.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 41

tataḥ prasthāpya sugrīvastānharīndakṣiṇāṃ diśam .
buddhivikramasampannānvāyuvegasamāñjave .. 1..

athāhūya mahātejāḥ suṣeṇaṃ nāma yūthapam .
tārāyāḥ pitaraṃ rājā śvaśurabhīmavikramam .. 2..

abravītprāñjalirvākyamabhigamya praṇamya ca .
sāhāyyaṃ kuru rāmasya kṛtye.asminsamupasthite .. 3..

vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām .
abhigaccha diśaṃ saumya paścimāṃ vāruṇīṃ prabho .. 4..

surāṣṭrānsaha bāhlīkāñśūrābhīrāṃstathaiva ca .
sphītāñjanapadānramyānvipulāni purāṇi ca .. 5..

puṃnāgagahanaṃ kukṣiṃ bahuloddālakākulam .
tathā ketakaṣaṇḍāṃśca mārgadhvaṃ hariyūthapāḥ .. 6..

pratyaksrotogamāścaiva nadyaḥ śītajalāḥ śivāḥ .
tāpasānāmaraṇyāni kāntārā girayaś ca ye .. 7..

girijālāvṛtāṃ durgāṃ mārgitvā paścimāṃ diśam .
tataḥ paścimamāsādya samudraṃ draṣṭumarhatha .
timi nakrāyuta jalamakṣobhyamatha vānaraḥ .. 8..

tataḥ ketakaṣaṇḍeṣu tamālagahaneṣu ca .
kapayo vihariṣyanti nārikelavaneṣu ca .. 9..

tatra sītāṃ ca mārgadhvaṃ nilayaṃ rāvaṇasya ca .
marīcipattanaṃ caiva ramyaṃ caiva jaṭīpuram .. 10..

avantīmaṅgalopāṃ ca tathā cālakṣitaṃ vanam .
rāṣṭrāṇi ca viśālāni pattanāni tatastataḥ .. 11..

sindhusāgarayoścaiva saṅgame tatra parvataḥ .
mahānhemagirirnāma śataśṛṅgo mahādrumaḥ .. 12..

tasya prastheṣu ramyeṣu siṃhāḥ pakṣagamāḥ sthitāḥ .
timimatsyagajāṃścaiva nīḍānyāropayanti te .. 13..

tāni nīḍāni siṃhānāṃ giriśṛṅgagatāś ca ye .
dṛptāstṛptāśca mātaṅgāstoyadasvananiḥsvanāḥ .
vicaranti viśāle.asmiṃstoyapūrṇe samantataḥ .. 14..

tasya śṛṅgaṃ divasparśaṃ kāñcanaṃ citrapādapam .
sarvamāśu vicetavyaṃ kapibhiḥ kāmarūpibhiḥ .. 15..

koṭiṃ tatra samudre tu kāñcanīṃ śatayojanam .
durdarśāṃ pariyātrasya gatā drakṣyatha vānarāḥ .. 16..

koṭyastatra caturviṃśadgandharvāṇāṃ tarasvinām .
vasantyagninikāśānāṃ ghorāṇāṃ kāmarūpiṇām .. 17..

nātyāsādayitavyāste vānarairbhīmavikramaiḥ .
nādeyaṃ ca phalaṃ tasmāddeśātkiṃ citplavaṅgamaiḥ .. 18..

durāsadā hi te vīrāḥ sattvavanto mahābalāḥ .
phalamūlāni te tatra rakṣante bhīmavikramāḥ .. 19..

tatra yatnaśca kartavyo mārgitavyā ca jānakī .
na hi tebhyo bhayaṃ kiṃ citkapitvamanuvartatām .. 20..

caturbhāge samudrasya cakravānnāma parvataḥ .
tatra cakraṃ sahasrāraṃ nirmitaṃ viśvakarmaṇā .. 21..

tatra pañcajanaṃ hatvā hayagrīvaṃ ca dānavam .
ājahāra tataścakraṃ śaṅkhaṃ ca puruṣottamaḥ .. 22..

tasya sānuṣu citreṣu viśālāsu guhāsu ca .
rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ .. 23..

yojanāni catuḥṣaṣṭirvarāho nāma parvataḥ .
suvarṇaśṛṅgaḥ suśrīmānagādhe varuṇālaye .. 24..

tatra prāgjyotiṣaṃ nāma jātarūpamayaṃ puram .
yasminvasti duṣṭātmā narako nāma guhāsu ca .. 25..

tasya sānuṣu citreṣu viśālāsu guhāsu ca .
rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ .. 26..

