.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 40

tataḥ prasthāpya sugrīvastanmahadvānaraṃ balam .
dakṣiṇāṃ preṣayāmāsa vānarānabhilakṣitān .. 1..

nīlamagnisutaṃ caiva hanumantaṃ ca vānaram .
pitāmahasutaṃ caiva jāmbavantaṃ mahākapim .. 2..

suhotraṃ ca śarīraṃ ca śaragulmaṃ tathaiva ca .
gajaṃ gavākṣaṃ gavayaṃ suṣeṇamṛṣabhaṃ tathā .. 3..

maindaṃ ca dvividaṃ caiva vijayaṃ gandhamādanam .
ulkāmukhamasaṅgaṃ ca hutāśana sutāvubhau .. 4..

aṅgadapramukhānvīrānvīraḥ kapigaṇeśvaraḥ .
vegavikramasampannānsandideśa viśeṣavit .. 5..

teṣāmagreṣaraṃ caiva mahadbalamasaṅgagam .
vidhāya harivīrāṇāmādiśaddakṣiṇāṃ diśam .. 6..

ye ke cana samuddeśāstasyāṃ diśi sudurgamāḥ .
kapīśaḥ kapimukhyānāṃ sa teṣāṃ tānudāharat .. 7..

sahasraśirasaṃ vindhyaṃ nānādrumalatāvṛtam .
narmadāṃ ca nadīṃ durgāṃ mahoraganiṣevitām .. 8..

tato godāvarīṃ ramyāṃ kṛṣṇāveṇīṃ mahānadīm .
varadāṃ ca mahābhāgāṃ mahoraganiṣevitām .. 9..

mekhalānutkalāṃścaiva daśārṇanagarāṇyapi .
avantīmabhravantīṃ ca sarvamevānupaśyata .. 10..

vidarbhānṛṣikāṃścaiva ramyānmāhiṣakānapi .
tathā baṅgānkaliṅgāṃśca kauśikāṃśca samantataḥ .. 11..

anvīkṣya daṇḍakāraṇyaṃ saparvatanadīguham .
nadīṃ godāvarīṃ caiva sarvamevānupaśyata .. 12..

tathaivāndhrāṃśca puṇḍrāṃśca colānpāṇḍyānsakeralān .
ayomukhaśca gantavyaḥ parvato dhātumaṇḍitaḥ .. 13..

vicitraśikharaḥ śrīmāṃścitrapuṣpitakānanaḥ .
sacandanavanoddeśo mārgitavyo mahāgiriḥ .. 14..

tatastāmāpagāṃ divyāṃ prasannasalilāṃ śivām .
tatra drakṣyatha kāverīṃ vihṛtāmapsarogaṇaiḥ .. 15..

tasyāsīnaṃ nagasyāgre malayasya mahaujasaṃ .
drakṣyathādityasaṅkāśamagastyamṛṣisattamam .. 16..

tatastenābhyanujñātāḥ prasannena mahātmanā .
tāmraparṇīṃ grāhajuṣṭāṃ tariṣyatha mahānadīm .. 17..

sā candanavanairdivyaiḥ pracchannā dvīpa śālinī .
kānteva yuvatiḥ kāntaṃ samudramavagāhate .. 18..

tato hemamayaṃ divyaṃ muktāmaṇivibhūṣitam .
yuktaṃ kavāṭaṃ pāṇḍyānāṃ gatā drakṣyatha vānarāḥ .. 19..

tataḥ samudramāsādya sampradhāryārthaniścayam .
agastyenāntare tatra sāgare viniveśitaḥ .. 20..

citranānānagaḥ śrīmānmahendraḥ parvatottamaḥ .
jātarūpamayaḥ śrīmānavagāḍho mahārṇavam .. 21..

nānāvidhairnagaiḥ phullairlatābhiścopaśobhitam .
devarṣiyakṣapravarairapsarobhiś ca sevitam .. 22..

siddhacāraṇasaṅghaiśca prakīrṇaṃ sumanoharam .
tamupaiti sahasrākṣaḥ sadā parvasu parvasu .. 23..

dvīpastasyāpare pāre śatayojanamāyataḥ .
agamyo mānuṣairdīptastaṃ mārgadhvaṃ samantataḥ .
tatra sarvātmanā sītā mārgitavyā viśeṣataḥ .. 24..

