prayātaḥ
sa śubhamatiḥ saha rāmalakṣmaṇābhyām .. 26..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).