tamatikramya śailendraṃ kāñcanāntaranirdaraḥ .
parvataḥ sarvasauvarṇo dhārā prasravaṇāyutaḥ .. 27..

taṃ gajāśca varāhāśca siṃhā vyāghrāśca sarvataḥ .
abhigarjanti satataṃ tena śabdena darpitāḥ .. 28..

tasminharihayaḥ śrīmānmahendraḥ pākaśāsanaḥ .
abhiṣiktaḥ surai rājā meghavānnāma parvataḥ .. 29..

tamatikramya śailendraṃ mahendraparipālitam .
ṣaṣṭiṃ girisahasrāṇi kāñcanāni gamiṣyatha .. 30..

taruṇādityavarṇāni bhrājamānāni sarvataḥ .
jātarūpamayairvṛkṣaiḥ śobhitāni supuṣpitaiḥ .. 31..

teṣāṃ madhye sthito rājā meruruttamaparvataḥ .
ādityena prasannena śailo dattavaraḥ purā .. 32..

tenaivamuktaḥ śailendraḥ sarva eva tvadāśrayāḥ .
matprasādādbhaviṣyanti divārātrau ca kāñcanāḥ .. 33..

tvayi ye cāpi vatsyanti devagandharvadānavāḥ .
te bhaviṣyanti raktāśca prabhayā kāñcanaprabhāḥ .. 34..

ādityā vasavo rudrā marutaśca divaukasaḥ .
āgamya paścimāṃ sandhyāṃ merumuttamaparvatam .. 35..

ādityamupatiṣṭhanti taiśca sūryo.abhipūjitaḥ .
adṛśyaḥ sarvabhūtānāmastaṃ gacchati parvatam .. 36..

yojanānāṃ sahasrāṇi daśatāni divākaraḥ .
muhūrtārdhena taṃ śīghramabhiyāti śiloccayam .. 37..

śṛṅge tasya mahaddivyaṃ bhavanaṃ sūryasaṃnibham .
prāsādaguṇasambādhaṃ vihitaṃ viśvakarmaṇā .. 38..

śobhitaṃ tarubhiścitrairnānāpakṣisamākulaiḥ .
niketaṃ pāśahastasya varuṇasya mahātmanaḥ .. 39..

antarā merumastaṃ ca tālo daśaśirā mahān .
jātarūpamayaḥ śrīmānbhrājate citravedikaḥ .. 40..

teṣu sarveṣu durgeṣu saraḥsu ca saritsu ca .
rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ .. 41..

yatra tiṣṭhati dharmātmā tapasā svena bhāvitaḥ .
merusāvarṇirityeva khyāto vai brahmaṇā samaḥ .. 42..

praṣṭavyo merusāvarṇirmaharṣiḥ sūryasaṃnibhaḥ .
praṇamya śirasā bhūmau pravṛttiṃ maithilīṃ prati .. 43..

etāvajjīvalokasya bhāskaro rajanīkṣaye .
kṛtvā vitimiraṃ sarvamastaṃ gacchati parvatam .. 44..

etāvadvānaraiḥ śakyaṃ gantuṃ vānarapuṅgavāḥ .
abhāskaramamaryādaṃ na jānīmastataḥ param .. 45..

adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca .
astaṃ parvatamāsādya pūrṇe māse nivartata .. 46..

ūrdhvaṃ māsānna vastavyaṃ vasanvadhyo bhavenmama .
sahaiva śūro yuṣmābhiḥ śvaśuro me gamiṣyati .. 47..

śrotavyaṃ sarvametasya bhavadbhirdiṣṭa kāribhiḥ .
gurureṣa mahābāhuḥ śvaśuro me mahābalaḥ .. 48..

bhavantaścāpi vikrāntāḥ pramāṇaṃ sarvakarmasu .
pramāṇamenaṃ saṃsthāpya paśyadhvaṃ paścimāṃ diśam .. 49..

dṛṣṭāyāṃ tu narendrasyā patnyāmamitatejasaḥ .
kṛtakṛtyā bhaviṣyāmaḥ kṛtasya pratikarmaṇā .. 50..

ato.anyadapi yatkiṃ citkāryasyāsya hitaṃ bhavet .
sampradhārya bhavadbhiśca deśakālārthasaṃhitam .. 51..

tataḥ suṣeṇa pramukhāḥ plavaṅgamāḥ
sugrīvavākyaṃ nipuṇaṃ niśamya .
āmantrya sarve plavagādhipaṃ te
jagmurdiśaṃ tāṃ varuṇābhiguptām .. 52..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).