.. vālmīki rāmāyaṇa - kiṣkindhākāṇḍa ..

sarga - 42

tataḥ sandiśya sugrīvaḥ śvaśuraṃ paścimāṃ diśam .
vīraṃ śatabaliṃ nāma vānaraṃ vānararṣabhaḥ .. 1..

uvāca rājā mantrajñaḥ sarvavānarasaṃmatam .
vākyamātmahitaṃ caiva rāmasya ca hitaṃ tathā .. 2..

vṛtaḥ śatasahasreṇa tvadvidhānāṃ vanaukasām .
vaivasvata sutaiḥ sārdhaṃ pratiṣṭhasva svamantribhiḥ .. 3..

diśaṃ hyudīcīṃ vikrāntāṃ himaśailāvataṃsakām .
sarvataḥ parimārgadhvaṃ rāmapatnīmaninditām .. 4..

asminkārye vinivṛtte kṛte dāśaratheḥ priye .
ṛṇānmuktā bhaviṣyāmaḥ kṛtārthārthavidāṃ varāḥ .. 5..

kṛtaṃ hi priyamasmākaṃ rāghaveṇa mahātmanā .
tasya cetpratikāro.asti saphalaṃ jīvitaṃ bhavet .. 6..

etāṃ buddhiṃ samāsthāya dṛśyate jānakī yathā .
tathā bhavadbhiḥ kartavyamasmatpriyahitaiṣibhiḥ .. 7..

ayaṃ hi sarvabhūtānāṃ mānyastu narasattamaḥ .
asmāsu cāgataprītī rāmaḥ parapurañjayaḥ .. 8..

imāni vanadurgāṇi nadyaḥ śailāntarāṇi ca .
bhavantaḥ parimārgaṃstu buddhivikramasampadā .. 9..

tatra mlecchānpulindāṃśca śūrasenāṃstathāiva ca .
prasthālānbharatāṃścaiva kurūṃśca saha madrakaiḥ .. 10..

kāmbojānyavanāṃścaiva śakānāraṭṭakānapi .
bāhlīkānṛṣikāṃścaiva pauravānatha ṭaṅkaṇān .. 11..

cīnānparamacīnāṃśca nīhārāṃśca punaḥ punaḥ .
anviṣya daradāṃścaiva himavantaṃ vicinvatha .. 12..

lodhrapadmakaṣaṇḍeṣu devadāruvaneṣu ca .
rāvaṇaḥ saha vaidehya mārgitavyastatastataḥ .. 13..

tataḥ somāśramaṃ gatvā devagandharvasevitam .
kālaṃ nāma mahāsānuṃ parvataṃ taṃ gamiṣyatha .. 14..

mahatsu tasya śṛṅgeṣu nirdareṣu guhāsu ca .
vicinudhvaṃ mahābhāgāṃ rāmapatnīṃ yaśasvinīm .. 15..

tamatikramya śailendraṃ hemavargaṃ mahāgirim .
tataḥ sudarśanaṃ nāma parvataṃ gantumarhatha .. 16..

tasya kānanaṣaṇḍeṣu nirdareṣu guhāsu ca .
rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ .. 17..

tamatikramya cākāśaṃ sarvataḥ śatayojanam .
aparvatanadī vṛkṣaṃ sarvasattvavivarjitam .. 18..

taṃ tu śīghramatikramya kāntāraṃ romaharṣaṇam .
kailāsaṃ pāṇḍuraṃ śailaṃ prāpya hṛṣṭā bhaviṣyatha .. 19..

tatra pāṇḍurameghābhaṃ jāmbūnadapariṣkṛtam .
kuberabhavanaṃ divyaṃ nirmitaṃ viśvakarmaṇā .. 20..

viśālā nalinī yatra prabhūtakamalotpalā .
haṃsakāraṇḍavākīrṇā apsarogaṇasevitā .. 21..

tatra vaiśravaṇo rājā sarvabhūtanamaskṛtaḥ .
dhanado ramate śrīmānguhyakaiḥ saha yakṣarāṭ .. 22..

tasya candranikaśeṣu parvateṣu guhāsu ca .
rāvaṇaḥ saha vaidehyā mārgitavyastatastataḥ .. 23..

krauñcaṃ tu girimāsādya bilaṃ tasya sudurgamam .
apramattaiḥ praveṣṭavyaṃ duṣpraveśaṃ hi tatsmṛtam .. 24..

vasanti hi mahātmānastatra sūryasamaprabhāḥ .
devairapyarcitāḥ samyagdevarūpā maharṣayaḥ .. 25..

krauñcasya tu guhāścānyāḥ sānūni śikharāṇi ca .
nirdarāśca nitambāśca vicetavyāstatastataḥ .. 26..

krauñcasya śikharaṃ cāpi nirīkṣya ca tatastataḥ .
avṛkṣaṃ kāmaśailaṃ ca mānasaṃ vihagālayam .. 27..

na gatistatra bhūtānāṃ devadānavarakṣasām .
sa ca sarvairvicetavyaḥ sasānuprasthabhūdharaḥ .. 28..

krauñcaṃ girimatikramya maināko nāma parvataḥ .
mayasya bhavanaṃ tatra dānavasya svayaṃ kṛtam .. 29..

mainākastu vicetavyaḥ sasānuprasthakandaraḥ .
strīṇāmaśvamukhīnāṃ ca niketāstatra tatra tu .. 30..

taṃ deśaṃ samatikramya āśramaṃ siddhasevitam .
siddhā vaikhānasāstatra vālakhilyāśca tāpasāḥ .. 31..