sa hi deśastu vadhyasya rāvaṇasya durātmanaḥ .
rākṣasādhipatervāsaḥ sahasrākṣasamadyuteḥ .. 25..

dakṣiṇasya samudrasya madhye tasya tu rākṣasī .
aṅgāraketi vikhyātā chāyāmākṣipya bhojinī .. 26..

tamatikramya lakṣmīvānsamudre śatayojane .
giriḥ puṣpitako nāma siddhacāraṇasevitaḥ .. 27..

candrasūryāṃśusaṅkāśaḥ sāgarāmbusamāvṛtaḥ .
bhrājate vipulaiḥ śṛṅgairambaraṃ vilikhanniva .. 28..

tasyaikaṃ kāñcanaṃ śṛṅgaṃ sevate yaṃ divākaraḥ .
śvetaṃ rājatamekaṃ ca sevate yaṃ niśākaraḥ .. 29..

na taṃ kṛtaghnāḥ paśyanti na nṛśaṃsā na nāstikāḥ .
praṇamya śirasā śailaṃ taṃ vimārgata vānarāḥ .. 30..

tamatikramya durdharṣāḥ sūryavānnāma parvataḥ .
adhvanā durvigāhena yojanāni caturdaśa .. 31..

tatastamapyatikramya vaidyuto nāma parvataḥ .
sarvakāmaphalairvṛkṣaiḥ sarvakālamanoharaiḥ .. 32..

tatra bhuktvā varārhāṇi mūlāni ca phalāni ca .
madhūni pītvā mukhyāni paraṃ gacchata vānarāḥ .. 33..

tatra netramanaḥkāntaḥ kuñjaro nāma parvataḥ .
agastyabhavanaṃ yatra nirmitaṃ viśvakarmaṇā .. 34..

tatra yojanavistāramucchritaṃ daśayojanam .
śaraṇaṃ kāñcanaṃ divyaṃ nānāratnavibhūṣitam .. 35..

tatra bhogavatī nāma sarpāṇāmālayaḥ purī .
viśālarathyā durdharṣā sarvataḥ parirakṣitā .
rakṣitā pannagairghoraistīkṣṇadaṃṣṭrairmahāviṣaiḥ .. 36..

sarparājo mahāghoro yasyāṃ vasati vāsukiḥ .
niryāya mārgitavyā ca sā ca bhogavatī purī .. 37..

taṃ ca deśamatikramya mahānṛṣabhasaṃsthitaḥ .
sarvaratnamayaḥ śrīmānṛṣabho nāma parvataḥ .. 38..

gośīrṣakaṃ padmakaṃ ca hariśyāmaṃ ca candanam .
divyamutpadyate yatra taccaivāgnisamaprabham .. 39..

na tu taccandanaṃ dṛṣṭvā spraṣṭavyaṃ ca kadā cana .
rohitā nāma gandharvā ghorā rakṣanti tadvanam .. 40..

tatra gandharvapatayaḥ pañcasūryasamaprabhāḥ .
śailūṣo grāmaṇīrbhikṣuḥ śubhro babhrustathaiva ca .. 41..

ante pṛthivyā durdharṣāstatra svargajitaḥ sthitāḥ .
tataḥ paraṃ na vaḥ sevyaḥ pitṛlokaḥ sudāruṇaḥ .
rājadhānī yamasyaiṣā kaṣṭena tamasāvṛtā .. 42..

etāvadeva yuṣmābhirvīrā vānarapuṅgavāḥ .
śakyaṃ vicetuṃ gantuṃ vā nāto gatimatāṃ gatiḥ .. 43..

sarvametatsamālokya yaccānyadapi dṛśyate .
gatiṃ viditvā vaidehyāḥ saṃnivartitamarhatha .. 44..

yastu māsānnivṛtto.agre dṛṣṭā sīteti vakṣyati .
mattulyavibhavo bhogaiḥ sukhaṃ sa vihariṣyati .. 45..

tataḥ priyataro nāsti mama prāṇādviśeṣataḥ .
kṛtāparādho bahuśo mama bandhurbhaviṣyati .. 46..

amitabalaparākramā bhavanto
vipulaguṇeṣu kuleṣu ca prasūtāḥ .
manujapatisutāṃ yathā labhadhvaṃ
tadadhiguṇaṃ puruṣārthamārabhadhvam .. 47..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).