vandyāste tu tapaḥsiddhāstāpasā vītakalmaṣāḥ .
praṣṭavyāścāpi sītāyāḥ pravṛttaṃ vinayānvitaiḥ .. 32..

hemapuṣkarasañcannaṃ tatra vaikhānasaṃ saraḥ .
taruṇādityasaṅkāśairhaṃsairvicaritaṃ śubhaiḥ .. 33..

aupavāhyaḥ kuberasya sarvabhauma iti smṛtaḥ .
gajaḥ paryeti taṃ deśaṃ sadā saha kareṇubhiḥ .. 34..

tatsāraḥ samatikramya naṣṭacandradivākaram .
anakṣatragaṇaṃ vyoma niṣpayodamanāadimat .. 35..

gabhastibhirivārkasya sa tu deśaḥ prakāśate .
viśrāmyadbhistapaḥ siddhairdevakalpaiḥ svayamprabhaiḥ .. 36..

taṃ tu deśamatikramya śailodā nāma nimnagā .
ubhayostīrayoryasyāḥ kīcakā nāma veṇavaḥ .. 37..

te nayanti paraṃ tīraṃ siddhānpratyānayanti ca .
uttarāḥ kuravastatra kṛtapuṇyapratiśriyāḥ .. 38..

tataḥ kāñcanapadmābhiḥ padminībhiḥ kṛtodakāḥ .
nīlavaidūryapatrāḍhyā nadyastatra sahasraśaḥ .. 39..

raktotpalavanaiścātra maṇḍitāśca hiraṇmayaiḥ .
taruṇādityasadṛśairbhānti tatra jalāśayāḥ .. 40..

mahārhamaṇipatraiśca kāñcanaprabha kesaraiḥ .
nīlotpalavanaiścitraiḥ sa deśaḥ sarvatovṛtaḥ .. 41..

nistulābhiśca muktābhirmaṇibhiśca mahādhanaiḥ .
udbhūtapulināstatra jātarūpaiśca nimnagāḥ .. 42..

sarvaratnamayaiścitrairavagāḍhā nagottamaiḥ .
jātarūpamayaiścāpi hutāśanasamaprabhaiḥ .. 43..

nityapuṣpaphalāścātra nagāḥ patrarathākulāḥ .
divyagandharasasparśāḥ sarvakāmānsravanti ca .. 44..

nānākārāṇi vāsāṃsi phalantyanye nagottamāḥ .
muktāvaidūryacitrāṇi bhūṣaṇāni tathaiva ca .. 45..

strīṇāṃ yānyanurūpāṇi puruṣāṇāṃ tathaiva ca .
sarvartusukhasevyāni phalantyanye nagottamāḥ .. 46..

mahārhāṇi vicitrāṇi haimānyanye nagottamāḥ .
śayanāni prasūyante citrāstāraṇavanti ca .. 47..

manaḥkāntāni mālyāni phalantyatrāpare drumāḥ .
pānāni ca mahārhāṇi bhakṣyāṇi vividhāni ca .. 48..

striyaśca guṇasampannā rūpayauvanalakṣitāḥ .
gandharvāḥ kiṃnarā siddhā nāgā vidyādharāstathā .
ramante sahitāstatra nārībhirbhāskaraprabhāḥ .. 49..

sarve sukṛtakarmāṇaḥ sarve ratiparāyaṇāḥ .
sarve kāmārthasahitā vasanti saha yoṣitaḥ .. 50..

gītavāditranirghoṣaḥ sotkṛṣṭahasitasvanaḥ .
śrūyate satataṃ tatra sarvabhūtamanoharaḥ .. 51..

tatra nāmuditaḥ kaścinnāsti kaścidasatpriyaḥ .
ahanyahani vardhante guṇāstatra manoramāḥ .. 52..

samatikramya taṃ deśamuttarastoyasāṃ nidhiḥ .
tatra somagirirnāma madhye hemamayo mahān .. 53..

indralokagatā ye ca brahmalokagatāś ca ye .
devāstaṃ samavekṣante girirājaṃ divaṃ gatam .. 54..

sa tu deśo visūryo.api tasya bhāsā prakāśate .
sūryalakṣmyābhivijñeyastapaseva vivasvatā .. 55..

bhagavānapi viśvātmā śambhurekādaśātmakaḥ .
brahmā vasati deveśo brahmarṣiparivāritaḥ .. 56..

na kathaṃ cana gantavyaṃ kurūṇāmuttareṇa vaḥ .
anyeṣāmapi bhūtānāṃ nātikrāmati vai gatiḥ .. 57..

sā hi somagirirnāma devānāmapi durgamaḥ .
tamālokya tataḥ kṣipramupāvartitumarhatha .. 58..

etāvadvānaraiḥ śakyaṃ gantuṃ vānarapuṅgavāḥ .
abhāskaramamaryādaṃ na jānīmastataḥ param .. 59..

sarvametadvicetavyaṃ yanmayā parikīrtitam .
yadanyadapi noktaṃ ca tatrāpi kriyatāṃ matiḥ .. 60..

tataḥ kṛtaṃ dāśarathermahatpriyaṃ
mahattaraṃ cāpi tato mama priyam .
kṛtaṃ bhaviṣyatyanilānalopamā
videhajā darśanajena karmaṇā .. 61..

tataḥ kṛtārthāḥ sahitāḥ sabāndhavā
mayārcitāḥ sarvaguṇairmanoramaiḥ .
cariṣyathorvīṃ pratiśāntaśatravaḥ
sahapriyā bhūtadharāḥ plavaṅgamāḥ .. 62..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).